% Text title : Turaja Ashtakam Tulaja TuLajA % File name : turajAShTakam2.itx % Category : devii, aShTaka, otherforms, devI % Location : doc\_devii % Transliterated by : NA % Proofread by : NA % Latest update : May 8, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Turaja Ashtakam 2 ..}## \itxtitle{.. turajAShTakam 2 ..}##\endtitles ## sha~Nkara_uvAcha \- unmIlye netrasahasrAM dadarshAgre sthitAM shivAm | anubhUtirmahatejA patibhaktiparAyaNA || 1|| praNamyadaNDavadbhUmau kR^itA~njalirabhAShata | shrIanubhUtiruvAcha \- namastubhyaM jagaddhAtryai shivAyai satataM namaH | tvaritAyai mahogrAyai turajAyai namo.astute || 2|| sattvAyai sattvarUpAyai mohinyai te namo namaH | namo jagatpratiShThAyai jagatprANabhrate namaH || 3|| ShaTchakrabhedakAyai te ShaTchakrAyai namo namaH | mantramArgapravartinyai ghaTasthAyai namo namaH || 4|| kuNDalinyai namo.astubhyaM bIjAyai te namo namaH | padmaki~njalkavarNAyai haritAyai namo namaH || 5|| padmaprabodhakAriNyai padmasthAyai namo namaH | kR^iShNAyai kR^iShNavarNAyai dhUmrAyai satataM namaH || 6|| shvetAyai shvetarUpAyai lohitAyai namo.astute | nIlAyai kapilAyai te karburAyai namo.astute || 7|| ati saumyAti raudrAyai sharvANyai te namo namaH | sthUlAyai sUkShmarUpAyai madhyamAyai namo.astute || 8|| kaniShThAyai jaghanyAyai uttamAyai namo.astute | bahirantasthitAyai te vyApakAyai namo namaH || 9|| shrIsha~Nkara uvAcha \- iti stutvAnnubhUtiH sA tvaritAM puratasthitAm | yayAchetadvadhA yAshu varaM daityaM bhayAvaham || 10|| tvaritovAcha \- mamAShTakaM paThedyastu tvatkR^itaM dvijavallabhe | shruNotivA mAnuShohi mama sAmyaM vrajediti || 11|| bhuktvA bhogAn yathA kAmAn putrapautrasamanvitAn | vidyAvAn kulasampannaH sukhI saukhyAn prapadyate || 12|| dIrghAyuShya~ncha labhate nAtra kAryA vichAraNA | iti shrIanubhUtIkR^itaM turajAShTakaM sampurNam || tulajAShTakam, tuLajAShTakam ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}