श्रीत्रिपुरसुन्दरी विजयस्तवः

श्रीत्रिपुरसुन्दरी विजयस्तवः

श्रीगणेशाय नमः । ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं । ॥ क॥ कल्पान्तोदित-चण्ड-भानु-विलसद्-देह-प्रभा-मण्डिता कालाम्भोद-समान-कुन्तल-भरा कारुण्य-वारां निधिः । काद्यर्णाङ्कित-मन्त्र-राज-विलसत्-कूट-त्रयोपासिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १॥ ॥ ए॥ एतत्-प्राभव-शालिनीति निगमैरद्याप्यनालोचिता हेमाम्भोज-मुखी चलत्-कुवलय-प्रस्पर्धमानेक्षणा । एणाङ्कांश-समान-फाल-फलक-प्रोल्लासि-कस्तूरिका श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ २॥ ॥ ई॥ ईषत्-फुल्ल-कदम्ब-कुण्डल-महा-लावण्य-गर्वापहा स्निग्ध-स्वच्छ-सुदन्त-कान्ति-विलसन्मन्द-स्मिताऽलंकृता । ईशित्वाद्यखिलेष्ट-सिद्धि-फलदा भक्त्या नतानां सदा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ३॥ ॥ ल॥ लक्ष्यालक्ष्यावलग्न-देश-विलसद्-रोमावली-वल्लरी वृत्त-स्निग्ध-फल-द्वय-भ्रम-करोत्तुङ्ग-स्तनी सुन्दरी । रक्ताशोक-शुभ-प्रपाटल-दुकूलाच्छादिताङ्गी मुदा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ४॥ ॥ ह्रीं॥ ह्रींङ्कारी सुर-वाहिनी जल-गभीरावर्तनाभिर्धन- श्रोणी-मण्डल-भार-मन्द गमना-काञ्ची-कलापोज्ज्वला । शुण्डादण्ड-सुवर्ण-वर्ण-कदली-काण्डोपमोरु-द्वयी श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ५॥ ॥ ह॥ हस्त-प्रोज्ज्वलदिक्षु-कार्मुक-लसत्-पुष्पेषु-पाशांकुशा ह्याद्यर्णाङ्कित-मन्त्र-राज-निलया हारादिभिर्भूषिता । हस्त-प्रान्त-रणत्-सुवर्ण-वलया हर्यक्ष-सम्पूजिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ६॥ ॥ स॥ संरक्ताम्बुज-पाद-युग्म-विलसन्मञ्जु-क्वणन्नूपुरा संसारार्णव-तारणैक-तरणिर्लावण्य-वारां निधिः । लीला-लोल-तमं शुकं मधुरया संलालयन्ती गिरा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ७॥ ॥ क॥ कल्याणी करुणा-रसार्द्र-हृदया कल्याण-सन्दायिनी काद्यर्णाङ्कित-मन्त्र-लक्षित-तनुस्तन्वी तमो-नाशिनी । कामेशाङ्क-विलासिनी कल-गिरामावास-भूमिः शिवा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ८॥ ॥ ह॥ हन्तुं दानव-पुङ्गवं रण-भुवि प्रोच्चण्ड-भण्डाभिधं हर्यक्षाद्यमरार्थिता भगवती दिव्यां तनूमाश्रिता । श्रीमाता ललितेत्यचिन्त्य-विभवैर्नाम्नां सहस्रैः स्तुता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ९॥ ॥ ल॥ लक्ष्मीर्वाग-गजादिभिर्बहु-विधैः रूपैः स्तुताऽपि स्वयं नी-रूपा गुण-वर्जिता त्रि-जगतां माता च चिद्-रूपिणी । भक्तानुग्रह-कारणेन ललितं रूपं समासादिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १०॥ ॥ ह्रीं॥ ह्रीङ्कारैक-परायणार्त-जनता-संरक्षणे दीक्षिता हार्दासं तमसं व्यपोहित-मलं भूष्णुर्हर-प्रेयसी । हत्यादि-प्रकटाघ-सङ्घ-दलने दक्षा च दाक्षायणी श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ ११॥ ॥ स॥ सर्वानन्द-मयी समस्त-जगतामानन्द-सन्दायिनी सर्वोत्तुङ्ग-सुवर्ण-शैल-निलया सा सार-साक्षी सती । सर्वैर्योगि-चयैः सदैव विचिता साम्राज्य-दान-क्षमा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १२॥ ॥ क॥ कन्या-रूप-धरा गलाब्ज-विलसन्मुक्ता-लताऽलंकृता कादि-क्षान्तमनु-प्रविष्ट-हृदया कल्याण-शीलान्विता । कल्पान्तोद्भट-ताण्डव-प्रमुदिता श्रीकाम-जित्-साक्षिणी श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १३॥ ॥ ल॥ लक्ष्या भक्ति-रसार्द्र-हृत्-सरसिजे सद्भिः सदाऽऽराधिता सान्द्रानन्द-मयी सुधाकर-कला खण्डोज्ज्वलन्मौलिका । शर्वाणी शरणागताऽऽर्ति-शमिनी सच्चिन्मयी सर्वदा श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १४॥ ॥ ह्रीं॥ ह्रीङ्कार-त्रय-सम्पुटाऽति-महता मन्त्रेण सम्पूजिता होत्री चन्द्र-समीरणाऽग्नि-जल-भू-भास्वन्नभो-रूपिणी । हंसः सोहमिति प्रकृष्ट-धिषणैराराधिता योगिभिः श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १५॥ ॥ श्रीं॥ श्रीङ्काराम्बुज-हंसिकाऽऽश्रित-जन-क्षेमङ्करी शङ्करी श‍ृङ्गारैक-रसाकरस्य मदनस्योज्जीविका-वल्लरी । श्रीकामेशरहः-सखी च ललिता श्रीमद्-गुहाऽऽराधिता श्रीचक्राधि-निवासिनी विजयते श्रीराज-राजेश्वरी ॥ १६॥ इति । Encoded and proofread by Pankaj Dubey dr.pankaj.dubey at gmail.com
% Text title            : ShrI Tripurasundari vijayastavah
% File name             : tripurasundarIvijayastava.itx
% itxtitle              : tripurasundarI vijayastavaH
% engtitle              : tripurasundarI vijayastavaH
% Category              : devii, dashamahAvidyA, stotra, devI, panchadashI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pankaj Dubey dr.pankaj.dubey at gmail.com
% Proofread by          : Pankaj Dubey dr.pankaj.dubey at gmail.com
% Latest update         : December 27, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org