उत्कण्ठादशकम्

उत्कण्ठादशकम्

छिन्नस्वर्णविनिन्दिचिक्कणरुचिं स्मेरां वयःसन्धितो रम्यां रक्तसुचीनपट्टवसनां वेशेन विभ्राजिताम् । उद्घूर्णाच्छितिकण्ठपिञ्छविलसद्वेणीं मुकुन्दं मनाक् पश्यन्तीं नयनाञ्चलेन मुदितां राधां कदाहं भजे ॥ १॥ यस्याः कान्ततनूल्लसत्परिमलेनाकृष्ट उच्चैः स्फुर- द्गोपीवृन्दमुखारविन्दमधुतत्प्रीत्या धयन्नप्यदः । मुञ्चन्वर्त्मनि बम्भ्रमीति मदतो गोविन्दभृङ्गः सतां वृन्दारण्यवरेण्यकल्पलतिकां राधां कदाहं भजे ॥ २॥ श्रीमत्कुण्डतटीकुडुङ्गभवने क्रीडाकलानां गुरुं तल्पे मञ्जुलमल्लिकोमलदलैः कॢप्ते मुहुर्माधवम् । जित्वा मानिनमक्षसङ्गरविधौ स्मित्वा दृगन्तोत्सवै- र्युञ्जानां हसितुं सखीं परमहो राधां कदाहं भजे ॥ ३॥ रासे प्रेमरसेन कृष्णविधुना सार्धं सखीभिर्वृतां भावैरष्टभिरेव सात्त्विकतरैर्लास्यं रसैस्तन्वतीम् । वीणावेणुमृदङ्गकिङ्किणिचलन्मञ्जीरचूडोच्छल- द्ध्वानैः स्फीतसुगीतमञ्जुनितरां राधां कदाहं भजे ॥ ४॥ उद्दामस्मरकेलिसङ्गरभरे कामं वनान्तःखले कृष्णेनाङ्कितपीनपर्वतकुचद्वन्द्वां नखैरस्त्रकैः । तद्दर्पेण तथा मदोद्धुरमहो तं विद्धमाकुर्वतीं दूरे स्वालिकुलैः कृताशिषमहो राधां कदाहं भजे ॥ ५॥ मित्राणां निकरैर्वृतेन हरिणा स्वैरं गिरीन्द्रान्तिके शुल्कादानमिषेण वर्त्मनि हठाद्दम्भेन रुद्धाञ्चलाम् । सार्धं स्मेरसखीभिरुद्धुरगिरां भङ्ग्या क्षिपन्तीं रुषा भ्रूदर्पैर्विलसच्चकोरनयनां राधां कदाहं भजे ॥ ६॥ पारावारविहारकौतुकमनःपूरेण कंसारिणा स्फारे मानसजाह्नवीजलभरे तर्यां सौमुत्थापिताम् । जीर्णा नौर्मम चेत्स्खलेदिति मिषाच्छायाद्वितीयां मुदा पारे खण्डितकञ्चुलीं धृतकुचां राधां कदाहं भजे ॥ ७॥ उल्लासैर्जलकेलिलोलुपमनःपूरे निदाघोद्गमे क्ष्वेलीलम्पटमानसाभिरमितः सायं सखीभिर्वृताम् । गोविन्दं सरसि प्रियेऽत्र सलिलक्रीडाविदग्धं कणैः सिञ्चन्तीं जलयन्त्रकेण पयसां राधां कदाहं भजे ॥ ८॥ वासन्तीकुसुमोत्करेण परितः सौरभ्यविस्तारिणा स्वेनालङ्कृतिसञ्चयेन बहुधाविर्भावितेन स्फुटन्। सोत्कम्पं पुलकोद्गमैर्मुरभिदा द्राग्भूषिताङ्गीं क्रमै- र्मोदेनाश्रुभरैः प्लुतां पुलकितां राधां कदाहं भजे ॥ ९॥ प्राणेभ्योऽप्यधिकप्रिया मुररिपोर्या हन्त यस्या अपि स्वीयप्राणपरार्धतोऽपि दयितास्तत्पादरेणोः कणाः । धन्यां तां जगतीत्रये परिलसज्जङ्घालकीर्तिं हरेः प्रेष्ठावर्गशिरोऽग्रभूषणमणिं राधां कदाहं भजे ॥ १०॥ उत्कण्ठादशकस्तवेन नितरां नव्येन दिव्यैः स्वरै- र्वृन्दारणयमहेन्द्रपट्टमहिषीं यः स्तौति सम्यक्सुधीः । तस्मै प्राणसमागुणानुरसनात्सञ्ज्तहर्षोत्सवैः कृष्णोऽनर्घमभीष्टरत्नमचिरादेतत्स्फुटं यच्छति ॥ ११॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यामुत्कण्ठादशकं सम्पूर्णम् ।
% Text title            : utkaNThAdashakam
% File name             : utkaNThAdashakam.itx
% itxtitle              : utkaNThAdashakam (raghunAthadAsagosvAmivirachitam)
% engtitle              : utkaNThAdashakam
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, dashaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org