श्रीत्रिपुरसुन्दरीसान्निध्यस्तवः

श्रीत्रिपुरसुन्दरीसान्निध्यस्तवः

श्रीगणेशाय नमः । ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । कल्पभानुसमानभास्वरधाम लोचनगोचरं किं किमित्यतिविस्मिते मयि पश्यतीह समागताम् । कालकुन्तलभारनिर्जितनीलमेघकुलां पुरः चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ १॥ एकदन्तषडाननादिभिरावृतां जगदीश्वरीं एनसां परिपन्थिनीमहमेकभक्तिमदर्चिताम् । एकहीनशतेषु जन्मसु सञ्चितात्सुकृतादिमां चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ २॥ ईदृशीति च वेदकुन्तलवाग्भिरप्यनिरूपितां ईशपङ्कजनाभसृष्टिकृदादिवन्द्यपदाम्बुजाम् । ईक्षणान्तनिरीक्षणेन मदिष्टदां पुरतोऽधुना चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ३॥ लक्षणोज्वलहारशोभिपयोधरद्वयकैतवात् लीलयैवदयारसस्त्रवदुज्वलत्कलशान्विताम् । लाक्षयाङ्कितपादपातिमिलिन्दसन्ततिमग्रतः चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ४॥ ह्रीमिति प्रतिवासरं जपसुस्थिरोऽहमुदारया योगिमार्गनिरूढयैक्यसुभावनां गतया धिया । वत्स हर्षमवाप्तवत्यहमित्युदारगिरं पुरः चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ५॥ हंसवृन्दमलक्तकारुणपादपङ्कजनूपुर- क्काणमोहितमादरादनुधावितं मृदु श‍ृण्वतीम् । हंसमन्त्रमहार्थतत्वमयीं पुरो मम भाग्यत चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ६॥ सङ्गतं जलमभ्रवृन्दसमुद्भवं धरणीधराद् धारया वहदञ्जसा भ्रममाप्य सैकतनिर्गतम् । एवमादिमहेन्द्रजालसुकोविदां पुरतोऽधुना चक्रराजनिवासिनीं त्रिपुरेश्वरीमवलोकये ॥ ७॥ कम्बुसुन्दरकन्धरां कचवृन्दनिर्जितवारिदां कण्ठदेशलसत्सुमङ्गलहेमसूत्रविराजिताम् । कादिमन्त्रमुपासतां सकलेष्टदां मम सन्निधौ चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ ८॥ हस्तपद्मलसत्त्रिखण्डसमुद्रिकामहमद्रिजां हस्तिकृत्तिपरीतकार्मुकवल्लरीसमचिल्लिकाम् । हर्यजस्तुतवैभवां भवकामिनीं मम भाग्यतः चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ ९॥ लक्षणोल्लसदङ्गकान्तिझरीनिराकृतविद्युतं लास्यलोलसुवर्णकुण्डलमण्डितां जगदम्बिकाम् । लीलयाखिलसृष्टिपालनकर्षणादिवितन्वतीं चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १०॥ ह्रीम्मिति त्रिपुरामनुस्थिरचेतसा बहुधाऽर्चितां हादिमन्त्रमहाम्बुजातविराजमानसुहंसिकाम् । हेमकुम्भघनस्तनाञ्चललोलमौक्तिकभूषणां चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ ११॥ सर्वलोकनमस्कृतां जितशर्वरीरमणाननां शरवदेवनमनःप्रियां नवयौवनोन्मदगर्विताम् । सर्वमङ्गलविग्रहां मम पूर्वजन्मतपोबला च्चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १२॥ कन्दमूलफलाशिभिर्बहु योगिभिश्च गवेषितां कुन्दकुङ्मलदन्तपङ्क्तिविराजितामपराजिताम् । कन्दमागमवीरुधां सुरसुन्दरीभिरिहागतां चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १३॥ लत्रयाङ्कितमन्त्रराट्समलङ्कृतां जगदम्बिकां लोलनीलसुकुन्तलावलिनिर्जितालिकदम्बकाम् । लोभमोहविदारिणीं करुणामयीमरुणां शिवां चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १४॥ ह्रीम्पराख्यमहामनोरधिदेवतां भुवनेश्वरीं हृत्सरोजनिवासिनीं हरवल्लभां बहुरूपिणीम् । हारकुण्डलनूपुरादिभिरन्वितां पुरतोऽधुना चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १५॥ श्रीं सुपञ्चदशाक्षरीमपि षोडशाक्षररूपिणीं श्रीसुधार्णवमध्यशोभिसरोजकाननचन्द्रिकाम् । श्रीगुहस्तुतवैभवां परदेवतां मम सन्निधौ चक्रराजनिवासिनीं त्रिपुरेश्वरीमहमाश्रये ॥ १६॥ इति श्रीमत्रिपुरसुन्दरीसान्निध्यस्तवः सम्पूर्णः । Proofread by Rajesh Thyagarajan
% Text title            : Shri Tripurasundarisannidhya Stava
% File name             : tripurasundarIsAnnidhyastavaH.itx
% itxtitle              : tripurasundarIsAnnidhyastavaH
% engtitle              : tripurasundarIsAnnidhyastavaH
% Category              : devii, devI, dashamahAvidyA, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : panchadashIstavarAjamAlikA compiled by Lalitha Ramani
% Indexextra            : (Scan)
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org