वाञ्छादात्रीस्तोत्रम्

वाञ्छादात्रीस्तोत्रम्

ऐं विद्याक्षमालासुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् । मुक्ताफलालङ्कृतशोभनाङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥ १॥ क्लीं भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाघूर्णिताक्षीम् । करैर्बीजपूरं कपालेषुचापं सपाशाङ्कुरां रक्तवर्णां दधानाम् ॥ २॥ सौः व्याख्यानमुद्रामृतकुम्भविद्यां अक्षस्रजं सन्दधतीं कराब्जैः । चिद्रूपिणीं शारदचन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥ ३॥ पाशाङ्कुशौ पुस्तकमक्षसूत्रं करैर्दधानां सकलामरार्च्याम्म् । रक्तां त्रिणोत्रां शशिशेखरां तां भजेऽखिलर्ध्यै त्रिपुरां च बालाम् ॥ ४॥ आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं बन्धूकप्रसवारुणाम्बरधरां रक्ताम्बुजाध्यासिनीम् । त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ५॥ आधारे तरुणार्कबिम्बरुचिरं सोमप्रभं वाग्भवं बीजं मान्मथमिन्द्रगोपकनिभं हृत्पङ्कजे संस्थितम् । रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मं पदम् ॥ ६॥ रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिणेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ७॥ अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती । मुद्रापुस्तलसद्बाहा पातु मां परमा कला ॥ ८॥ मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् । पद्मासनगतां बालां ध्यायामि धनसिद्धये ॥ ९॥ वरपीयूषकलशपुस्तकाभीतिधारिणीम् । सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ १०॥ शुक्लाबरां शशाङ्काभां ध्यायाम्यारोग्यदायिनीम् । सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ॥ ११॥ अकारादिक्षकारान्तवर्णावयवशालिनीम् । प्रसन्नामरुणामीक्षे सौमनस्यप्रदां शिवाम् ॥ १२॥ पुस्तकजपवटहस्ते वरदाभयचिह्नबाहुलते । कर्पूरामलदेहे वागीश्वरि चोदयाशु मम चेतः ॥ १३॥ इति वाञ्छादात्रीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Bala Vanchadatri Stotram
% File name             : vAnChAdAtrIstotram.itx
% itxtitle              : bAlAvAnchAdAtrIstotram
% engtitle              : vAnChAdAtrIstotram
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org