% Text title : tripurasundarI-suprabhAtam 2 % File name : tripurasupra2.itx % Category : सुप्रभात, देवी, दशमहाविद्या, देवी % Location : doc\_devii % Transliterated by : N.Balasubramanian bbalun at dataone.in % Proofread by : N.Balasubramanian bbalun at dataone.in % Latest update : March 29, 2009 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrItripurasundarI-suprabhAtam ..}## \itxtitle{.. shrItripurasundarI suprabhAtam ..}##\endtitles ## श्रीसेव्य\-पादकमले श्रित\-चन्द्र\-मौले श्रीचन्द्रशेखर\-यतीश्वर\-पूज्यमाने. श्रीखण्ड\-कन्दुककृत\-स्व\-शिरोवतंसे श्रीमन्महात्रिपुरसुन्दरि सुप्रभातम् .. 1.. उत्तिष्ठ तुङ्ग\-कुलपर्वत\\-राज\-कन्ये उत्तिष्ठ भक्त\-जन\-दुःख\-विनाश\-दक्षे . उत्तिष्ठ सर्व\-जगती\-जननि प्रसन्ने उत्तिष्ठ हे त्रिपुरसुन्दरि सुप्रभातम् .. 2.. उत्तिष्ठ राजत\-गिरि\-द्विषतो रथात् त्वं उत्तिष्ठ रत्न\-खचितत् ज्वलिताच्च पीठात्. उत्तिष्ठ बन्धन\-सुखं परिधूय शंभोः उत्तिष्ठ विघ्नित\-तिरस्करिणीं विपाट्य .. 3.. यत्पृष्ठभागमवलम्ब्य विभाति लक्ष्मीः यस्या वसन्ति निखिला अमराश्च देहे . स्नात्वा विशुद्धहृदया कपिला सवत्सा सिद्धा प्रदर्शयितुमिह नस्तव विश्वरूपम् .. 4.. आकर्ण्यतेऽद्य मदमत्त\-गजेन्द्रनादः त्वं बोध्यसे प्रतिदिनं मधुरेण येन . भूपालरागमुखरा मुखवाद्यवीणा भेरीध्वनिश्च कुरुते भवतीं प्रबुद्धाम् .. 5.. त्वां सेवितुं विविध\-रत्न\-सुवर्ण\-रूप्य\- खाद्यम्बरैः कुसुम\-पत्र\-फलैश्च भक्ताः . श्रद्धान्विताः जननि विस्मृत\-गृह्य\-बन्धाः आयान्ति भारत\-निवासि\-जनाः सवेगम् .. 6.. जीवातवः सुकृतिनः श्रुतिरूपमातुः विप्राः प्रसन्न\-मनसो जपितार्क\-मन्त्राः . श्रीसूक्त\-रुद्र\-चमकाद्यवधारणाय सिद्धाः महेश\-दयिते तव सुप्रभातम् .. 7.. फालप्रकासि\-तिलकाङ्क\-सुवासिनीनां कर्पूर\-भद्र\-शिखया तव दृष्टि\-दोषम् . गोष्ठी विभाति परिहर्तुमनन्यभावा हे देवि पङ्क्तिश इयं तव सुप्रभातम् .. 8.. उग्रः सहस्र\-किरणोऽपि करं समर्प्य त्वत्तेजसः पुरत एष विलज्जितः सन् . रक्तस्तनावुदयमेत्यगपृष्ठलीनः पद्मं त्वदास्यसहजं कुरुते प्रसन्नम् .. 9.. नृत्यन्ति बर्हनिवहं शिखिनः प्रसार्य गायन्ति पञ्चमगतेन पिकाः स्वरेण. आस्ते तरङ्गतति\-वाद्य\-मृदङ्ग\-नादः तौर्यत्रिकं शुभमकृत्रिममस्तु तुभ्यम् .. 10.. संताप\-पाप\-हरणे त्वयि दीक्षितायां संताप\-हारि\-शशि\-पापहरापगाभ्याम् . कुत्रापि धूर्जटि\-जटा\-विपिने निलीनं छिन्ना सरित् क्षयमुपैति विधुश्च वक्रः .. 11.. भुक्त्वा कुचेल\-पृतुकं ननु गोपबालः आकर्ण्य ते व्यरचयत् सुहृदं कुबेरम् . व्याजस्य नास्ति तव रिक्त\-जनादपेक्षा निर्व्याजमेव करुणां नमते तनोषि .. 12.. प्राप्नोति वृद्धिमतुलां पुरुषः कटाक्षैः द्वन्द्वी ध्रुवं क्षयमुपैति न चात्र शङ्का. मित्रस्तवोषसि पदं परिसेव्य वृद्धः चन्द्रस्त्वदीय\-मुखशत्रुतया विनष्टः .. 13.. सृष्टि\-स्थिति\-प्रलय\-साक्षिणि विश्व\-मातः स्वर्गापवर्ग\-फल\-दायनि शंभु\-कान्ते . श्रुत्यन्तखेलिनि विपक्ष\-कठोर\-वज्रे भद्रे प्रसन्न\-हृदये तव सुप्रभातम् .. 14.. मातः स्वरूपमनिशं हृदि पश्यतां ते को वा न सिद्ध्यति मनश्चिर\-कांक्षितार्थः . सिद्ध्यन्ति हन्त धरणी\-धन\-धान्य\-धाम\- धी\-धेनु\-धैर्य\-धृतयः सकलाः पुमार्थाः .. 15.. ## Encoded and proofread by N.Balasubramanian bbalun@dataone.in \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}