श्रीत्रिपुरसुन्दरीस्तोत्रम्

श्रीत्रिपुरसुन्दरीस्तोत्रम्

श्वेतपद्मासनारूढां शुद्धस्फटिकसन्निभाम् । वन्दे वाग्देवतां ध्यात्वा देवीं त्रिपुरसुन्दरीम् ॥ १॥ शैलाधिराजतनयां शङ्करप्रियवल्लभाम् । तरुणेन्दुनिभां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ २॥ सर्वभूतमनोरम्यां सर्वभूतेषु संस्थिताम् । सर्वसम्पत्करीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ३॥ पद्मालयां पद्महस्तां पद्मसम्भवसेविताम् । पद्मरागनिभां वन्दे देवी त्रिपुरसुन्दरीम् ॥ ४॥ पञ्चबाणधनुर्बाणपाशाङ्कुशधरां शुभाम् । पञ्चब्रह्ममयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ५॥ षट्पुण्डरीकनिलयां षडाननसुतामिमाम् । षट्कोणान्तःस्थितां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ६॥ हरार्धभागनिलयामम्बामद्रिसुतां मृडाम् । हरिप्रियानुजां वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ७॥ अष्टैश्वर्यप्रदामम्बामष्टदिक्पालसेविताम् । अष्टमूर्तिमयीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ ८॥ नवमाणिक्यमकुटां नवनाथसुपूजिताम् । नवयौवनशोभाढ्यां वन्दे त्रिपुरसुन्दरीम् ॥ ९॥ काञ्चीवासमनोरम्यां काञ्चीदामविभूषिताम् । काञ्चीपुरीश्वरीं वन्दे देवीं त्रिपुरसुन्दरीम् ॥ १०॥ इति श्रीत्रिपुरसुन्दरीस्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Shri Tripurasundari Stotram 08 05
% File name             : tripurasundarIstotram.itx
% itxtitle              : tripurasundarIstotram
% engtitle              : tripurasundarIstotram
% Category              : devii, devI, stotra, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 08-05
% Indexextra            : (Scan)
% Latest update         : August 15, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org