% Text title : ugratArAhRidayastotram % File name : ugratArAhRidayastotram.itx % Category : हृदय, देवी, दशमहाविद्या, देवी % Location : doc\_devii % Transliterated by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay at gmail.com % Latest update : December 31, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shrimad Ugratara Hridayastotram ..}## \itxtitle{.. shrImadugratArAhR^idayastotram ..}##\endtitles ## श्रीशिव उवाच । शृणु पार्वति भद्रं ते लोकानां हितकारकम् । कथ्यते सर्वदा गोप्यं ताराहृदयमुत्तमम् ॥ 1॥ श्रीपार्वत्युवाच । स्तोत्रं कथं समुत्पन्नं कृतं केन पुरा प्रभो । कथ्यतां सर्वसद्वृत्तं(सद् वृत्तं) कृपां कृत्वा ममोपरि ॥ 2॥ श्रीशिव उवाच । रणे देवासुरे पूर्वं कृतमिन्द्रेण सुप्रिये । दुष्टशत्रुविनाशार्थं बलवृद्धियशस्करम् ॥ 3॥ विनियोगः । OM अस्य श्रीमदुग्रताराहृदयस्तोत्रमन्त्रस्य श्रीभैरवऋषिः । अनुष्टुप् छन्दः । श्रीमदुग्रतारादेवता । स्त्रीं बीजम् । हूं शक्तिः । नमः कीलकम् । सकलशत्रुविनाशार्थे पाठे विनियोग ॥ ॥ ऋष्यादिन्यासः ॥ श्रीभैरव ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीमदुग्रतारा देवतायै नमः हृदि । स्त्रीं बीजाय नमः गुह्ये । हूं शक्तये नमः नाभौ । नमः कीलकाय नमः पादयोः । सकल शत्रुविनाशार्थे पाठे विनियोगाय नमः अञ्जलौ ॥ ॥ इति ऋष्यादिन्यासः ॥ ॥ अथ करन्यासः ॥ OM स्त्रीं अङ्गुष्ठाभ्यां नमः । OM ह्रीं तर्जनीभ्यां नमः । OM हूं मध्यमाभ्यां नमः । OM त्रीं अनामिकाभ्यां नमः । OM ऐं कनिष्ठिकाभ्यां नमः । OM हंसः करतल करपृष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्गन्यासः ॥ OM स्त्रीं हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM हूं शिखायै वषट् । OM त्रीं कवचाय हुम् । OM ऐं नेत्रत्रयाय वौषट् । OM हंसः अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्गन्यासः ॥ ॥ अथ ध्यानम् ॥ OM ध्यायेत्कोटिदिवाकरद्युतिनिभां बालेन्दुयुक्षेखरां रक्ताङ्गीं रसनां सुरक्तवसनां पूर्णेन्दुबिम्बाननाम् । पाशं कर्त्रीमहाङ्कुशादि दधतीं दोर्भिश्चतुर्भिर्युतां नानाभूषणभूषितां भगवतीं तारां जगत्तारिणीम् ॥ 4॥ ॥ इति ध्यानम् ॥ एवं ध्यात्वा शुभां तारां ततस्यु हृदयं पठेत् ॥ तारिणी तत्त्वनिष्ठानां सर्वतत्त्वप्रकाशिका । रामाभिन्ना पराशक्तिः शत्रुनाशं करोतु मे ॥ 5॥ सर्वदा शत्रुसंरम्भे तारा मे कुरुतां जयम् । स्त्रीं त्रींस्वरूपिणी देवी त्रिषु लोकेषु विश्रुता ॥ 6॥ तव स्नेहान्मयाख्यातं न पैशुन्यं प्रकाश्यताम् । शृणुदेवि तव स्नेहात् तारानामानि तत्त्वतः ॥ 7॥ वर्णयिष्यामि गुप्तानि दुर्लभानि जगत्त्रये । तारिणी तरला तारा त्रिरूपा तरणिप्रभा ॥ 8॥ सत्त्वरूपा महासाध्वी सर्वसज्जनपालिका । रमणीया रजोरूपा जगत्सृष्टिकरी परा ॥ 9॥ तमोरूपा महामाया घोररावां भयानका । कालरूपा कालिकाख्या जगद्विध्वंसकारिका ॥ 10॥ तत्त्वज्ञानपरानन्दा तत्त्वज्ञानप्रदाऽनघा । रक्ताङ्गी रक्तवस्त्रा च रक्तमालाप्रशोभिता ॥ 11॥ सिद्धिलक्ष्मीश्च ब्रह्माणी महाकाली महालया । नामान्येतानि ये मर्त्त्याः सर्वदैकाग्रमानसाः ॥ 12॥ प्रपठन्ति प्रिये तेषां किङ्करत्वं करोम्यहम् । तारां तारपरां देवीं तारकेश्वरपूजिताम् ॥ 13॥ तारिणीं भवपाथोधेरुग्रतारां भजाम्यहम् । स्त्रीं ह्रीं हूं त्रीं फट् मन्त्रेण जलं जप्त्वाऽभिषेचयेत् ॥ 14॥ सर्वे रोगाः प्रणश्यन्ति सत्यं सत्यं वदाम्यहम् । त्रीं स्वाहान्तैर्महामन्त्रैश्चन्दनं साधयेत्ततः ॥ 15॥ तिलकं कुरुते प्राज्ञो लोको वश्यो भवेत्प्रिये । स्त्रीं ह्रीं त्रीं स्वाहा मन्त्रेण श्मशानं भस्ममन्त्रयेत् ॥ 16॥ शत्रोर्गृहे प्रतिक्षिप्त्वा शत्रोर्मृत्युर्भविष्यति । ह्रीं हूं स्त्रीं फडन्तमन्त्रैः पुष्पं संशोध्य सप्तधा ॥ 17॥ उच्चाटनं नयत्याशु रिपूणां नैव संशयः । ## वर् ## भवत्याशु स्त्रीं त्रीं ह्रीं मन्त्रवर्येण अक्षताश्चाभिमन्त्रिताः ॥ 18॥ तत्प्रतिक्षेपमात्रेण शीघ्रमायाति मानिनी। (हंसः OM ह्रीं स्त्रीं हूं हंसः) इति मन्त्रेण जप्तेन शोधितं कज्जलं प्रिये ॥ 19॥ तस्यैव तिलकं कृत्वा जगन्मोहं समाचरेत् । तारायाः हृदयं देवि सर्वपापप्रणाशनम् ॥ 20॥ वाजपेयादियज्ञानां कोटिकोटिगुणोत्तरम् । गङ्गादिसर्वतीर्थानां फलं कोटिगुणात्स्मृतम् ॥ 21॥ महादुःखे महारोगे सङ्कटे प्राणसंशये । महाभये महाघोरे पठेत्स्तोत्रं महोत्तमम् ॥ 22॥ सत्यं सत्यं मयोक्तं ते पार्वति प्राणवल्लभे। गोपनीयं प्रयत्नेन न प्रकाश्यमिदं क्वचित् ॥ 23॥ ॥ इति श्रीभैरवीतन्त्रे शिवपार्वतीसम्वादे श्रीमदुग्रताराहृदयं सम्पूर्णम् ॥ ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}