उमाऽष्टोत्तरशतनामस्तोत्रम्

उमाऽष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । पातु नः पार्वती दुर्गा हैमवत्यम्बिका शुभा । शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी ॥ १॥ ॐ उमा कात्यायनी गौरी काली हैमवतीश्वरी । शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ २॥ अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ ३॥ स्कन्दामाता दयाशीलासुन्दरी भक्तरक्षका । भक्तवश्या च लावण्यनिधिः सर्वसुखप्रदा ॥ ४॥ महादेवी भक्तमनोह्वलादिनी कठिनस्तनी । कमलाक्षी दयासारा कामाक्षी नित्ययौवना ॥ ५॥ सर्वसम्पत्प्रदा कान्ता सर्वसंमोहिनी मही । शुभप्रिया कम्बुकण्ठी कल्याणी कमलप्रिया ॥ ६॥ सर्वेश्वरी च कमलहस्ताविष्णुसहोदरी । वीणावादप्रिया सर्वदेवसम्पूजिताङ्घ्रिका ॥ ७॥ कदम्बारण्यनिलया विन्ध्याचलनिवासिनी । हरप्रिया कामकोटिपीठस्था वाञ्छितार्थदा ॥ ८॥ श्यामाङ्गा चन्द्रवदना सर्ववेदस्वरूपिणी । सर्वशास्त्रस्वरूपाच सर्वदेवमयी तथा ॥ ९॥ पुरुहूतस्तुता देवी सर्ववेद्या गुणप्रिया । पुण्यस्वरूपिणी वेद्या पुरुहूतस्वरूपिणी ॥ १०॥ पुण्योदया निराधारा शुनासीरादिपूजिता । नित्यपूर्णा मनोगम्या निर्मलाऽऽनन्दपूरिता ॥ ११॥ वागीश्वरी नीतिमती मञ्जुला मङ्गलप्रदा । वाग्मिनी वञ्जुला वन्द्या वयोऽवस्थाविवर्जिता ॥ १२॥ वाचस्पतिर्महालक्ष्मीर्महामङ्गलनायिका । सिंहासनमयी सृष्टिस्थितिसंहारकारिणी ॥ १३॥ महायज्ञानेत्ररूपा सावित्री ज्ञानरूपिणी । वररूपधरायोगा मनोवाचामगोचरा ॥ १४॥ दयारूपा च कालज्ञा शिवधर्मपरायणा । वज्रशक्तिधरा चैव सूक्ष्माङ्गी प्राणधारिणी ॥ १५॥ हिमशैलकुमारी च शरणागतरक्षिणी । सर्वागमस्वरूपा च दक्षिणा शङ्करप्रिया ॥ १६॥ दयाधारा महानागधारिणी त्रिपुरभैरवी । नवीनचन्द्रचूडस्य प्रिया त्रिपुरसुन्दरी ॥ १७॥ नाम्नामष्टोत्तरशतं उमायाः कीर्तितं सकृत् । शान्तिदं कीर्तिदं लक्ष्मीयशोमेधाप्रदायकम् ॥ १८॥ ॥ इति श्रीउमाऽष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Text title            : umAShTottarashatanAmastotram
% File name             : umAShTottarashatanAmastotram.itx
% itxtitle              : umAShTottarashatanAmastotram
% engtitle              : umAShTottarashatanAmastotram
% Category              : aShTottarashatanAma, devii, dashamahAvidyA, devI, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopal Upadhyay gopal.j.upadhyay at gmail.com
% Proofread by          : Gopal Upadhyay
% Description-comments  : See corresponding nAmAvalI
% Indexextra            : (Scan)
% Latest update         : April 30, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org