श्रीत्रिपुरसुन्दर्याः शतनामावलिः

श्रीत्रिपुरसुन्दर्याः शतनामावलिः

(कालीविलासतन्त्रम्) श्रीदेव्युवाच - महात्रिपुरसुन्दर्याः शतनामानि साम्प्रतम् । कथ्यन्तां मे दयानाथ यद्यप्यस्ति तदा मयि ॥ १॥ श्रीतामस उवाच - श‍ृणु चार्वङ्गि वक्ष्यामि सावधानावधारय । यन्नोक्तं सर्वतन्त्रेषु अधुना निगदामि ते ॥ २॥ अस्य श्रीत्रिपुरसुन्दरीशतनामस्तोत्रस्य परम्ब्रह्म ऋषये नमः शिरसि । गायत्री छन्दसे नमः मुखे । श्रीमहात्रिपुरसुन्दरी देवतायै नमः हृदये । धर्मार्थकाममोक्षेषु विनियोगाय नमः सर्वाङ्गेषु । ॐ महामायायै नमः । ॐ महादेव्यै नमः । ॐ मेनकायै नमः । ॐ मेघगर्जिन्यै नमः । ॐ मोहिन्यै नमः । ॐ हरिणाक्ष्यै नमः । ॐ हारिण्यै नमः । ॐ हरवलभायै नमः । ॐ हरिपूज्यायै नमः । ॐ हराराध्यायै नमः । १० ॐ हेरायै नमः । ॐ हेमवत्यै नमः । ॐ हरायै नमः । ॐ हेमरूपायै नमः । ॐ हेमायै नमः । ॐ हेमाभरणभूषितायै नमः । ॐ रङ्गिण्यै नमः । ॐ रङ्गरूपायै नमः । ॐ राधायै नमः । ॐ वृन्दावनेश्वर्यै नमः । २० ॐ वलायै नमः । ॐ वलवत्यै नमः । ॐ बालायै नमः । ॐ बालिकायै नमः । ॐ वेशधारिण्यै नमः । ॐ वयस्थायै नमः । ॐ वेशधायै नमः । ॐ विद्यायै नमः । ॐ श्रीविष्णुपूजितायै नमः । ॐ वियद्गङ्गायै नमः । ३० ॐ व्योमगङ्गायै नमः । ॐ विशालायै नमः । ॐ विश्वमोहिन्यै नमः । ॐ रङ्गिण्यै नमः । ॐ रङ्गणीयायै नमः । ॐ रणभूमिकृतालयायै नमः । ॐ पूतायै नमः । ॐ पवित्रायै नमः । ॐ परमायै नमः । ॐ परायै नमः । ४० ॐ पुण्यायै नमः । ॐ विभूषणायै नमः । ॐ पुण्यनाम्न्यै नमः । ॐ पापहन्त्र्यै नमः । ॐ पापारये नमः । ॐ पापनाशिन्यै नमः । ॐ पुण्यदायै नमः । ॐ पुण्यकीर्तये नमः । ॐ पुण्यश्लोकायै नमः । ॐ पावन्यै नमः । ५० ॐ रूपमालायै नमः । ॐ रुपवत्यै नमः । ॐ रसायै नमः । ॐ वेशपरिच्छ्दायै नमः । ॐ रक्षण्यै नमः । ॐ रक्षणीयायै नमः । ॐ रुक्ममाला-विभूषणायै नमः । ॐ रसरूपायै नमः । ॐ रसोल्लासायै नमः । ॐ रसायै नमः । ६० ॐ अनघपरिच्छदायै नमः । ॐ रम्भायै नमः । ॐ रामायै नमः । ॐ रम्यायै नमः । ॐ रमण्यै नमः । ॐ रामपूजितायै नमः । ॐ सौभाग्यायै नमः । ॐ सुवेशायै नमः । ॐ साध्वयै नमः । ॐ सत्यायै नमः । ७० ॐ सत्यस्वरूपिण्यै नमः । ॐ त्रिगुणायै नमः । ॐ त्रिगुणाराध्यायै नमः । ॐ त्रिवेद्यै नमः । ॐ त्रिगुणेश्वर्यै नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिदशाराध्यायै नमः । ॐ त्रय्यै नमः । ॐ त्रिदिवसुन्दर्यै नमः । ॐ सुखदायै नमः । ८० ॐ सुमुख्यै नमः । ॐ सुभ्रुवे नमः । ॐ सुवेशायै नमः । ॐ वेशधारिण्यै नमः । ॐ आनन्दायै नमः । ॐ नन्दिन्यै नमः । ॐ नन्दायै नमः । ॐ परमानन्दरूपिण्यै नमः । ॐ ईश्वर्यै नमः । ॐ ईश्वराराध्यायै नमः । ९० ॐ रक्तपद्मसमप्रभायै नमः । ॐ राकायै नमः । ॐ रम्यायै नमः । ॐ रक्तदेहायै नमः । ॐ रमण्यै नमः । ॐ ब्रह्मणे नमः । ॐ मोहिन्यै नमः । ॐ योगिनीनां स्वरूपायै नमः । ॐ ब्रह्माण्डजनन्यै नमः । ॐ परायै नमः । १०० ॥ इति श्रीकालीविलासतन्त्रे एकादश पटले श्रीत्रिपुरसुन्दरी शतनामस्तोत्रोधृता शतनामावलिः समाप्ता ॥ Encoded and proofread by Srikrishnan Sankarasubramanian
% Text title            : Tripurasundari Shatanamavali
% File name             : tripurasundarIshatanAmAvaliH.itx
% itxtitle              : tripurasundarIshatanAmAvaliH (kAlIvilAsatantrAntargatA)
% engtitle              : tripurasundarIshatanAmAvaliH
% Category              : devii, dashamahAvidyA, devI, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Srikrishnan Sankarasubramanian
% Proofread by          : Srikrishnan Sankarasubramanian
% Description/comments  : See corresponding stotram
% Indexextra            : (Scan, stotram)
% Latest update         : December 22, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org