त्रिपुरसुन्दरी पञ्चरत्नस्तोत्रम्

त्रिपुरसुन्दरी पञ्चरत्नस्तोत्रम्

नीलालकां शशिमुखीं नवपल्लवोष्ठीं चाम्पेयपुष्पसुषमोज्ज्वलदिव्यनासाम् । पद्मेक्षणां मुकुरसुन्दरगण्डभागां त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ १॥ श्रीकुन्दकुड्मलशिलोज्ज्वलदन्तवृन्दां मन्दस्मितद्युतितिराहितचारुवाणीम् । नानामणिस्थगितहारसुचारुकण्ठीं त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ २॥ पीनस्तनीं घनभुजां विपुलाब्जहस्तां भृङ्गावलीजितसुशोभितरोमराजिम् । मत्तेभकुम्भकुचभारसुनम्रमद्ध्यां त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ३॥ रम्भोज्ज्वलोरुयुगलां मृगराजपत्रा- मिन्द्रादिदेवमकुटोज्ज्वलपादपद्माम् । हेमाम्बरां करधृताञ्चितखड्गवल्लीं त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ४॥ मत्तेभवक्त्रजननीं मृडदेहयुक्तां शैलाग्रमद्ध्यनिलयां वरसुन्दराङ्गीम् । कोटीश्वराख्यहृदिसंस्थितपादपद्मां त्वां साम्प्रतं त्रिपुरसुन्दरि! देवि! वन्दे ॥ ५॥ बाले! त्वत्पादयुगलं ध्यात्वा संप्रति निर्मितम् । नवीनं पञ्चरत्नं च धार्यतां चरणद्वये ॥ ६॥ इति श्रीत्रिपुरसुन्दरीपञ्चरत्नस्तोत्रं सम्पूर्णम् । Encoded and proofread by PSA Easwaran
% Text title            : Tripurasundari Pancharatnastotram
% File name             : tripurasundarIpancharatnastotram.itx
% itxtitle              : tripurasundarIpancharatnastotram
% engtitle              : tripurasundarIpancharatnastotram
% Category              : devii, dashamahAvidyA, devI, pancharatna
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : January 18, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org