श्रीत्रिपुरसुन्दरी प्रातःश्लोकपञ्चकम्

श्रीत्रिपुरसुन्दरी प्रातःश्लोकपञ्चकम्

प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् । श्रीमत्त्रिपुरसुन्दर्या नमिता या हरादिभिः ॥ १॥ var प्रणताया प्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम् । हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥ २॥ प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् । यत्पादमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३॥ प्रातः पाशाङ्कुशशराञ्चापहस्तां नमाम्यहम् । उदयादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ॥ ४॥ प्रातर्नमामि पादाब्जं ययेदं धार्यते जगत् । var भासते जगत् तस्यास्त्रिपुरसुन्दर्या यत्प्रसादान्निवर्तते ॥ ५॥ यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः । तस्मै ददात्यात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥ ६॥ इति श्रीत्रिपुरसुन्दरीप्रातःश्लोकपञ्चकं सम्पूर्णम् । Encoded and proofread by Ramaprakasha ramaprakashak at gmail.com , Nidhish Aaryan nidhish.184 at gmail.com, NA
% Text title            : Tripurasundari Pratah Shloka Panchakam
% File name             : tripurasundarIprAtaHshlokapanchakam.itx
% itxtitle              : tripurasundarI prAtaHshlokapanchakam
% engtitle              : Tripurasundari Pratah Shloka Panchakam
% Category              : devii, suprabhAta, devI, dashamahAvidyA, panchaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ramaprakasha ramaprakashak at gmail.com, Nidhish Aaryan nidhish.184@gmail.com
% Proofread by          : Ramaprakasha ramaprakashak at gmail.com , NA
% Latest update         : December 24, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org