% Text title : vANIpANyavalambastutiH % File name : vANIpANyavalambastutiH.itx % Category : devii, सच्चिदानन्द-शिवाभिनव-नृसिंहभारती, देवी, सरस्वती % Location : doc\_devii % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran % Latest update : November 9, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vanipanyavalambastutih ..}## \itxtitle{.. shrIvANIpANyavalambastutiH ..}##\endtitles ## जाड्यवारिधिनिमग्नसुबुद्धेर्जातरूपसदृशच्छविकाये । वासवादिदिविषत्प्रवरेड्ये वाणि देहि मम पाण्यवलम्बम् ॥ 1॥ पाणिनिर्जितसरोरुहगर्वे पारदे विविधदुःखपयोधेः । वासनाविरहितैर्लघुलभ्ये वाणि देहि मम पाण्यवलम्बम् ॥ 2॥ शृङ्गशैलशिखरादृतवासेऽनङ्गगर्वहरशम्भुसगर्भ्ये । तुङ्गमङ्गलनिदानकटाक्षे वाणि देहि मम पाण्यवलम्बम् ॥ 3॥ शारदाभ्रसदृशाम्बरवीते नारदादिमुनिचिन्तितपादे । नीलनीरदसदृक्कचभारे वाणि देहि मम पाण्यवलम्बम् ॥ 4॥ यत्पदाम्बुरुहपूजकवक्त्रादाशु निःसरति वागनवद्या । स्वर्धुनी हिमगिरेरिव सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ 5॥ जातुचित्प्रणमतोऽपि पदाब्जे देवराजसदृशान्प्रकरोषि । यत्तदम्ब चरणौ तव वन्दे वाणि देहि मम पाण्यवलम्बम् ॥ 6॥ शान्तिदान्तिमुखसाधनयुक्तैर्वेदशीर्षपरिशीलनसक्तैः । आदरादहरहःपरिसेव्ये वाणि देहि मम पाण्यवलम्बम् ॥ 7॥ कोशपञ्चकनिषेधनपूर्वं क्लेशपञ्चकमपि प्रविहाय । यां प्रपश्यति यतिर्हृदि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ 8॥ वन्द्यमानचरणे सुरवृन्दैर्गीयमानचरिते तुरगास्यैः । जप्यमाननिजनाम्नि मुनीन्द्रैर्वाणि देहि मम पाण्यवलम्बम् ॥ 9॥ सन्निरीक्ष्य कमलानि यदङ्घ्रीसाम्यमाप्तुमनयोस्तपसाम्भः । कण्ठदघ्नमधिजग्मुरसौ सा वाणि देहि मम पाण्यवलम्बम् ॥ 10॥ पुण्यमम्ब न कृतं मतिपूर्वं पापमेव रचितं त्वतियत्नात् । तेन तप्तमनिशं हृदयाब्जं वाणि देहि मम पाण्यवलम्बम् ॥ 11॥ नाहमम्ब सरसां च सुवर्णामातनोमि कवितां विविधार्थाम् । केन पूजयति मां भुवि लोको वाणि देहि मम पाण्यवलम्बम् ॥ 12॥ अक्षपादकणभुक्फणिनाथैर्देवहूतिसुतजैमिनिमुख्यैः । प्रोक्तशास्त्रनिचये न हि बुद्धिर्वाणि देहि मम पाण्यवलम्बम् ॥ 13॥ नैव पादसरसीरुहयोस्ते पूजनं प्रतिदिनं प्रकरोमि । हेतुशून्यकरुणाजनिभूमे वाणि देहि मम पाण्यवलम्बम् ॥ 14॥ सन्निरुध्य हृदयाम्बुजमध्ये स्वान्तमम्ब तव सुन्दरमूर्तेः । ध्यानमप्यनुदिनं न हि कुर्वे वाणि देहि मम पाण्यवलम्बम् ॥ 15॥ दुःखजन्मवसुधा विषया इत्यादरेण श्रुतिभिः श्रुतिशीर्षैः । बोधितोऽपि न हि यामि विरक्तिं वाणि देहि मम पाण्यवलम्बम् ॥ 16॥ पुत्रमित्रगृहदारजनन्यो भ्रातृबन्धुधनभृत्यमुखा वा । नैव कालवशगस्य सहाया वाणि देहि मम पाण्यवलम्बम् ॥ 17॥ एकमेव सदबाधितमन्यत्तुच्छमित्यसकृदागमशीर्षम् । वक्त्यथापि न निवृत्तिरनित्याद्वाणि देहि मम पाण्यवलम्बम् ॥ 18॥ जन्ममृत्युभयनीरधिमध्ये मज्जतो विविधरुङ्मकराढ्ये । पश्यतोऽपि न हि भीतिरनेकान्वाणि देहि मम पाण्यवलम्बम् ॥ 19॥ त्वत्पदाम्बुरुहयुग्ममपास्य प्राक्तनाघपरिमार्जनदक्षम् । नास्ति तारणविधानसमर्थं वाणि देहि मम पाण्यवलम्बम् ॥ 20॥ बालचन्द्रपरिचुम्बितशीर्षे बाहुसक्तकनकाङ्गदरम्ये । कण्ठलोलवरमौक्तिकहारे वाणि देहि मम पाण्यवलम्बम् ॥ 21॥ आननेन चरणेन कटाक्षैर्नीरजासनमनोहरकान्ते । चन्द्रमम्बुजमलिं च हसन्ती वाणि देहि मम पाण्यवलम्बम् ॥ 22॥ मध्यनिर्जितमृगाधिपगर्वे मत्तवारणसदृग्गतिशीले । मञ्जुशिञ्जितमहाभरणाढ्ये वाणि देहि मम पाण्यवलम्बम् ॥ 23॥ तापमम्ब विनिवार्य समस्तं पापमप्यहरहःकृतमाशु । चित्तशुद्धिमचिरात्कुरु मातर्वाणि देहि मम पाण्यवलम्बम् ॥ 24॥ पादपद्मयुगमर्दनरूपा पात्रवस्त्रपरिशुद्धिमुखा वा । श्रीगुरोर्न हि कृता बत सेवा वाणि देहि मम पाण्यवलम्बम् ॥ 25॥ मन्त्रराजलयपूर्वकयोगान्योगिनीहृदयमुख्यसुतन्त्रान् । नैव वेद्मि करुणामृतराशे वाणि देहि मम पाण्यवलम्बम् ॥ 26॥ कामलोभमदपूरितचेतःप्राणिदूरनिजपादपयोजे । कामनिर्मथनदक्षसगर्भ्ये वाणि देहि मम पाण्यवलम्बम् ॥ 27॥ अङ्गयष्टिरुचिनिर्जितभर्मे कुम्भिकुम्भपरिपन्थिकुचाढ्ये । भृङ्गनीलचिकुरे तनुमध्ये वाणि देहि मम पाण्यवलम्बम् ॥ 28॥ स्वाङ्घ्रिसेवनसमागतकाष्ठाकान्तदारकरमर्दितपादे । स्वामिनि त्रिजगतां धृतवीणे वाणि देहि मम पाण्यवलम्बम् ॥ 29॥ नीलनागनिवहा विविशुर्यद्वेणिकां मुहुरवेक्ष्य बिलानि । लज्जयाऽऽशु विधिभामिनि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ 30॥ शान्तिदान्तिविरतिप्रमुखा मां मोहकोपमुखरोगविशीर्णम् । वीक्ष्य यान्ति तरसा बहुदूरं वाणि देहि मम पाण्यवलम्बम् ॥ 31॥ काकलोकसदृशः पिकलोकः केकिजालमपि शोकिनितान्तम् । यद्वचः श्रवणतः खलु सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ 32॥ राजराजपदवीं क्षणमात्राद्याति यत्पदसरोरुहनत्या । दीनराडपि जनो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ 33॥ श्रीघ्रकाव्यकरणेऽम्ब पटुत्वं यान्ति मूकबधिरादिममर्त्याः । यत्पदप्रणतितो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ 34॥ ब्राह्मि भारति सरस्वति भाषे वाक्सवित्रि कमलोद्भवजाये । पाणिपङ्कजलसद्वरवीणे वाणि देहि मम पाण्यवलम्बम् ॥ 35॥ चामरप्रविलसत्करगौरीविष्णुदारपरिसेवितपार्श्वे । चामराजसुतपालनसक्ते वाणि देहि मम पाण्यवलम्बम् ॥ 36॥ शेषशैलपतिनामकमन्त्रिश्रेष्ठपालनपरायणचित्ते । शेवधेऽब्जभवपूर्ववृषाणां वाणि देहि मम पाण्यवलम्बम् ॥ 37॥ श्रीनृसिंहशिशुरामयुतश्रीकण्ठपालननिषक्तमनस्के । श्रीशशङ्करमुखामरपूज्ये वाणि देहि मम पाण्यवलम्बम् ॥ 38॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचिता श्रीवाणीपाण्यवलम्बस्तुतिः सम्पूर्णा । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}