% Text title : Uma Maheshvara Mahatmyam % File name : umAmaheshvaramAhAtmyam.itx % Category : devii, shiva, mAhAtmya % Location : doc\_devii % Transliterated by : Venkata Surya Jagannadha Rao Garimella % Proofread by : Venkata Surya Jagannadha Rao Garimella, NA % Latest update : May 22, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Uma Maheshvara Mahatmyam ..}## \itxtitle{.. umAmaheshvaramAhAtmyam ..}##\endtitles ## उमा भगवती येयं ब्रह्मविद्येति कीर्तिता । रुपयौवनसम्पन्ना वधूर्भूत्वात्र सा स्थिता ॥ 1॥ नानाजातिवधूनां हि बिम्बभूता महेश्वरी ॥ 2॥ यस्याः प्रसादतः सर्वः स्वर्गम् मोक्ष च गच्छति । इह लोके सुखं तद्वज्जन्तुर्देवादिकोऽपि वा ॥ 3॥ ब्रह्मा विष्णुस्तथा रुद्र शक्राद्याः सर्वदेवताः । कटाक्षपाततो यस्या भवन्ति न भवन्ति च ॥ 4॥ पीनान्नतस्तनी प्रौढजघना च कृशोदरी । चन्द्रानना मीननेत्रा केशभ्रमरमण्डिता ॥ 5॥ सर्वाङ्गसुन्दरी देवी धैर्यपुञ्जविनाशिनी । काञ्चीगुणेन चित्रेण वलयाङ्गदनूपुरेः ॥ 6॥ हरिमुक्तादिसञ्जातैः कण्ठाद्याभरणैरपि । मुकुटेनापि चित्रेण कुण्डलाद्यैः सहस्रशः ॥ 7॥ विराजिता ह्यनोपम्यरूपा भूषणभूषणा । जननी सर्वजगतो द्व्यष्टवर्षा चिरन्तनी ॥ 8॥ तया समेतं पुरुषं तत्पतिं तद्गुणाधिकम् । ब्रह्मादीनां प्रभुं नानासर्वभूषणभूषितम् ॥ 9॥ द्वीपिचर्मावृतं शश्वदथवापि दिगम्बरम् । भस्मोद्धूलितसर्वाङ्गं ब्रह्ममूर्घौघमालिनम् ॥ 10॥ तथैव चन्द्रखण्डेन विराजितजटातटम् । गङ्गाधरं स्मेरमुखं गोक्षीरधवलोज्जवलम् ॥ 11॥ कन्दर्पकोटिसदृशं सूर्यकोटिसमप्रभम् । सृष्टिस्थित्यन्तकारणं सृष्टिस्थित्यन्तवर्जितम् ॥ 12॥ पूर्णेन्दुवेदेनाम्भोजं सूर्यसोमाग्निवर्चसम् । सर्वाङ्गसुन्दरं कम्बुग्रीवं चातिमनोहरम् ॥ 13॥ आजानुबाहुं पुरुषं नागयज्ञोपवीतिनम् । पद्मासनसमासीनं नासाग्रन्यस्तलोचनम् ॥ 14॥ वामदेवं महादेवं गुरूणां प्रथमं गुरुम् । स्वयञ्ज्योतिःस्वरूपं तमानन्दात्मानमद्वयम् ॥ 15॥ यतो हिरण्यगर्भोऽयं विराजो जनकः पुमान् । जातः समस्तदेवानामन्येषां च नियामकः ॥ 16॥ नीलकण्ठममुं देवं विश्वेशं पापनाशनम् । हृदि पद्मेऽथवा सूर्ये वह्नौ वा चन्द्रमण्डले ॥ 17॥ कैलासादिगिरौ वापि चिन्तयेद्योगमाश्रितः । एवं चिन्तयतस्तस्य योगिनो मानसं स्थिरम् ॥ 18॥ यदा जातं तदा सर्वप्रपञ्चरहितं शिवम् । प्रपञ्चकरणं देवमवाङ्मनसगोचरम् ॥ 19॥ प्रयाति स्वात्मना योगी पुरुषं दिव्यमद्भुतम् । तमसः स्वात्ममोहस्य परं तेन विवर्जितम् ॥ 20॥ साक्षिणं सर्वबुद्धीनां बुद्ध्यादिपरिवर्जितम् । उमासहायो भगवान्सगुणः परिकीर्तितः ॥ 21॥ निर्गुणश्च स एवायं न यतोऽन्योऽस्ति कश्चन् । ब्रह्मा विष्णुस्तथा रुद्रः शक्रो देवसमन्वितम् ॥ 22॥ अग्निः सूर्यस्तथाकाशः कालः सृष्टयादिकारणम् । एकादशेन्द्रियाण्यन्तःकरणं च चतुर्विधम् ॥ 23॥ प्राणाः पञ्च महाभूतपञ्चकेन समन्विताः । दिशश्च प्रदिशस्तद्वदुपरिष्टादधोऽपि च ॥ 24॥ श्वेदजादीनि भूतानि ब्रह्माण्डं च विराड्वपुः । विराड् हिरण्यगर्भश्च जीव ईश्वर एव च ॥ 25॥ माया तत्कार्यमखिलं वर्तते सदसच्च यत् । यच्च भूतं यच्च भव्यं तत्सर्वं स महेश्वरः ॥ 26॥ ॥ इति उमामहेश्वरमाहात्म्यं सम्पूर्णम् ॥ ## Encoded and proofread by Venkata Surya Jagannadha Rao Garimella \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}