त्रिवेणीस्तोत्रम्

त्रिवेणीस्तोत्रम्

मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी । मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १॥ लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी । धर्मा-ऽर्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ २॥ मुक्ताङ्गनामोहन-सिद्धवेणी भक्तान्तरानन्द-सुबोधवेणी । वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३॥ दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी । स्वर्णप्रभाभासुरमध्यवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४॥ विश्वेश्वरोत्तुङ्गकपर्दिवेणी विरिञ्चिविष्णुप्रणतैकवेणी । त्रयीपुराणा सुरसार्धवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ५॥ माङ्गल्यसम्पत्तिसमृद्धवेणी मात्रान्तरन्यस्तनिदानवेणी । परम्परापातकहारिवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ६॥ निमज्जदुन्मज्जमनुष्यवेणी त्रयोदयोभाग्यविवेकवेणी । विमुक्तजन्माविभवैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ७॥ सौन्दर्यवेणी सुरसार्धवेणी माधुर्यवेणी महनीयवेणी । रत्नैकवेणी रमणीयवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ८॥ सारस्वताकार-विघातवेणी कालिन्दकन्यामयलक्ष्यवेणी । भागीरथीरूप-महेशवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ९॥ श्रीमद्भवानीभवनैकवेणी लक्ष्मीसरस्वत्यभिमानवेणी । माता त्रिवेणी त्रयीरत्नवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १०॥ त्रिवेणीदशकं स्तोत्रं प्रातर्नित्यं पठेन्नरः । तस्य वेणी प्रसन्ना स्याद् विष्णुलोकं स गच्छति ॥ ११॥ इति श्रीमच्छङ्कराचार्यविरचितं त्रिवेणीस्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : triveNIdashakastotram
% File name             : triveNIstotram.itx
% itxtitle              : triveNIdashakastotram (shaNkarAchAryavirachitam)
% engtitle              : triveNIdashakastotram
% Category              : devii, devI, nadI, shankarAchArya, dashaka
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Indexextra            : (Scans 1, 2)
% Latest update         : February 19, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org