% Text title : Vasavidevi Gita % File name : vAsavIgItA.itx % Category : devii, devI % Location : doc\_devii % Author : Rajeshwari Govindraj (Copyrighted) % Transliterated by : Rajeshwari Govindraj rajeswari dot govindraj at yahoo dot com % Proofread by : Rajeshwari Govindraj rajeswari dot govindraj at yahoo dot com % Latest update : December 1, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vasavidevi Gita ..}## \itxtitle{.. shrI vAsavidevIgItA ..}##\endtitles ## OM श्रीं श्रीं \section{1} श्री वासविदेवीगीता अथ प्रथमोऽध्यायः कुसुमश्रेष्ठ विषादयोगः सालङ्कायनोवाचः द्वादशोत्तर षट्शत । गोत्रवान् भीतचेतसान् । कळत्र पुत्र सन्तान् । नाना देशान् समाश्रितान् द्युत्तरशत गोत्राङ्कान् । स्थितान् निश्चल चेतसाः ॥ 1॥ इत्येवं त्यागसंसिद्दान् । सर्वतो वीक्ष नागरान् सभां प्रदक्षिणीकृत्य । प्रणिपत्या कृताञ्जलिः । उवाच वाग्निनां श्रेष्ठः । कुसुम्बो वैश्यपुङ्गवः ॥ 2॥ कुसुमार्य उवाचः सभासदो ब्रह्मकुलप्रदीप् । हितार्थिनो भास्कर पण्डितार्याः मानार्थिनो ये मम प्रतिज्ञा । शृण्वन्तु ते वैश्यबान्धवाः ॥ 3॥ अहमेव समकः । प्रविशेयं हुताशनम् । सर्वैरनुज्ञा देया मे । भवद्दिः कृतबुद्दिभिः । इत्युदीर्य च ययाचे । निधनं प्रणिपत्य पुनः पुनः ॥ 4॥ वैश्यजनोवाचः किमुच्यते त्वया बन्धो नोचितं तव भाषितम् । एकव कुलं वा नो । सर्वसंरक्षणोचितम् ॥ 5॥ सर्वैरेक भोक्तव्यं शुभं वा यदि वाशुभम् । न दातव्या सुता राजे । न त्याज्याः स्वकुलधर्माः ॥ 6॥ मानं कुलं प्रतिष्ठाप्य ( कीर्तिं कुर्मो जगत्तये । प्राणानद्य तृणप्रायान् । त्यक्षाम स्वर्वथा वयम् ॥ 7॥ सर्वे सम्मण्ड्य मुदिताः । कुसुम्बमिदमब्रुवन् । निश्चितं हि महाभाग । कुलस्य परिरक्षणे । देहत्यागोऽधुना सर्वै । रिच्चद्दिश्याश्वतं पदम् ॥ 8॥ शङ्का महती । सञ्जातातीव दुष्टरा । सुकुमारा सती बाला । वासवी वामलोचना ॥ 9॥ अस्पष्ट कामभोगादि । विभ्रमाति सुन्दरी । अत्यन्त मृदुलं देहम् । कथं त्यक्तुमिहेच्छति ॥ 10॥ सर्वं तन्निश्वयं ज्ञात्वा । कर्तव्यं हि महामते! अन्यथा चेन्महादोषः । कुलस्यास्य भविष्यति । तच्चित्तं सहजं ज्ञात्वा । शीघ्रमागन्तुमर्हसि ॥ 11॥ आसीच्चास्तङ्गतर्यो । भूपर्तेल्लिरपिका यथा । ततः प्रवर्तते ध्वान्तम् । नृपाज्ञान समूहवत् ॥ 12॥ बह्रुस्थलजातानाम् । कीर्तिकल्पसुमानीव नक्षत्राणि विराजन्ते । अन्तरिक्षालवालके ॥ 13॥ सभासमाप्तिं कृत्वा च । नमस्कृत्य महेश्वरम् । प्रया सपरिवारम् । कुसुम्भस्सदनं प्रति ॥ 14॥ ततो वैश्यवरास्तर्वे । कौतुकायत्तमानसाः । जग्गुर्ग्गहाणि दुष्टाष्यम् । कैलासाद्रिमाकाङ्क्षिताः ॥ 15॥ कुसुम्बो स्वगृहं गत्वा । भुक्का व्यथितमानसः । शय्यागृहं विश्रामार्थम् । माजगाम सुदर्शनः ॥ 16॥ गत्ता च कोमलां शयाम् । अधिष्टित् मुहुर्मुहुः निश्वसन्नतिदीर्घोष्णम् । चिन्तयामास चेतसा ॥ 17॥ दारुणोऽयमिह प्राष्टो । विपाकः कर्मणा महो अनपत्यक्टिरायाहम् । तपः कृत्वा महत्तरम् ॥ 18॥ नमस्कृत्वाखिलान्देवान् । समर्च्य पितृन् ऋषिन् । इष्टाच पुत्रकामेष्टा । कथं चिल्लब्धवानहम् ॥ 19॥ पुमिमां महाभागाम् । रूपसौभाग्यशालिनीम् । एनां महाकुलीनाय । रूपयौव्वनशालिने ॥ 20॥ दत्वा वराय सुगुणैः । पूज्याय विधिवमं अरणं बहुरत्नानि दत्वा । श्वशुर मन्दिरम् ॥ 21॥ सम्पेक्ष पर्वसु मुहुः । पुं जामातारं मुदा । अनीयताभ्यां रत्नानि । दिव्य चीनाम्बराणि च ॥ 22॥ भूषणानि महार्न्याणि । दत्वा सन्तुष्टमानसः । कृत्वा परस्पर प्रेमम् । अहं निरवधि स्टुटम् ॥ 23॥ दम्पत्तोर्वीक सम्मेदम् । यास्कामीति मनोरथैः दिने दिने संवलितैर्व्यापिते मयि सन्ततम् ॥ 24॥ आकस्मिको दारुणोऽ यम् । उद्गतो विषदागमः । आसीप्लाहन्त दुर्दशोर । विपाकात्तूर्व कर्मणाम् ॥ 25॥ OM क्रीं श्रीं अथवा मास्तु चिन्तेयम् । अवश्यं भावियद्भवम् । तद्भवत्येव नैवात्र । विचारश्चित्तदाहकः ॥ 26॥ इमं शिरीष मृदुलाम् । पस्पुरद्रूषणोज्वलाम् । सुकुमारां महाभागाम् । योग्यां दृष्टिप्रियां शुभाम् ॥ 27॥ तनूलतां ज्वलद्वज्वालैरभ्रं कथाङ्कुरैः । पातयिष्यति हाहन्त दृष्टा वग्निमुदर्चिषम् ॥ 28॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र कुसुमश्रेष्ठि विषादयोगोनाम प्रथमोऽध्यायः । \section{2} श्री वासविदेवीगीता अथ द्वितीयोऽध्यायः श्री वासविकन्यका दिव्यरूपदर्शनयोगः इत्येवं चिन्तयानं तम् । पितरं वीक्ष वासवी । कीर्तयन्ती पराम्बाय्के । कीरसम्भाषणाप्रिया तत्रागच्चत् मुदा सुभूः । पाणिना धृतशुकः ॥ 1॥ पितुरङ्कमुपागम्म । हिमवन्त मिवाद्रिजा विज्ञाय तन्ननश्चिन्ताम् । वाचमाह शुचिता ॥ 2॥ देव्यवाचः तात किं ताष्यसे चिन्ता । व्याकुलीभूतचेतसा । यच्चिन्तितं मनसिते । त द्विज्ञाय मेमिधः ॥ 3॥ इत्युक्त स्प तदा प्राह । कुसुम्बो वासवीं रहः । दीर्घमुष्णं विनिश्वस्य । नखाग्रेरशुविक्षिपन् दैन्याशान्ति सहप्त । शोकचित्तेनाभाषत ॥ 4॥ कुसुमार्य उवाचः अयि कल्याणि तनये किं भूयां मनसो व्यथाम् । सुकुमारीं तनूवरीम् । चाम्पेयकलिको समाम् ॥ 5॥ योग्यां दिव्यविभूषाभ्याम् । कुसुमादपि कोमलाम् । स्टलिङ्गोतीर्ण द्विग्दाले ज्वालालीढ नभोन्तरे ॥ 6॥ पातयिष्यसि हा वः । प्राणेभ्य मधुरन्नहि । पुत्रान्नित्राणि दारांश्च । मणीनपि धनानि च हान्तुं शक्टोति जनत । प्राणत्राणकृते पुनः ॥ 7॥ एतत्राणाय न प्राणान् । मुच्चन्ते के हि भूतले ॥ 8॥ दत्वा त्वामनुकूलाय । वराय प्रीतचेतसा । पत्या सह प्रमोदेन । स्थितां द्रष्टुं न मे विधिः । मम भाग्यविहीनस्य । कथं तादृश योग्यता ॥ 9॥ इत्यादि विविधालापान् । वदन्तं पितरं तदा । वीक्ष प्राह तनु स्नेहा वासवी मृदुभाषिणी ॥ 10॥ देव्यवाचः मभूदे तादृशी चिन्ता । तात केवलमद्य ते । लोलाश्वत्थदळाग्रस्थ । जलबिन्दूपमं वपुः ॥ 11॥ सन्त्यज्य चामयग्रस्तम् । अशुचि सैर्यवर्जितम् । नित्यं मत्वा विमोहेन । को रक्षेत बुधो जनः ॥ 12॥ नद्यां यथा मिथस्वणाः । मिळिताक्षणमात्र च । तथा संस्कृति पादोद् । मिळिता पुत्रबान्धवाः ॥ 13॥ स्वयमेव विभज्यन्ते । तदष्यण्णीव कालतः । नैवात्र मोहः कर्तव्यू । धीरचित्तेरवादृशैः ॥ 14॥ आत्ता नित्यो जनिम्मति । नाशास्तन्तु वरणः । नित्य निरञ्जनः शान्तः । निर्विकारः निरामयः ॥ 15॥ न चैन फ्रन्ति शस्त्राणि । सलिलं न निमज्जयेत् । न दहेत् वहिरनम् । न वै वायुश्च शोषयेत् ॥ 16॥ न पिपासा क्षुधा चैव । ना लज्जा नास्य साध्वसम् । प्राकृतानि तु मन्यस्व । सर्वात्येतानि नात्मनः ॥ 17॥ पकृत्या प्रतिबद्धस्सन् । संसरत्येष सन्ततम् । यदात्मा ज्ञायते स्टेन । निर्वृतिः परमा तदा ॥ 18॥ तस्मान्य मृतीवास्य । नैवस्थ इति निश्चितम् । कुलधर्म प्रतिष्ठाय्के । वसुक्का स्थिरं क्षरम् । पराम्बा प्रतिपद्य । पदं परमनिर्वृते ॥ 19॥ शृत्वा तद्वचनं सर्वम् । गूढार्थमति वितः । अप्पच्चत्तां महिमतरम् । अपूर्वार्थ प्रभाषिणीम् ॥ 20॥ कथं जानामि ते वाक्यं दृवं सत्यार्थगर्भितम् । अत्युद्भरित माकर्ण्य स्वस्वरूपमदर्शयत् ॥ 21॥ विद्युत्सुञ्ज निभाकारम् । तटित्तोटि विडम्बिताम् । सूर्यचन्द्राग्नि सङ्काशाम् । प्रभाव्याप्त दिगन्तराम् ॥ 22॥ चतुर्भुजां महादेवीं सुन्दरशू शुचिताम् । ताटङ्कयुगळाभ्यां च विराजित कपोलकाम् ॥ 23॥ किरीटहारकेयूर मणिनूपुर शोभिताम् । स्वर्णाम्बरधरां देवीं निगमाब्द कराम्बुजाम् । वरदाभय हस्ताभ्यां प्रादुर्भूतां ददर्शनः ॥ 24॥ ततो दर्शवै देवीम् । व्याप्य लोकत्रयिं षा । नमाम शिरसा भूयो । स्तोतुं समुपचक्रमे ॥ 25॥ कुसुमार्य उवाचः नमस्त देवदेवेशि । नमस्ते लोकपूजिते । श्रीवाणि गिरिजारूपे ॥ 26॥ नमस्ते विश्वबान्धवि नमसैलोक्य जननि । नमस्ते भक्तपालिनि । संसारसागरे मग्नानस्मानुद्धर कन्यके ॥ 27॥ नमो देव् महादी । माताय्के सततं नमः । नमः वास भद्राय्के । नियताः प्रणता स्वताम् ॥ 28॥ तामग्नि वर्णा0| तपसा ज्वलन्तीम् । वैरोचनीं कर्म । फलेषु जुष्टाम् ॥ 29॥ दुर्गा0 देवीम् । शरणमहं प्रपद्य । सुतरसितरसे नमः ॥ 30॥ OM क्रीं श्रीं आदिशकै च विद्महे । वासवी देवी च धीमहि । तन्न कन्या प्रचोदयात् ॥ 31॥ यस्यासु जठरे सन्ति । ब्रह्माण्डानि च कोटयः । नैव यस्य सुता जाता । को वा स्यात्यत्तमो भुवि ॥ 32॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्ते श्रीवासवि कन्यका दिव्यरूपदर्शन योगोनाम द्वितीयोऽध्यायः । \section{3} श्री वासविदेवीगीता अथ तृतीयोऽध्यायः सृष्टिविज्ञान मायास्वरूपयोगः कुसुमार्य उवाचः सर्ववेदान्त संसिद्दम् । तद्रूपं हि मे तथा । योगं च औपनिषदम् । ज्ञानं च शृतिसम्मतम् ॥ 1॥ सालङ्कायनोवाचः इति तस्य वचश्रुत्वा । प्रसन्न मुखपङ्कजा । वकुमारभताम्बा सा । रहस्यं शृतिगूहितम् ॥ 2॥ देव्यवाचः अहमेवास पूर्वन्तु । नान्यञ्चिद् विशोत्तम! तदात्मरूपचित्संवित् । परब्रह्मकनामकम् ॥ 3॥ अप्रतर्क्कमनिर्देश्यम् । अनौपम्य मनामयम् । तस्य का चित्तस्सिद्धा । शक्तिर्मायेति विश्रुता ॥ 4॥ पावकन्शिष्टतेवेय । उष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिके वेय । अमेयं सहजा ध्रुवा ॥ 5॥ तस्मात् कर्माणि जीवानाम् । जीवाः कालाश्च सञ्चरे । अभेदेन विलीनास्सुः । सुषुप्त व्यवहारवत् ॥ 6॥ न सती सानासतीसाना । उभयात्रा विरोधतः । एतद्विलक्षणा काचद् । वस्तु भूतास्ति सर्वदा ॥ 7॥ स्वशक्तश्च समायोगाद् । अहं बीजात्यतां गता । स्वाधारावरणात्तस्या । दोषत्वं च समागम् ॥ 8॥ चैतन्यस्य समायोगात् । निमित्तत्वं च कथ्यते । प्रपञ्च परिणामाच्च । समवायित्वमुच्यते ॥ 9॥ स पुनः कामकर्मादि । युक्तया स्त्रीय मायया । पूर्वानुभूत संस्कारात् । कालकर्म विपाकतः ॥ 10॥ अविवेकाच्च तस्य । विसृष्टावान् प्रजायते । अबुद्धिपूर्व स्पर्षौयम् । कथितस्ते विशाधिप ! ॥ 11॥ एतद्दि मया प्रोक्तम् । मम रूपमलौकिकम् । अव्याहृतं तदव्यक्तम् । माया शबलमित्यपि ॥ 12॥ प्रोच्यते सर्वशास्तेषु । सर्वकारण कारणम् । तत्त्वानामादिभूतं च । सच्चिदानन्द विग्रहम् ॥ 13॥ सर्वकर्म घनीभूतम् । इच्चाज्ञान क्रियाश्रयम् । क्रीङ्कार मन्त्रवाच्यम् । तदादि तत्त्वं तदुच्यते ॥ 14॥ तस्मादाकाश उत्पन्न । शब्दतन्मात्र रूपकः । भावेतृर्शात्मको वायुः । तेजोरूपात्मकं पनः ॥ 15॥ जलं रसात्मकं पश्चात् । ततो गन्धाका धरा । शबैक गुण आकाशो । वायु स्पर्शरवान्वितः ॥ 16॥ शब्द स्पर्शरूपगुणं च । तेजः इत्युच्यते बुधैः । शब्द स्पर्शरूपरसइ । राषो वेद गुणास्कृताः ॥ 17॥ शब्द स्पर्शरूपरस । गन्धोः पञ्चगुणा धरा तेल्लोभवन्नहत्तूत्रम् । यल्लिंङ्गं परिचक्षते ॥ 18॥ वायुर्वैगौतम सूत्रं वायुना वै 999?? तेषां रजोऽशैर्जातानि । कमात् कर्मेन्द्रियाणि च । प्रत्येकं मिळित्सेस्सेस्तु । प्राणो भवति पञ्चदा ॥ 27॥ हृदि प्राणो गुदे पानोऽपानो नाभिस्तस्तु समानकः । कण्ठदेशेष्युदान स्यात् । व्यानः सर्व शरीरगः ॥ 28॥ ज्ञानेन्द्रियाणि पञ्चैव । पञ्चकर्मेन्द्रियाणि च । प्राणादि पञ्चकं चैव । धिया च सहितं मनः ॥ 29॥ एतत् सूक्ष्म शरीरं स्यात् । आत्मन्यम लिङ्गं यदुच्यते । तत्र याः प्रकृतिः प्रोक्ता । सा राजन् दैविधा स्टता ॥ 30॥ सत्तात्निका तु माया स्यात् । अविद्या गुणमिता । स्वाश्रयं यातु संरक्षेत् । सा मायेति निगद्यते ॥ 31॥ तस्यां यत्पतिबिम्बं स्यात् । बिम्बभूतस्य चेषितुः । स ईश्वरस्समाख्यातः । स्वाश्रय ज्ञानवान् परः ॥ 32॥ सर्वजसर्वकर्ता च । सर्वानुग्रहकारकः । अविद्यायां तु यञ्चित् । प्रतिबिम्बं विशाधिप ॥ 33॥ तदेव जीवमज्ज स्यात् । सर्व दुःखाश्रयं पुनः । द्वयोरपीह संप्रोक्तम् । देहत्रयमविद्यया ॥ 34॥ करोति विविधं विश्वम् । नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यम् । राजन् सर्वं प्रकल्पितः ॥ 35॥ मायाशक्ति सङ्क् पम् । जगर्वं चराचरम् । सापि मत्तः पृथज्ञाया । नाव परमार्थतः ॥ 36॥ व्यवहार दृशा सेयम् । विद्यामायेति विश्रुता । तत्त्वदृष्टातु नाव । तत्त्वमेवास्ति केवलम् ॥ 37॥ साहं सर्वं जगत्सुष्टा । तदन्तः प्रविशाम्यहम् । मायाकर्मादि सहितागिरे प्राण पुरस्परा ॥ 38॥ उपाधिभेदाद्दिन्नाहम् । घटाकाशादयो यथा । उच्चनीचादि वस्तनि । भासयन् भास्करस्सदा । न दूष्यति तथैवाहम् । दोष्ठेर्लिप्ता कदापि न ॥ 39॥ मयि बुद्धादि कर्तृत्वम् । मन्यशैवापरे जनाः । वदन्ति चात्मा कर्तेति । विमूढा न सुबुद्धयः ॥ 40॥ अहं साक्षी जगच्चक्षुर् । अलिप्तः सर्वकर्मभिः । अविकारोऽप्रमेयोशम् । अव्यक्को विश्वगोऽव्ययाः ॥ 41॥ अहमेव परम्ब्रह्मा । व्ययानन्दात्मकं नृप ! मोहयत्यखिलान्माया । श्रेष्ठान् मम नरानिमून् ॥ 42॥ रज्जुर्यथा सर्पमाला । भेदैरेका विभाति हि । तथैवेशादि रूपेण । भास्म्यहं नात्र संशयः ॥ 43॥ माया सा परभेदस्य । हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतं ओतं च विशशेखरा ! ॥ 44॥ सर्वदा षड्वकारेषु । तानियं योजयेत् भशं हित्वा चापटलं जन्तुर् । अनेकृर्जन्नभिशनैः ॥ 45॥ अज्ञान भेदतस्तद्वत् । मायया भेदस्तथा । जीवेश्वर विभागश्च । कल्पितो मायव तु ॥ 46॥ * घटाकाश महाकाश । विभागः कल्पितो यथा । तथैव कल्पितो भेदो । जीवात्म परमात्मनोः ॥ 47॥ यथा जीवबहुत्वं च । मायया न स्वभावतः । तथेश्वर बहुत्वं च । मायया न स्वभावतः ॥ 48॥ देहेन्द्रियादि सङ्घात । वासनाभेदभेदिता । अविद्या जीवभेदस्य । हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेद । भेदिताया विशांवर ! ॥ 49॥ विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः । अच्छेद्यं शस्तसङ्घातै । रदामनलेन च ॥ 50॥ अक्षेद्यं भूप सलिलै । रशोष्ठं मारुतेन च । अवध्यं वध्यमानेऽपि । शरीरेन्नराधिप ! ॥ 51॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र सृष्टिविज्ञान मायास्वरूप योगोनाम तृतीयोऽध्यायः । \section{4} OM श्रीं श्रीं श्री वासविदेवीगीता अथ चतुर्थोऽध्यायः आत्मज्ञानान्वित शक्तिपणव ध्यानयोगः (जीवब्रह्मैकयोगः) देव्यवाचः पकृतं शृणु राजेन्द्र ! परमात्मात्त जीवताम् । उपाधियोगात्संप्राप्तः । कर्तृत्वादिकमत्युत ॥ 1॥ क्रियाः करोति विविधाः । धर्माधर्मैक हेतवः । नाना योनि स्ततः प्राप्य । सुखदुःखैश्च युज्यते ॥ 2॥ मनस्तत्त्वंस्कृति वशात् । नानाकर्मरतस्सदा । नाना देहान् समाष्टोति । सुखदुःखैश्च युज्यते ॥ 3॥ घटीयन्त्रवदेतस्य । न विराम कदापि हि । अज्ञानमेव मूलं स्यात् । ततः कामः क्रिया स्ततः ॥ 4॥ तस्मादज्ञान नाशाय । यतीत नियतं नरः । एतद्धि जन्मसाफल्यम् । यदज्ञानस्य नाशनम् ॥ 5॥ पुरुषार्थ समाप्तिश्च । जीवन्मुक्त दशापि वा । अज्ञाननाशने शक्तः । विद्येवतु पटेयसि ॥ 6॥ अनर्थदानि कर्माणि । पुनः पुनरुशन्नि हि ततो रागस्ततो द्वेषः । ततोजनर्थो महान् भवेत् ॥ 7॥ तस्मात् सर्वषयन । ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणि । अत्यणितः कर्माप्यवश्यकम् ॥ 8॥ शमो दमस्तितिक्षा च । वैराग्यं सत्व सम्भवम् । तावत्पर्यन्तमेव स्युः । कर्माणि न ततः परम् ॥ 9॥ तदन्ते चैव सन्न्यस्य । संशयेद्गुरुमातृवान् । श्लोयं ब्रह्मनिष्ठं च । छक्का निर्व्याजया पुनः ॥ 10॥ वेदान्तश्रवणं कुर्याद् । नित्यमेवमतन्द्रितः । तत्त्वमस्यादि वाक्यस्य । नित्यमर्थं विचारयेत् ॥ 11॥ तत्त्वमस्यादि वाक्यं तु । जीवब्रह्मैक बोधकम् । ऐक्य ज्ञाते निर्भयस्तु । मद्दूषो हि प्रजायते ॥ 12॥ पञ्चीकृत महाभूत । सम्भूत स्फूलदेहकः । भोगालयो जराव्याधि । संयुत सर्वकर्मणाम् ॥ 13॥ ज्ञान कर्मेन्द्रिययुतम् । प्राण पञ्चक संयुतम् । मनो बुद्धियुतं चैतत् । सूक्ष्मं तत्कवयो विदुः ॥ 14॥ अपञ्चीकृत भूतोत्थम् । सूक्ष्मदेहोस्यमात्मनः । द्वितीयोस्यमुपाधि स्यात् । सुखादेरवबोधकः ॥ 15॥ अनाद्यनिर्वाच्यमिदम् । अज्ञानं तु तृतीयकः देहोस्यमातनो भाति । कारणात्का धराधिप ॥ 16॥ उपाधिविलये जाते । केवलात्कावशिष्यते । देहत्रये पञ्चकोशा । अन्तस्थाः सन्ति सर्वदा ॥ 17॥ पञ्चकोश परित्यागे । ब्रह्मपुच्चं हि लभ्यते । नेति नेतीत्यादि वाक्यर् । मम रूपं यदुच्यते ॥ 18॥ न जायते प्रियते वा कदाचित्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ 19॥ आद्दरिन्द तन्निन्द अणोरणीयान् महतो महीयान् आत्कास्य जन्तोर्निहितं गुहायाम् ॥ 20॥ तमक्रतुः पश्यति वीतशोको धातुः प्रसन्नान्महिमानमस्य ॥ 21॥ * आत्मानं रथिनं विद्दि । शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि । मनः प्रग्रहमेव च ॥ 22॥ यस्वविद्वान् भवति च । अमनस्कस्सदाशुचिः । न तत्पदमवास्कोति । संसारं चाधिगच्छति ॥ 23॥ 999?? I हकार सूल देह स्यात् । रकारः सूक्ष्मदेहकः ईकारः कारणात्कास् । हीङ्कारोषं तुरीयकम् ॥ 28॥ समाधिकालातूर्वं तु । भावयित्सेव मादृतः । ततो ध्यायेत् निमिषाको । देवीं मां जगदीश्वरीम् ॥ 29॥ हृल्लेखादर्पणे नित्यम् । अहं तु प्रतिबिम्बिता । तस्मादल्लेखया दत्तम् । सर्वमन्त्सेस्समर्चितम् ॥ 30॥ प्राणापान् सं कृत्वा । नासाभ्यन्तरचारिणे । निवृत्त विषयाकाङ्क्षे । वीतदोषो विमत्सरः ॥ 31॥ भक्ता निर्व्याजया युक्रो । गुहायां निस्वने स्थले । हकारं विश्वमात्मानम् । रकारे प्रविलापयेत् ॥ 32॥ रकारं तैजसं देवम् । ईकारे प्रविलापयेत् । ईकारं प्राज्ञमात्मानम् । हीङ्कारे प्रविलापयेत् ॥ 33॥ वाच्य वाचकताहीनम् । दैतभावविवर्जितम् । अखण्डं सच्चिदानन्दम् । भावयेत्तच्चिखान्तरे ॥ 34॥ 999??? \section{5} तपस्सन्तोषमास्तिक्यम् । दानं देवस्य पूजनम् । सच्चास्तं च सत्कर्मानु । प्लानः ज्ञानार्जनं तथा ॥ 7॥ इद्दान्त श्रवणं चैव । क्रीर्मतिश्च जपे हुतम् । दशैते नियमाः प्रोक्ताः । मया वैश्यस्य नायक ! ॥ 8॥ पद्मासनं स्वस्तिकं च । भद्रं वज्रासनं तथा । वीरासनमिति प्रोक्तम् । कमादासन पञ्चकम् ॥ 9॥ इडयाकर्षयेद्वायुम् । बाह्यं षोडश मात्रया । धारयेत्तूरितं योगी । चतुष्पष्टातु मात्रया । सुषुम्मा मध्यगं सम्यग् । द्वात्रिंशन्नात्रया शनैः ॥ 10॥ नाड्या पिङ्गलया चैव । रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहु । र्योगशास्त्र विशारदाः ॥ 11॥ भूयो भूयो कमात्तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धि क्रमेणैव । सम्यग्वादश षोडश ॥ 12॥ उत्तमस्य गुणाव्याप्तिः । यावच्चल नमिप्यते । इन्द्रियाणां विचरताम् । विषयेषु निरर्गळम् ॥ 13॥ समत्वभावना नित्यम् । जीवात्मपरमात्मनोः । समाधिमाकुर्मुनयः । प्रोक्तमष्टाङ्ग लक्षणम् ॥ 14॥ विश्वं शरीरमित्युक्तम् । पञ्चभूतात्मकं नृप ! चन्द्रसूर्याग्नि तेजोभिर् । जीवब्रह्मैव रूपकम् ॥ 15॥ तिस्तः कोट्यस्तदर्थेन । शरीरे नाडयो मताः । तासु मुखादशप्रोक्ताः । ताभ्यसिस्र व्यवस्थिता ॥ 16॥ प्रधाना मेरुदण्डेस्त्र । चन्द्र सूर्याग्निरूपिणि । इडा वामे स्थिता नाडी । शुभ्रा तु चन्द्ररूपिणी ॥ 17॥ 999??? तदूर्धेषनाहतं पद्यम् । उद्यदादित्य सन्निभम् । कादिठान्तदलैरर्क । प समधिष्ठितम् ॥ 27॥ तन्मध्ये बाणलिङ्गं तु । सूर्यायुत समप्रभम् । शब्दब्रह्ममयं शब्बा । नाहतं तत्र दृश्यते ॥ 28॥ अनाहताख्यं तत्पदम् । मुनिभिः परिकीर्तितम् । आनन्दसदनं तत्तु । पुरुषाधिष्ठितं परम् ॥ 29॥ तदूर्ध्वं तु विशुद्दाम् । दलषोडशपङ्कजम् । स्वरैर्षोडशभिर्युक्तम् । धूम्रवर्णं महाप्रभम् । विशुद्दं तनुते यस्मात् । जीवस्य हंसलोकनात् ॥ 30॥ विशुद्दं पदमाख्यातम् । आकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्व तु । आत्रनाधिष्ठितं परम् ॥ 31॥ आज्ञासङ्क्रमणं तत्र । तेनाजेति प्रकीर्तितम् । द्विदळं हक्ष संयुक्तम् । पद्मं तत्सुमनोहरम् ॥ 32॥ कैलासाख्यं तदूर्ध्वं तु । रोधिनी तु तदूर्ध्वतः एवं त्वाधार चक्राणि । प्रोक्तानि तव सुव्रत ! ॥ 33॥ सहस्रारयुतं बिन्दु । स्थानं तदूर्ध्वम्स्थितम् । इत्येतत्कथितं सर्वम् । योगमार्गमनुत्तमम् ॥ 34॥ आद् पूरकयोगेना । प्याधारे योजयेन्नरः । मूलाधारान्तरे शक्ति । स्तामाकुञ्च्य प्रबोधयेत् ॥ 35॥ लिङ्गभेदक्रमेणैव । बिन्दुचक्रं च प्रापयेत् । परमात्नां पराशक्तिम् । एकीभूतां विचिन्तयेत् ॥ 36॥ तन्नो स्थितामृतं यत्तु । दृतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिम् । मायाख्यां योगसिद्धिदाम् ॥ 37॥ पट्टक्रदेवतास्तत्र । सन्तृप्तामृतधारया । आनयेत्तेन मार्गेण । मूलाधारं ततस्सुधीः ॥ 38॥ एवमभ्यस्यमानस्या । प्यहन्यहनि निश्चितम् । जरामरणदुःखाद्य । र्मुच्यते भवबन्धनात् ॥ 39॥ पूर्वोक्त दूषिता मन्त्रा । सर्वे सिद्धन्ति नान्यथा । ये गुणास्वन्ति देव्या मे । जगन्मातुर्यथा तथा ॥ 40॥ ते गुणास्वाधकवरे । भवन्तैव न चान्यथा । इत्येवं कथितं तात । वायुधारणमुत्तमम् ॥ 41॥ दिक्कालाद्यनवच्चिन्नं देव्यां चेतो निधाय च । तन्मयो भवति क्षिप्रम् । जीवब्रह्मण्य योजनात् ॥ 42॥ अथवा समलं चेतो । यदि क्रिषं न सिद्धति । तदावयव योगेन । योगी योगान्त्यमभ्यसेत् ॥ 43॥ यावन्मनो लयं याति । देव्या संविधि भूपति तावदिष्टमनुं मम् । जपहोमै स्पमभ्यसेत् ॥ 44॥ मन्त्राभ्यासेन योगेन । जेयज्ञानाय कल्पते । न योगेन विना मन्त्रो । न मन्त्रेण विना हि सः ॥ 45॥ द्वयोरभ्यास योगो हि । ब्रह्मसंसिद्दिकारणम् । तमः परिवृते गेहे । घटो दीपेन दृश्यते ॥ 46॥ एवं मायावृतो ह्यात्मा । मनुना गोचरीकृतः इति योगविधिः कृत्वः । साङ्गः प्रोक्रो मयाधुना ॥ 47॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र अष्टाङ्गयोग समन्वित कुण्डलिनीयोगोनाम पञ्चमोऽध्यायः । \section{6} श्री वासविदेवीगीता अथ षष्टोऽध्यायः कर्मयोगः कुसुमार्य उवाचः योगं च कर्मसहितम् । ज्ञानं च शृतिसम्मतम् । वदस्व देवदेवेशि । भक्तियोगं महत्तरम् ॥ 1॥ देव्यवाचः तमिदानीमहं वक्षे । शृणु योगं महोत्तमम् । शृत्वाय मुच्यते जन्तुः । पापेभो भवसागरात् ॥ 2॥ यामिमां पुष्टितां वाचम् । प्रशंसन्ति शृतिरिताम् । त्रयी वादरता मूढा । स्ततोन्यन्तेऽपिन ॥ 3॥ कुर्वन्ति सततं कर्म । जन्यमृत्युफलप्रदम् । स्वर्गैश्वर्यरताः व्यस्त । चेतनाः भोगवृद्धयः ॥ 4॥ सम्पादयन्ति ते भूप । स्वात्मना निजबन्धनम् । संसारचक्रं युञ्जन्ति । जडाः कर्मपराः नराः ॥ 5॥ यस्य यद्विहितं कर्म । तत्कर्तव्यं मदर्पणम् । ततो स्वकर्म बीजाना । मुच्छिन्नास्सुः महाङ्कुराः ॥ 6॥ अनारम्भेण विधानाम् । निष्क्रियः पुरुषो भवेत् । न सिद्धिं याति सन्त्यागात् । केवलं कर्मणो नृप ! ॥ 7॥ कदाचिदक्रियः कोऽपि । क्षणं नैवावतिष्ठते । अस्वतन्त्रः प्रकृतिजैः । गुणैः कर्म च कार्यते ॥ 8॥ अकर्मणः श्रेष्ठतमम् । कर्माणीह कृतं तु यत् । वर्मणः स्थितिरष्यस्यात् । कर्मणो नैव सेतृति ॥ 9॥ कर्मणा शुद्द हृदयोभेदबुद्दि मुपैष्यति । स च योगस्समाख्या । अमृतत्वाय हि कल्पते ॥ 10॥ जहात यदि कर्माणि । ततस्सिद्दिं न विन्दति । अदौज्ञाने नाधिकारः । कर्मव स युज्यते ॥ 11॥ तस्मात् कर्माणि कुर्वित । बुद्धियुत्तो नराधिप ! न त्वकर्मा भवेत्तोऽपि । स्वधर्मत्यागवांस्तथा ॥ 12॥ 999?? ऊर्जे भवन्ति भूतानि । मेघादन्नस्य सम्भवः । यज्ञेर्भवन्ति मेघानि । कर्माद्यज्ञानि सम्भवम् ॥ 18॥ ब्रह्म कर्ममुत्तन्नम् । मत्तो ब्रह्मसमुद्भवः । अतो यच्छे च विश्वेस्मिन् । स्थितं मां विद्धि भूमिप ! ॥ 19॥ वर्णान् सृष्टा वदं चाह । सयज्ञां स्तान् पुरा प्रिय । यजेन ऋध्यतामेषः । कामदः कल्पवृक्षवत् ॥ 20॥ चत्वारो हि मया वर्णाः । रजस्सत्वतमोऽ0शतः । कर्मांशतश्च संसृष्टाः । मर्त्यलोके मयानघ ॥ 21॥ सुरांश्चान्नेन प्रीणध्वम् । सुरास्ते प्रीणयं तु वः । लभध्वं परमं स्थानम् । अन्नोन्य प्रीणनात् स्थिरम् ॥ 22॥ इष्टाः देवाः प्रदास्यन्ति । भोगानिष्टान् सुतर्पिताः । तैर्दतान् तान्नरब्धो दत्वा भुङ्क्त स तस्करः ॥ 23॥ हुतावशिष्ट भोक्तारो । मुक्ताः स्युः सर्वपातकैः । आद्यन्त्यनो महापापाः । आत्महेतोः पचन्ति यः ॥ 24॥ अहमग्रिरहं होता । हुतं यन्न चार्पितम् । ब्रह्मास्तव्यं च ते नाथ । ब्रह्मव तो रतः ॥ 25॥ योगिनः केचिदपरे । दिष्टं यज्ञ वदन्ति च । ब्रह्मास्मिरेव यज्यो वै । इति केचन मेतरे ॥ 26॥ संयमाग्स् परे भूप ! | इन्द्रियापजुह्यति । करणेष्टन्ने तद्विषयान् । शब्दादीनुपजुद्वति ॥ 27॥ प्राणानामिन्द्रियाणां च । परे कर्मणि कृत्यशः । निजात्मरति रूपाग्स् । ज्ञानदीप्त प्रजुद्वति ॥ 28॥ प्रवीण तपसा वापि । स्वाध्यायेन च केचन । तीवव्रतेन यतिनः । ज्ञानेनापि यजन्ति माम् ॥ 29॥ प्राणेऽपानं तथा प्राणम् । अपाने प्रक्षिपन्ति ये । रुध्वा गतीक्टोभयोज् । प्राणायाम परायणाः ॥ 30॥ जित्वा प्राणान् प्राणगतीरुपजुद्वति तेषु च । एवं नाना यज्ञरताः । यज्ञध्वंसित पातकाः ॥ 31॥ नित्यं ब्रह्मषयान्त्येते । यज्ञशिष्टामृताशिनः । अयज्ञकारिणो लोको । नायमन्यः कुतो भवेत् ॥ 32॥ कायिकादि धा भूतान् । यज्ञाश्वेदे प्रतिष्ठितान् । ज्ञात्वा तानखिलान् भूप ! | मोक्षसेस्खिल बन्धनात् ॥ 33॥ तत्रापि त्वमशक्तशेत् । कुरु कर्ममदर्पणम् । ममानुग्रहतशैवम् । परां निर्वृत्ति मैष्यसि ॥ 34॥ OM क्रीं श्रीं अथैतदश्यमनुष्टातुम् । न शक्टोऽसि तथा कुरु । प्रयत्नतः फलत्यागम् । त्रिविधानां हि कर्मणाम् ॥ 35॥ श्रेयसी बुद्दिरावृत्ते । स्ततो ध्यानं परं मतम् । ततोऽखिल परित्यागः । ततश्यान्तिर्गरीयसी ॥ 36॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र कर्मयोगोनाम षष्टोऽध्यायः । \section{7} श्री वासविदेशीगीता अथ सप्तमोऽध्यायः । ज्ञानयोगः सर्वेषां भूप ! यज्ञानाम् । ज्ञानयज्ञ परो मतः । अखिलं लीयते कर्म । ज्ञाने मोक्षस्य साधने ॥ 1॥ पावयन्त्यखिलान् लोकान् । वशीकृत जगत्त्रयाः । करुणापूर्ण हृदयाः । बोधयन्त्यपि कांश्चन ॥ 2॥ जीवन्मुक्ताः हृदे मग्नाः । परमानन्दरूपिणि । निमील्याक्षिणि पश्यन्तः । परब्रह्म हृदिस्थितम् ॥ 3॥ ध्यायन्तः परमं ब्रह्म । चित्ते योग वशीकृतम् । भूतानि स्वात्मना तुल्यम् । सर्वाणि गणयन्ति ते ॥ 4॥ बहिर्दृष्टा च समया । हृत्पयालोकयेत् पुमान् । सुखे दुःखे तथामर्षे । हर्षे भीत् समो भवेत् ॥ 5॥ रोगाप् चैव भोगाप् । वाजये विजयेऽपि च । शियोऽयोगे च योगे च । लाभेजलाभे मृतावपि ॥ 6॥ ज्ञान विज्ञान संयुक्त । द्विजे गवि गजादिषु । समेक्षणाः महात्मानः । पण्डिताः स्वपचे शुनि ॥ 7॥ प्रियाप्तिये प्राप्त हर्ष । द्वेप् ये प्राप्पुवन्ति न । ब्रह्माश्रिता असम्मूढाः । ब्रह्मज्ञास्पमबुद्धयः ॥ 8॥ मानेवमाने दुःखे । सुखी सुहृदि साधुपु । मिमित्तेष्युदासीने । द्वेष्टे लोष्टे च काञ्चने ॥ 9॥ समोशं वस्तुजालेषु । पश्यन्तर्बहिः स्थितम् । सूर्ये सोमे जले वः । शिवे शक्कां तथाऽनिले ॥ 10॥ अद्वन्द्वमत्सरो भूत्वा । सिद्धसिद्दू समश्चयः । यथा प्राव सन्तुष्टः । कुर्वन् कर्म न बध्यते ॥ 11॥ अखिलैर्विषय्र्मुक्के । ज्ञानविज्ञानवानपि । यज्ञार्थं तस्य सकलम् । कृतं कर्म विलीयते ॥ 12॥ 999?? यतस्तानि पराण्याहु । स्नेभ्यश्च परमं मनः । ततोऽपि हि पराबुद्धिरात्मा बुद्ध परो मतः ॥ 26॥ बुधैव मात्मनात्मानः । संस्तात्यान मात्मना । हत्वा शत्रुं कामरूपम् । परं पदमवाप्नुयात् ॥ 27॥ वासनासहितात् आद्यात् । संसारकारणात् दृढात् । अज्ञानबन्धनात् जन्तुः । बुद्धायं मुच्यतेस्खिलात् ॥ 28॥ नानासङ्गान् जनः कुर्वन् । नैकं साधुसमागमम् । करोति तेन संसारे । बन्धनं समुपैति सः ॥ 29॥ सत्सङ्गात् गुणसम्भूतिः । आपदां लय एव च । स्वहितं प्राप्यते सर्वैरिहलोके परत्र च ॥ 30॥ इतरं सुलभं राजन् !! सत्सङ्गोतीव दुर्लभम् । यज्ञात्वा न पुनर्बन्धमेति च्छेयं ततस्ततः ॥ 31॥ द्विविधान्यपि कर्माणि । ज्ञानाग्निर्दहति क्षणात् । प्रसिद्दोग्निर्यथा सर्वम् । भस्मतां नयति क्षणात् ॥ 32॥ ज्ञानखड्ग प्रहारेण । सम्भूतामज्ञतां बलात् । छत्वान्तस्संशयं तस्मात् । योगयुक्रो भवेन्नरः ॥ 33॥ आत्मज्ञानरतं ज्ञान । नाशिताखिल संशयम् । योगास्ताखिल कर्माणम् । भूप! बध्रन्ति तानि न ॥ 34॥ OM श्रीं श्रीं निरहं ममताबुद्धिरद्वेषः करुणा समः । लाभालाभ् सुखे दुःखे । माने माने स मे प्रियः ॥ 35॥ अनिष्टाप् च न द्वेष्टि । इष्टप्राप् न च तुष्यति । क्षेत्र तद्वच यो वेत्ति । स मे प्रियतमो भवेत् ॥ 36॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र ज्ञानयोगोनाम सप्तमोऽध्यायः । \section{8} श्री वासविदेवीगीता अथ अष्टमोऽध्यायः । विषयविभाजक विवेकयोगः कुसुमार्य उवाचः किं क्षेत्रं कश्चतद्दे । किं तत् ज्ञानं पराम्बिके ! एतदुपदेश मह्यम् । त्वां पृच्छामि करुणानिधे! ॥ 1॥ देव्यवाचः पञ्चभूतानि तात्राः । पञ्चकर्मेन्द्रियाणि च । अहङ्कारो मनो बुद्दिः । पञ्चज्ञानेन्द्रियाणि च ॥ 2॥ इच्छाव्यक्तं धृतिः द्वेष् । सुखदुःख् तथैव च । चेतना सहितल्टायम् । समूहः क्षेत्र मुच्यते ॥ 3॥ तत्क्लीं त्वं विद्दि मां भूप! | सर्वान्तर्यामिनीं शक्तिम् । मयं समूहोहं चापि । यत्ज्ञान विषय् नृप! ॥ 4॥ आर्जवं गुरुशुशूषा । विरक्तिश्चन्द्रियार्थतः । शौचं शान्तिरदम्भश्च । जन्नादेर्दोषवीक्षणम् ॥ 5॥ समदृष्टिर्ध्वथा भक्तिः । एकान्तत्व शमो दमः । एतैर्यच्चयुतं ज्ञानम् । तत्ज्ञानं विद्दि ऊरुज! ॥ 6॥ एतदेव पराशक्तिः । जेयमाता परोऽव्ययः । गुणान् प्रकृतिजान् भुङ्क्त । परात्मा प्रकृतेः परः ॥ 7॥ गुस्तिभिरियं देहे । बद्लाति जीवनं दृढम् । यदा प्रकाशः शान्तिश्च । वृद्दे सत्ते तदाधिकम् ॥ 8॥ लोभो5शमः सृहारम्भः । कर्मणा रजसो गुणः । मोहोऽप्रवृत्तिश्चाज्ञानम् । प्रमादस्तमसो गुणः ॥ 9॥ सत्काधिकः सुखं ज्ञानम् । कर्मसङ्गं रजोऽधिकः । तमोऽधिकश्च लभते । निद्रालस्यं सुखेतरत् ॥ 10॥ एषु त्रिषु पवृद्देषु । मुक्ति संस्कृति दुर्गतयः । प्रयान्ति मानवाः राजन् ! | तस्मात् सत्वयुतो भव ॥ 11॥ दैवासुरी राक्षसी च । प्रकृतिस्तिविधा नृणाम् । तासां फलानि चिह्वानि । संक्षेपात् तेजधुना ॥ 12॥ अपैशुन्यं दयाक्रोधो । अचापल्यं दृतिरार्जवम् । तेजोऽभयमहिंसा च । क्षमा शौचम्मानिता ॥ 13॥ इत्यादि चिक्कमाद्यायाः । आसुर्या शृणु साम्प्रतम् । अतिवादोऽभिमानश्च । दर्डोवेज्ञानं सकोपता ॥ 14॥ आसुर्याः एवमाद्यानि । चिह्वानि प्रकृतेर्नप! | निष्ठुरत्वं मदो मोहो । अहङ्कारो गर्व एव च ॥ 15॥ निष्ठुरभाव मद मोह अहङ्कार गर्वगळू द्वेषो हिंसाऽदया क्रोधः । औद्धत्वं दुर्विनीतता । अभिचारिक कर्तृत्वम् । क्रूरकर्मरतिस्तथा ॥ 16॥ मुनिश्मीय विप्राणाम् । तथा सृति पुराणयोः । पाषण्डवाक्य विश्वासः । सङ्गतिर्मलिनात्मवान् ॥ 17॥ सदम्भकर्मकर्तृत्वम् । स्पहाच परवस्तुष्टु । अनेक कामनासहितत्वम् । सर्वदाकृतभाषणम् ॥ 18॥ परोत्कर्षासहिष्णुत्वम् । परकृत्य पराहतिः । इत्याद्याः बहवश्चान्स् । राक्षस्याः प्रकृतेर्गुणाः ॥ 19॥ तपोऽपि त्रिविधं राजन्! | कायिकादि प्रभेदतः । ऋजुतार्जव शौचानि । ब्रह्मचर्यमहंसकम् ॥ 20॥ अकामतः श्रद्धया च । यत्तपः सात्विकं च तत् । बुद्ध सत्कार पूजार्थम् । सदम्भं राजसं तपः ॥ 21॥ तदस्थिरं जन्ममृति । प्रयच्छति न संशयः । परात्मपीडकं यच्च । तपस्तामसमुच्यते ॥ 22॥ ज्ञानं च त्रिविधं राजन् । शृणुष्ट स्थिरचेतसा । धा कर्म च कर्तारम् । ब्रवीमि ते प्रसङ्गतः ॥ 23॥ नानाविधेषु भूतेषु । मामेकं वीकते तु यः । नाशवत्तु च नित्यं माम् । तत् ज्ञानं सात्विकं नृप! ॥ 24॥ तेषु वेत्ति पृथतम् । विविधं भावमाश्रितः । मामव्ययं च तत्ज्ञानम् । राजसं परिकीर्तितम् ॥ 25॥ हेतुहीनमसत्यं च । देहातृविषयं च यत् । असदल्वार्थविषयम् । तामसं ज्ञानमुच्यते ॥ 26॥ अहमात्मा ज्ञानरूपः । सुखरूपश्च सर्वदा । सत्वपूर्णोस्यसङ्गश्च । दैतजालविवर्जितः ॥ 27॥ तामसीं ये श्रिताः राजन्! | यान्ति ते गौरवं ध्रुवम् । अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ॥ 28॥ तस्मादेतत् समुत्सद्य । दैवीं प्रकृतिमाश्रय । भक्तिं कुरु मदीयां त्वम् । अनिशं दृढचेतसा ॥ 29॥ विषयोत्थानि सौख्यानि । दुःखानां तानि हेतवः । उत्पत्तिनाशयुक्तानि । तत्रासक्रो न तत्त्ववित् ॥ 30॥ अन्तर्निष्टोक्षयं प्रकाशो । अन्तस्सुखोन्तर् रतिर्लभेत् असन्धिक्षयं ब्रह्म । सर्वभूतहितार्थकृत् ॥ 31॥ OM श्रीं भक्तिमानिन्द्रियजयी । सत्वरो ज्ञानमाप्नुयात् । लब्ल्या तत्परमं मोक्षम् । स्वल्पकालेन यात्यसौ ॥ 32॥ ततस्ततः कृषदेतद् । यत्रयत्यानुगच्छति । नृत्यावशगं कुर्यात् । चित्तं चञ्चलमादृतः ॥ 33॥ यो निग्रहं दुर्गहस्य । मनससंप्रकल्पयेत् । घटीयन्त्र समादस्मात् । मुक्त संस्कृति चक्रकात् ॥ 34॥ अभ्यासा द्रा वशीकुर्यात् । मनो योगस्य सिद्दये वरेण्य दुर्लभो योगो । विनार्य मनसो जयात् ॥ 35॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र विषयविभाजकयोगोनाम अष्टमोऽध्यायः । \section{9} श्री वासविदेवीगीता अथ नवमोऽध्यायः भक्तियोगः देव्यवाचः ज्ञाननिष्ठात् तपोनिष्ठात् । कर्मनिष्ठात् नराधिप । श्रेष्ठो योगिश्रेष्ठतमो । भक्तिमान् मयि तेषु यः ॥ 1॥ सर्वयोगेषु सुलभम् । सरसं भक्तिरेव च । भक्तितत्त्वं प्रवक्ष्यामि । हे तात! श्रद्धया शृणु ॥ 2॥ शृतस्य देव्याद्धर्मा । धारावाहिकं गता । सर्वेश्या मनसो वृत्तिः । भक्तिरित्यभिधीयते ॥ 3॥ दर्शनं परभक्तिस्वात् । परं ज्ञानं हि सङ्गमम् । मनर्वियोग भीरुत्वम् । परमा भक्तिरुच्यते ॥ 4॥ ईदृशं विद्दि मे तत्त्वम् । मद्दतेनान्तरात्मना । यज्ञात्वा मामसन्दिग्धम् । वे मोक्षसि सर्वगम् ॥ 5॥ जेया मत्पकृतिः पूर्वं तदेव स्यात् ज्ञानगोचरः । ततो विज्ञान सम्पत्तिः । मयि ज्ञाते नृणां भवेत् ॥ 6॥ क्षित् सुगन्धरूपेण । तेजोरूपेण चाग्लिषु । पभारूपेण पूष्णभे । रसरूपेण चाष्टु च ॥ 7॥ धीतपोबलिनां चाहम् । धीस्तपो बलमेव च । त्रिविधेषु विकारेषु । मदुत्पन्नेष्यहं स्थितः ॥ 8॥ यो मे तत्त्वं विजानाति । मोहं त्यजति सोऽखिलम् । अनेकृर्जन्मभिक्षेवम् । ज्ञात्वा मां मुच्यते ततः ॥ 9॥ अन्ने नानाविधान् देवान् । भजन्ते तान् वजन्ति ते यथा यथा मतिं कृत्वा । भजते मां जनोखिलः ॥ 10॥ तथा तथास्य तं भावम् । प्रयाम्यहमेव तम् । अहं सर्वं विजानामि । मां न कश्चित् विबुध्यते ॥ 11॥ यः शृत्वा त्यजति प्राणम् । अन्ते मां श्रद्धयान्वितः स यात्यपुनरावृत्तिम् । प्रसादान्मम भूभुज! ॥ 12॥ 999?? अहिंसा प्रथमं पुष्पम् । पुष्पमिन्द्रिय निग्रहः । सर्वभूतदया पुष्पं क्षमापुष्पं विशिष्यते ॥ 18॥ शमः पुष्पं तपः पुष्पम् । ध्यानं पुष्पं तथैव च । सत्यं चैवाष्टमं पुष्पम् । एतस्तुति देवताम् ॥ 19॥ श्रवणं कीर्तनं देव्याः । स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यम् । सख्यमात्मनिवेदनम् ॥ 20॥ इति पुंसार्चिता देव्याः । भक्तिस्तु नवलक्षणा । क्रियते भगवत्यर्थि । तन्नन्नेम्भीष्टमुत्तमम् ॥ 21॥ न्यासं च मूलमन्त्रस्य । ततो ध्यात्वा जपेन्मनसि । स्थिरचित्तो जपेन्मन्त्रम् । यथा गुरुमुखागतम् ॥ 22॥ जपं निवेद्य देवाय । श्रुत्वा स्कोरनेकधा । एवं मां य उपासीत । स लभेत् मोक्षमव्ययम् ॥ 23॥ कुसुमार्य उवाचः अनन्यभावास्कां सम्यक् । मूर्तिमन्तमुपासते । योत्परं परमव्यक्ता । तयोःकस्ते मतोऽधिकः ॥ 24॥ देव्यवाचः यो मां मूर्तिधरं भक्ता । मध्यक्तः परिषेवते । स मे मान्नोऽनन्य भक्तः । नियुज्य हृदयं मयि ॥ 25॥ खगणं स्ववशं कृत्वा । अखिलभूत हितार्थकृत् । धैयमक्षर मव्यक्तम् । सर्वगं कूटगं स्थिरम् ॥ 26॥ अव्यक्टोपासना द्दुःखम् । अधिकं तेन लभ्यते । व्यक्तख्योपासनात् साध्यम् । तदेवाव्यक्त भक्तितः ॥ 27॥ भक्तिश्चवादरश्चात्र । कारणं परमं मतम् । सर्वेषां विदुषां श्रेष्ठो । किञ्चितज्योऽपि भक्तिमान् ॥ 28॥ महापण्डितरिगिन्तलू एनू तिळियद पामरनु भक्ति तत्परनादरे मत्तू श्रेष्ठने शुकाद्यांसनकाद्यात्व । पुरा मुक्ता हि भक्तितः । भव मामनुप्राप्ताः । नारदाद्याक्टिरायुषः ॥ 29॥ अतो भक्ता मयि मनो । निधेहि बुद्दिमेव च । भक्ता मां यजस्व राजन्! | ततो मामेव यास्यसि ॥ 30॥ मद्दक्कान्नोजयेत् प्रीत्या । तथा चैव सुवासिनी । कुमारीर्वटकांश्चापि । मद्दुद्दा मद्यतान्तर ॥ 31॥ मार्गास्तयो मे विख्याता । मोक्षप्राप् विशांवर! कर्मयोगो ज्ञानयोगो । भक्तियोगश्च भूमिप !॥ 32॥ तयाणामप्लयं योग्यः । कर्तु0 शक्टोऽस्ति सर्वदा । सुलभत्वान्मानसत्वात् । कायचित्ताद्यपीडनात् ॥ 33॥ गुणभेदान्ननुष्याणाम् । सा भक्तिस्तिविधाः मताः । परपीडां समुद्दिश्य । दम्भं कृत्या पुरस्परम् । मात्पर्य क्रोधयुक्रो यः । तस्य भक्तिस्तु तामसी ॥ 34॥ परपीडादिरहितः । स्वकल्याणार्थमेव च नित्यं सकामो हृदये । यशोर्थि भोगलोलुपः । तत्तत्पल समापैर्मामुपास्सेस्ति भक्तितः ॥ 35॥ भेदबुद्वा तु मां स्वस्थादन्यां जानाति पामरः । तस्य भक्तिस्समाख्याता विशाधिप तु राजसी ॥ 36॥ परमेशार्पणं कर्म । पापसंक्षाळनाय च । वेदोक्त त्वादवश्यं तत् । कर्तव्यं तु मयानिशम् ॥ 37॥ इति निश्चित बुद्धिस्तु । निर्भदबुद्धिमाश्रितः । करोति प्रीतये कर्मभक्तिस्सा नृप सात्विकी ॥ 38॥ पूजयेन्मां प्रयत्नन । तत्तदिष्टफलं लभेत् । मद्दक्को मत्परस्पर्व । सङ्गहीनो मदर्चकृत् । निद्रोध सर्वभूतेषु । समो मामेति भूभुज ! ॥ 39॥ क्रोधरहितनु सर्वभूतगळल्लि समभावदिन्दिरुववनु नन्नन्नु सेरबल्लनु राजेन्द्रने! मत्परा ये मदासक्त चित्ता भक्तवरा मताः । प्रतिजाने भवादस्मात् । उद्धराम्यचिरेण तु ॥ 40॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र भक्तियोगोनाम नवमोऽध्यायः । \section{10} अथ दशमोऽध्यायः । 999?? एतज्ञानथ सदसद्वरेण्यम् । परं विज्ञानाद्दरिष्ठं पजानाम् ॥ 3॥ यदर्चितमध्यदणुभ्रूणुच । यस्मिन् लोका निहितालोकिनश्च 999?? तदेतदक्षरं ब्रह्म । सप्राणस्तदस्तु वानः । तदेतत्सत्यममृतम् । तथैद्धव्यं विद्धि हे नृप ! 5॥ प्रणवो धनुश्यरो ह्यात्मा । ब्रह्म तल्लक्षमुच्यते ॥ अप्रमत्तेन भेद्दव्यम् । शरवत्तन्मयो भवेत् ॥ 6॥ यस्मिन् दैश्च पृथिवी चान्तरिक्षं ओतं मनस्सह प्राश्च सर्वैः ॥ 7॥ तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्येष हेतुः ॥ 8॥ ओमित्येवं ध्यायेतात्मानम् । स्वस्तिवः पाराय तमसः परस्तात् । दिव्य ब्रह्मपुरेवाम्मि । आत्मनि संप्रतिष्ठितः ॥ 9॥ हिरण्मये परे कोशे । विरजं ब्रह्मनिष्कळम् । तच्चुभं ज्योतिषां ज्योतिः । तद्यदात्मविदो विदुः ॥ 10॥ न तत्र सूर्योभाति न चन्द्र तारकम् । नेमा विद्युतो भान्ति कुतोऽयमग्नि; तमेव भान्तमनुभाति सर्व0 तस्य भासा सर्वमिदं विभाति ॥ 11॥ ब्रह्मैवेदममृतं पुरस्ताह्म पश्यादृष्ट दक्षिणतष्टोत्तरेण अधक्टोर्व्वं च प्रकृतम् । ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ 12॥ एतादृगनुभवो यस्य । सकृतार्थो नरोत्तम ! ब्रह्मभूतः प्रसन्नात्मा । न शोचति न काङ्क्षति ॥ 13॥ द्वितीया भयं राजन्! | तदभावादि चेति न । स तद्वियोगो मेष्यस्ति । मयोगोऽपि तस्य न ॥ 14॥ अहमेव स सोषं वै । निश्चितं विद्दि सन्मतिः । मद्दर्शनं तु तत्र स्यात् । यत्र ज्ञानी स्थितो मनु ॥ 15॥ OM क्रीं श्रीं नाहं तीर्थ न कैलासे । वैकुण्ठ वास कुत्रचित् । वसामि किं तु मद्ज्ञानी । हृदयाम्बुज मध्यमे ॥ 16॥ मत्तूजाकोटि फलदम् । सकृन्मानिनोर्चनम् । कुलं पवित्रं तस्यास्ति । जननी कृतकृत्यका ॥ 17॥ योगशास्त्र ब्रह्मविद् ब्रह्मतत्त्व समैक्यतासाधनयोगोनाम दशमोऽध्यायः । \section{11} श्री वासविदेवीगीता अथ एकादशोऽध्यायः । युगधर्म प्रबोधयोगः देव्यवाचः महाद्भुतं विशिष्टं च । विषयं शृणु भूपते! | मम दिव्यसम्भूतिस्य । रहस्यं तु कलौ युगे देवि ॥ 1॥ अहमेव परम्ब्रह्म । महारुद्रोह मेव च । अहमेव जगत्सर्वम् । स्थावरं जङ्गमं च यत् ॥ 2॥ अधर्म सञ्चयो धर्मा । सञ्चयो हि यदा भवेत् । साधून् संरक्षितुं दुष्टान् । ताडितुं सम्भवाम्यहम् ॥ 3॥ उच्चिद्याधर्म निचयं धर्म संस्थापयामि च । हन्नि दुष्टांश्च दैत्यांश्च । नाना लीलाकरो मुदा ॥ 4॥ वर्णाश्रमान् मुनीन् साधून् । पालये बहुरूपदृक् । एवं यो वे सम्भूतम् । मम दिव्यां युगे युगे ॥ 5॥ घोरे कलियुगे प्राप्ताः । हिंसाधर्म निरङ्कुशाः । त्रिमूर्तयोऽथात्यन्तम् । व्याकुलाः कर्तव्यमूढया । मां पराशक्तिं च संप्रार्थ्य । एवं विज्ञापितास्तदा ॥ 6॥ हे देवि! भक्तवरदे । सृष्टिस्थितिलयकारिणि । अम्बिके! दौष्टनाशार्थम् । शिष्टसंरक्षणाय च । ऊदाज्ञया वयं भूम् । अवतारामो युगे युगे ॥ 7॥ घोरेसिन् कलियुगे । भ्रष्टा; अद्य नराःखभवन् अधर्म निरतास्पर्वे । राजानश्च निरङ्कुशाः ॥ 8॥ ते सर्वे यदि हन्नेयुर् । भवेद्दाश्री स्मशानवत् । अतः कर्तव्यमूढानाम् । उपदेशय सत्पथम् ॥ 9॥ एवं त्रिमूर्तिभिः पृष्या । अहमुवाचह यथा । विचारं परित्यजन्तो । भवन्तु लोकपालकाः ॥ 10॥ भवद्दिर्दुष्टसंहार । णे हिंसाविधिराश्रिता । युगेन् अनुसरणीयो । अहिंसा मार्गमेव च ॥ 11॥ सहृदयं सौमनस्यम् । विद्वेषं करोमि वः । अन्नो अन्यमभिहर्यत । वत्सं जातमिवा गौ ॥ 12॥ उतदेवा अवहितम् । देवा उन्न यथा पुनः । उतागश्यकृषं देवा । देवा जीव यथा पुनः ॥ 13॥ यस्तु सर्वाणि भूतानि । आत्मवानुपश्यति । सर्वभूतेषु चात्मानम् । ततो न विचिकित्सति ॥ 14॥ अहिंसा परमो धर्मः । सर्वप्राणभतां स्टतः । तस्मात् प्राणभ्यतः सर्वान् । अहिंस्काद् ज्ञानवान् क्वचित् ॥ 15॥ न वेदैर्न च दानैश्च । न तपोभिर्न चाल्वरैः । कदाचित् सतिं यान्ति । पुरुषाः प्राणिहिंसकाः ॥ 16॥ पुरामि मया यथा चोक्तम् । मद्दक्ताय समाधिये । तत्पकारेणैवाहम् । उद्भविष्य कल् युगे ॥ 17॥ समाधिस्तु ऋषिस्तावद् । इदानीं कुसुमनामकः । मां पूजयन्नेवास्ति । पृथिवीं पालयस्सदा ॥ 18॥ तत्तुताहं भवेयं च । वासवी नामिका भुवि । ततोहं नूतृविधिना । चाशिंसा मार्गरूपिणा ॥ 19॥ त्यागाधारिणा तेन । करिष्टे निष्कलुषं जगत् । एष्टेवाहिंसा विद्यः । अनुसरणीया कि युगे । एतद्दिन्न विधिस्तावत् । सर्वथात्रासमञ्जसः ॥ 20॥ 999?? OM क्रीं श्रीं अहमेव गणनाथः । जातः पञ्चविधाः पुरा । अज्ञानात् मां न जानन्ति । जगत्कारण कारणम् ॥ 25॥ मत्तोस्द्विराषो धरणि । मत्तः आकाशमारुत । ब्रह्मविष्णुश्चरुद्रश्च । लोकपालाः दिशोदश ॥ 26॥ वसवो मुनयो गावो । मनवः पशवोऽपि च । सरितस्सागराः यक्षाः । वृक्षाः पक्षिगणा इव ॥ 27॥ यच्चकिञ्चित् क्वचिद्वस्तु । दृश्यते शूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वम् । व्याप्याहं सर्वदा स्थिता ॥ 28॥ तथैकविंशति स्वर्गाः । नागास्पष्ठवनानि च मनुष्याः पर्वतास्साध्याः । सिद्धा रक्षेगणास्तथा ॥ 29॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र युगधर्मप्रबोधयोगोनाम एकादशोऽध्यायः । \section{12} श्री वासविदेवीगीता अथ द्वादशोऽध्यायः । देवीविश्वरूप सन्दर्शनयोगः कुसुमार्य उवाचः यथा वदसि देवेशि । समष्टावपुदम् । तथैव द्रष्टुमिच्छामि । यदि देवि कृपामयि! ॥ 1॥ कुसुमार्यनिन्तेन्दनुः अथ भक्तमतं ज्ञात्वा । कन्यका भक्तकामदा । अदर्शय विराद्रूपम् । भक्तकामप्रचूरिणी ॥ 2॥ अपश्यंसे महादेव्या । विराडूपं परात्वरम् । दैर्मस्तकं भवेद्यस्य । चन्द्रर्सू च चक्षसी ॥ 3॥ दिशक्कोते वचो वेदाः । प्राणो वायु प्रकीर्तितः । विश्वं हृदयमित्याहुः । पृथिवी जघनं स्मृतम् ॥ 4॥ नभस्सलं नाभिसरो । ज्योतिश्चक्रमुलम् । महर्लोकस्तु ग्रीवा स्याद् । जनोलोकं मुखं स्टतम् ॥ 5॥ अपोलोको ललाटस्तु । सत्यलोकाद् अधःस्थितः । इन्द्रादयो बाहवस्सु शब्दस्तोत्रं महेशितुः ॥ 6॥ नासत्यद नाने स्फो । गन्धो फ्याणं महेशितुः । मुखमग्नि स्पमाख्यातो । दिवाराव चक्षुणी ॥ 7॥ ब्रह्मस्थानं भूविजृम्भोऽट् व्यापस्तालुः प्रकीर्तिताः । रसो जिह्वा समाख्याता । यमो दंष्टाः प्रकीर्तिताः ॥ 8॥ दन्तासोहकला यस्य । हासो माया प्रकीर्तिता । सर्गपाङ्ग मोक्षस्याद् । वीडोर्थैष्टो महेशितुः ॥ 9॥ मेलिन तुटियायितो लोभस्यादधरोष्टोऽस्या । दधर्ममार्गस्तु पृष्टभूः । प्रजापतिश्च मेढं स्यात् । यस्सष्टा जगतीतले ॥ 10॥ अधो अङ्गवायितो कुक्षिस्पमुद्राः गिरयोऽ स्टेनि देव्या महेशितुः । नद्यो नाड्कस्समाख्याता । वृक्षाः केशाः प्रकीर्तिताः ॥ 11॥ कौमार यौव्वन जरा । वयोऽस्या गतिरुत्तमा । वलाहकास्तु केशास्सुः । सन्ध्ये ते वासवि विभो ॥ 12॥ राजन् श्री जगदम्बाया शृन्द्रमास्तु मनस्थतः । विज्ञानशक्तिस्तु हरिः । रुद्रोन्तःकरणं तम् ॥ 13॥ अश्वादि जातयस्सर्वा । श्लोणिदेशे स्थिता विभोः । अतलादि महालोकाः । कट्यधोभागतां गताः ॥ 14॥ एतेदृशं महारूपम् । ददर्श वैश्यपुङ्गवः । ज्वालामाला सहस्राड्यम् । लेलिहासं च जिह्वया ॥ 15॥ दंष्टाकटकटारावम् । वमन्तं वमक्षिभिः । नानायुधधरं वीरम् । सर्वप्राग्यूशनं च यत् ॥ 16॥ सहस्र शीर्षनयनम् । सहस्रचरणं तथा । कोटिसूर्य प्रकाशम् । विद्युत्कटि समप्रभम् ॥ 17॥ भयङ्करं महाघोरम् । हृदकोस्तासकारकम् । सन्दृष्टातु कुसुम्भार्य । हाहाकारं च चक्रिरे ॥ 18॥ विकम्पमान हृदयः । मूर्छामापुर्दुरत्ययम् । स्टरणं च गतं तेषाम् । जगदाम्बेय मित्यपि ॥ 19॥ अथ ते धैर्यमालम्ब्य । लज्ञा च स्मतिमुत्तमम् । प्रेमाश्रुपूर्णनयनः । रुद्रकण्ठस्तु भूपतिः । बाष्पगद्ददया वाचा । स्तोतुं समुपचक्तिरे ॥ 20॥ कुसुमश्रेष्ठि उवाचः अपराधं क्षमस्वाम्ब । पाहि दीनां सत्तोद्दवे । कोपं संहार देवेशि । सभया रूपदर्शनात् का ते स्तुतिः प्रकर्तव्या । पामरैर्नृपतीरिह ॥ 21॥ नमस्ते भुवनेशानि । नमस्ते पणवातृके । सर्ववेदान्त संसिद्दे । नमो क्रीङ्कारमूर्तये ॥ 22॥ यस्मादग्नि समुत्पन्नो । यस्मात्तूर्यश्चचन्द्रमाः । यस्कादोषधयस्सर्वाः । तस्य सर्वात्मने नमः ॥ 23॥ यस्काच्च देवा सम्भूताः । साध्याः पक्षिणश्लेव च । पशवश्च मनुष्याश्च । तस्ये सर्वात्मने नमः ॥ 24॥ देवीं वाचमजनयन्त देवा । स्ना विश्वरूपाः पशवो वदन्ति । सा नो मन्द्वेष मूर्जन्दुहाना । धेनुर्वागस्कानुपसुप्पतैतु ॥ 25॥ नमो विराट्टरूपि । नमो सूत्रात्यमूर्तये । नमो अव्याकृतरूपि । नमः श्री ब्रह्ममूर्तये ॥ 26॥ नमस्तत्वद लक्षार्था0| चिदेकरसरूपिणीम् । अखण्डानन्दरूपां ताम् । वेदतात्पर्य भूमिकाम् ॥ 27॥ पञ्चकोशातिरिक्तां ताम् । अवस्थात्रय साक्षिणीम् । नमस्टम्पद लक्षार्था0| प्रत्यगात्म स्वरूपिणीम् ॥ 28॥ प्राणापान् वीहियव । तपश्रद्दा ऋतं तथा । ब्रह्मचर्य0 विधिशैव । यस्मात्तस्ये नमो नमः ॥ 29॥ यत्तमुद्रा गिरयः । सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा । रसास्तस्ये नमो नमः ॥ 30॥ यस्काद् यज्ञसमुद्यतो । दीक्षा यूपश्चदक्षिणाः । ऋचो यजूषि सामानि । तस्ये सर्वात्मने नमः ॥ 31॥ उपसंहर देवेशि । रूपमेतद् अलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दर सुन्दरम् ॥ 32॥ इति भीतात्मकः दृष्टा । जगदम्बा कृपार्णवा । सङ्कृत्य रूपं घोरम् । तद्दर्शयामास सुन्दरम् ॥ 33॥ पाशाङ्कुश वराभीति धरं सर्वाङ्गकोमलम् । करुणापूर्ण नयनम् । मन्दस्मित मुखाम्बुजम् ॥ 34॥ दृष्टा तत्सुन्दरं रूपम् । तदा भीतिविवर्जितः । शान्तचित्तः प्रणेमस्ते । हर्षगद्ददनिस्टनः ॥ 35॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र देवीविश्वरूप सन्दर्शनयोगोनाम द्वादशोऽध्यायः । \section{13} OM क्रीं श्रीं श्री वासविदेवीगीता अथ त्रयोदशोऽध्यायः । देवीपूजाविधि प्रबोधयोगः कुसुमार्य उवाचः कृपया वद मे सर्वम् । तव पूजाविधिं प्रियम् । पुरुषार्थं च फलदं कृतकृत्यायतो नरः ॥ 1॥ देव्यवाचः वक्ष्मी पूजाविधिं वत्व ! | अम्बिकाय यथाप्रियम् ॥ 2॥ अत्यन्त श्रद्धया सार्थं शृणु वैश्यधराधिप ! देवि नुडिदळुः द्विविधि मम पूजास्यात् ॥ 3॥ बाह्याचाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता । वैदिकी तान्त्रिकी तथा ॥ 4॥ वैदिक्कर्चापि द्विविधा । मूर्तिभेदेन वत्रक ! वैदिकी वैदिकैः कायाः । वेददीक्षा समन्वितैः तत्र या वैदिकी प्रोक्ता । प्रथमा तां वदाम्यहम् ॥ 5॥ यन्ने साक्षात्परं रूपम् । दृष्टवानसि सुकृती शान्तस्तमाहित मना । दम्भाहङ्कार वर्जितः । तत्परो भव तद्याजी । तदेव शरणं वज ॥ 6॥ तदेवचेतसा पठ्य । जपध्यायस्व सर्वदा । अनन्यया प्रेमयुक्तः । भा मद्यावमाश्रितः ॥ 7॥ 999?? ध्यानेन कर्मयुक्तन । भक्तिज्ञानेन वा मनः । प्राप्याहं सर्वथा वत्स ! न तु केवल कर्मभिः ॥ 9॥ इत्तं वैदिकपूजा यः प्रथमया विशांवर । स्वरूपयुक्तं संक्षेपात् । द्वितीया यां विधिं ब्रुवे ॥ 10॥ प्रातरुत्थाय शिरसि संस्करेत्पदमुलम् । सुप्रसन्नं स्मरेत्तत्र । श्रीगुरुं निजरूपिणम् । नमस्कृत्य ततो देवीम् । कुण्डलीं संस्करेद्भुधः ॥ 11॥ ध्यायेत्तच्चिखामधे । सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादि । क्रियास्पर्वास्पमापयेत् ॥ 12॥ अग्निहोत्रं ततो हुत्वा । मत्तीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा । पूजा सङ्कल्पमाचरेत् ॥ 13॥ भूतशुद्धिं पुरा कृत्वा । मातृकान्यासमेव च । कल्पयेत्सात्मनो देहे । पीठं धर्मादिभिः पुनः ॥ 14॥ जपं समर्ष्य श्रीदेवै । ततोऽर्थ्य स्थापनं भवेत् । पात्रासाधनकं कृत्वा । पूजाद्रव्याणि शोधयेत् ॥ 15॥ दिगन्धं च पुरा कृत्वा । गुरुं नत्वा ततः परम् । तदनुज्ञा समादाय । बाह्यपीठ ततः परम् ॥ 16॥ हृदिस्लां भावितां मूर्ति0| मम दिव्यां मनोहराम् । आवाहयेत् ततः पीठ । प्राणस्थापन विद्यया ॥ 17॥ मूलदेवी प्रभारूपा । सर्तव्या अङ्गदेवताः । तत्पभापटल व्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ 18॥ यन्त्रस्टाना मावृतीनाम् । पूजनं सम्यगाचरेत् । आसनावाहने चार्थ्यम् । पाद्याद्याचमनं तथा ॥ 19॥ स्नानो वासोद्वयं चैव । भूषणानि च सर्वशः । गन्धं पुष्पं यथा योग्यम् । दत्वा देवै स्वभक्तितः ॥ 20॥ गङ्गादिभि सुगन्धोस्तु । तथा पुष्पः सुवासितैः । नैवेद्ये स्तर्पणेशैव । ताम्बूलैर्दक्षिणादिभिः ॥ 21॥ पुनरावृत्तिसहितम् । मूलदेवीं च पूजयेत् । प्रतिवारमशक्तानाम् । शुक्रवारो नियम्यते ॥ 22॥ कवचेन च सूळेन । अहं रुद्रेभिरितिसुधी । हृल्लेखादि महामन्त्रे । स्तोषयेन्मां मुहुर्मुहुः ॥ 23॥ तोषयेन्मां सुप्रसिद्दा नामां साहस्तरेण च । क्षमापये जगद्धात्रीम् । प्रेमाद्र्र हृदयो नरः ॥ 24॥ पुलकाङ्कित सर्वाङ्गैः 1 भाष्परुद्धाक्षि निस्वनः । नृत्यगीतादि घोषण । तोषयेन्मां मुहुर्मुहुः ॥ 25॥ वेदपारायशैव । पुरास्पकलैरपि । प्रतिपाद्यायतोषं वै । तस्मास्तोषयेत्तु माम् ॥ 26॥ नित्य होमं ततः कुर्याद् । वैश्यानांश्च सुवासिनी । वटुकास्पामरानन्यान् । देवी बुद्वा तु पूजयेत् । नत्वा पुनस्कृ हृदये । व्यत्यमेण विसर्जयेत् ॥ 27॥ य एवं पूजयेद्देवीम् । श्रीमद्वासवि कन्यकाम् । विमृशैतदशेषेण । अत्यधिकारानुरूपतः ॥ 28॥ यावदन्तर पूजाया । मधिकारो भवेन्नहि । तावास्याविमां पूजां श्रमे ज्ञातेतु तां त्यजेत् ॥ 29॥ अभ्यन्तरा तु या पूजा । सा तु संविल्लयः स्मृतः । संविदेव परं रूपम् । उपाधिरहितं मम ॥ 30॥ OM क्रीं श्रीं अन्तसंविधि मरूपे । चेतस्राप्तं निराश्रयम् । संविरूपातिरिक्तं तु । मिथ्या मायामयं जगत् ॥ 31॥ अन्तसंसार नाशाय । साक्षिणीमात्यरूपिणीम् । भावयेन्निर्मनस्सेन । योगयुक्तन चेतसा ॥ 32॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र देवीपूजाविधि प्रबोधयोगोनाम त्रयोदशोऽध्यायः । \section{14} श्री वासवीदेवी गीता अथ चतुर्दशोऽध्यायः । पराशक्ति स्थानव्रतोत्सवादि प्रकटणायोगः कुसुमार्य उवाचः कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि ॥ 1॥ देवि प्रियतमानि च व्रतान्यपि तथा यानि । तुष्टिदान्युत्सवा अपि । तत्सर्वं वद मे मातः । कृतकृत्यो यतो नरः ॥ 2॥ देव्यवाचः सर्वं दृश्यं मम स्थानम् । सर्वे कालाः व्रतात्मकाः । उत्सवास्तर्वकालेषु । यतोषं सर्वरूपिणी ॥ 3॥ देवियु नुडिदळुः तथापि भक्त वात्सल्यात् । किञ्चिञ्चिदथोच्यते शृणुष्टाऽवहितो भूत्वा । विशवर्यः वचो मम ॥ 4॥ कोलापुरं महास्थानम् । यत्र लक्ष्मिस्सदा स्थिता । मातुः पुरं द्वितीयं च । रेणुकाधिष्ठितं परम् ॥ 5॥ तुलजापुरं तृतीयं च । स्यातृप्तशृङ्गं तथैव च । पिङ्गलाया महास्थानम् । ज्वालामुख्यास्तथैव च ॥ 6॥ शाकाम्बर्याः परं स्थानम् । भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिका स्थानम् । दुर्गास्थानं तथैव च ॥ 7॥ विन्ध्याचल निवासिन्या । स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णा महास्थानम् । काञ्चीपुरमनुत्तमम् ॥ 8॥ भीमादेव्याः परंस्थानम् । विमलास्थानमेव च । श्रीचन्द्रला महास्थानम् । कौशिकी स्थानमेव च ॥ 9॥ नीलाम्बायाः परंस्थानम् । नीलपर्वत मस्तके । जाम्बूनदेश्वरी स्थानम् । तथा श्रीनगरं शुभम् ॥ 10॥ गुह्यकाळ्या महास्थानम् । नेपाळे यत्पतिष्ठितं मीनाक्षाः परमं स्टानम् । यच्चप्रोक्तं चिदम्बरे ॥ 11॥ वेदारण्यं महास्थानम् । सुन्दर्या समधिष्टितम् । एकाम्बरं महास्थानम् । पराशक्का प्रतिष्ठितम् ॥ 12॥ पराशक्तियाद भुवनेश्वरियिन्द प्रतिष्ठितवागिदे) महालसा परंस्थानम् । योगैश्वर्यास्तथैवच तथा नीलसरस्वत्याः । स्थानं चीनेषु विश्रुतम् ॥ 13॥ वैद्यनाथे तु बगला । स्थानं सर्वोत्तमं मतम् । श्रीमद्भभुवनेश्वर्या । मणिद्वीपं मम स्मतम् ॥ 14॥ गायत्याश्च परंस्थानम् । श्रीमत् पुष्कर मीरितम् । अमरेशे चण्डिका स्यात् । प्रभासे पुष्करेक्षणी ॥ 15॥ नैमिशे तु महास्थाने । देवी सा लिङ्गधारिणी । पुरुहूता पुष्कराक्षे । आषाढ च रतिस्तथा ॥ 16॥ चण्डमुण्डी महास्ताने । दण्डिनी परमेश्वरी । भावभूत् भवेद्यतिर् । नाकुले नकुलेश्वरी ॥ 17॥ शाङ्करी तु महाकाळे । शर्वाणी मध्यमाभिधे । केदाराबै महाक्षेते । देवी सा मार्गदायिनी ॥ 18॥ भैरवाय्स् भैरवी सा । गयायां मङ्गला सता स्टाणुप्रिया कुरुक्षेत्र । स्वायम्भुवापि नाकुले ॥ 19॥ अविमुक्त विशालाक्षि । महाभागा महालये । गोकर्णे भद्रकर्णि स्यात् । भद्रा स्याद्दद्रकर्णिके ॥ 20॥ शङ्कुकर्णे ध्वनिः प्रोक्ता । स्फूला स्यात् स्कूलकेश्वरी । ज्ञानिनां हृदयाम्बोजे । हृल्लेखा परमेश्वरी ॥ 21॥ इत्यादीनि च स्थानानि । देव्याः प्रियतमानि च । तत्तक्षेतस्य माहात्मम् । कृत्वा पूर्व विशोत्तमाः । तदुकेन विधानेन । पश्चाद्देवीं प्रपूजयेत् ॥ 22॥ अथवा सर्वक्षेत्राणि । महागिर्या0 विशोत्तमा ! तत्र नित्यं वसन् सर्व । दिव्य क्षेत्रा सुषुण्यदाः ॥ 23॥ तानि स्थानानि सम्पश्यन् । जपन्यामेव सन्ततम् । ध्यायन्मां चरणाम्बोजम् । मुत्तो भवति बन्धनात् ॥ 24॥ इमानि क्षेत्र नामानि । प्रातरुत्ताय यः पठेत् । भ भवन्ति पापानि । ये तत्क्षणान्न संशयः ॥ 25॥ अधुना कथयिष्यामि । व्रतानि मम सुव्रताः । नारीभिश्च नरैल्वेव । कर्तव्यानि प्रयत्नतः ॥ 26॥ शुक्रवारं व्रतं चैव । ममाति प्रीतिकारकम् । नवरात्रोत्सवं चैव । व्रतं प्रीतिकरं मम ॥ 27॥ सर्वोत्तमं सत्वलदम् । वासवि कन्यकाव्रतम् । ममाङ्गोपाङ्ग देवता सहितार्चन सद्विधिः ॥ 28॥ द्युत्तर शतकुण्डाड्यम् । कन्यका यज्ञनामकम् । अमोघं सर्वफलदम् । अत्यन्त गुह्यमद्दुतम् ॥ 29॥ एवमन्यान्यपि विशाः । नित्यनैमित्तिकान्यपि । व्रतानि कुरुते यो वै । मत्तीत्यर्थं विमत्सरः । प्राष्टोति मम सायुज्यम् । स मे भक्तस्पमे श्रियः ॥ 31॥ उत्सवान्नपि कुर्वित । डोलोत्सव मुखासुधी । वैशाख शुद्ध दशम्याम् । कुर्याडोलोत्सवं मम ॥ 32॥ 999??॥ 33|| कुर्वित तत्पुण्यदिने । मम जनोत्सवं महत् । कुङ्कुमाररु कर्पूर । मणिवस्त्र सुगन्धितैः सद्दन्ध धूपदीपैत्व । दमनेन विशेषतः । आन्दोलयेत्ततो वत्स ! | बाल वासवि कन्यके ॥ 34॥ मम पट्टाभिषेकस्य । महाद्भुतोत्सवं सुधीः । अत्यन्त वैभवोपेतम् । कुर्याच्चास्तविधानतः ॥ 35॥ शयनोत्सवं यदा कुर्यात् । तदा जागरणोत्सवम् । रथोत्सवं च मे कुर्यात् । दमनोत्सवमेव च ॥ 36॥ मद्भक्ताद्दोजयेत् प्रीत्या । तथा चैव सुवासिनी । कुमारीर्वटुकांश्चापि । मद्दुद्दा मद्यतान्तरः । वित्तशान रहितः । यजेदेतान्तुमादिभिः ॥ 37॥ य एवं कुरुते भक्ता प्रतिवर्षमतन्द्रितः । स धन्यः कृतकृत्योऽस् । मत्तीति पात्रवान् भवेत् ॥ 38॥ सर्वमुक्तं समासेन । मम प्रीतिदायकम् । नाशिष्याय प्रदातव्यम् । नाभक्ताय कदाचन ॥ 39॥ OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्त्र पराशक्तिस्थान व्रतोत्सवादि प्रकटणायोगोनाम चतुर्दशोऽध्यायः । \section{15} श्री वासविदेवीगीता अथ पञ्चदशोऽध्यायः । श्री वासविदेवीगीता महत्वयोगः देव्यवाचः न वेदाध्ययनैर्योगै । रैदानैस्तपसेज्यया । रूपं द्रष्टुमिदं शक्यम् । केवलं मत्मपां विना ॥ 1॥ विश्वम्भरा पुण्यवती । चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्नष्टं त्वया पार्थिवसत्तमः ॥ 2॥ इति ते कथितो राजन् ! | प्रसादात् योग उत्तमः । साङ्गोपाङ्ग सविस्तारो । अनादि सिद्दो मया ॥ 3॥ इमं गोप्यतमं योगम् । शृणोति श्रद्धया च यः । सोऽपि कैवल्यमाष्टोति । यथा योगी तथैव सः ॥ 4॥ य इमं श्रावयेद्योगम् । कृत्वा सार्थ0 सुबुद्धिमान् । यथा योगी तथा सोऽपि । परं निर्वाणमृच्छति ॥ 5॥ योगी तां सम्यगभ्यस्य । ज्ञात्वा चार्थं गुरोर्मुख्यात् । कृत्वा पूजां कन्यकायाः । प्रत्यहं पठते तु यः ॥ 6॥ एककालं द्विकालं वा । त्रिकालं वापि यः पठेत् । ब्रभूतस्य तस्यापि । दर्शनान्मुच्यते नरः ॥ 7॥ विद्यार्थिनो भवेद्विद्या । सुखार्थि सुखमाप्नुयात् । कामानन्यान् लभेत् कामी । मुक्तिमन्ते प्रयान्ति ते ॥ 8॥ गीता रहस्य भूतेयम् । गोपनीया प्रयतृतः । सर्वमुक्तं समासेन । यत्नष्टं तत्त्वयानघ ! ॥ 9॥ कथितं तन्मया सर्वं नातो वक्तव्यमस्ति हि । इदं जेष्ठाय पुत्राय । भक्तियुक्ताय शीलिने । शिष्याय च यथोक्ताय । वक्तव्यं नान्यथा क्वचित् ॥ 10॥ यस्य देवे पराभक्तिः । यथा देवे तथा गुर् । तस्मृते कथिता प्यार्थाः । प्रकाशन्ते महात्मनः । येनोपदिष्टा विद्येयम् । स एव परमेश्वरः ॥ 11॥ यस्याऽयं सुकृतं कर्तु0| असमर्थस्ततो ऋणी । पित्रोरष्यधिकः प्रोक्तः । ब्रह्मजन्मप्रदायकः ॥ 12॥ पितृजातं जन्ननष्टम् । नेतृजातं कदाचन । तस्ये न द्रोहत्यादि । निगमो प्यवदन्नुधीः ॥ 13॥ तस्मात्सर्व प्रयत्नन । श्रीगुरुं तोषयेत्सुधीः । कायेन मनसा वाचा । सर्वदा तत्परो भवेत् ॥ 14॥ पुनः प्राह तदा देवी । सन्तुष्टा पितरं तदा । भविष्यत्कार्यसंसर्ग । ईक्षस्व स्वचक्षुषा ॥ 15॥ स दर्श ततो वत्नि । प्रवेशं वैश्य सन्तते । विष्णुवर्धन भूपालमरणं तदनन्तरम् ॥ 16॥ काशीयात्रं विरूपाक्ष । स्याधिपत्य महोत्सवम् । हस्तामलकवत्सर्वम् । दृष्टा विस्मितमानसः ॥ 17॥ कुसुम्भः परमामोदम् । जगाम हृदि साम्प्रतम् । दिव्यं रूपं स्वकं त्या । ततस्सा भुवनेश्वरी ॥ 18॥ भूयोऽपि वासवी कन्या । रूपेणासीन्यनोहरा । आवृतः कुसुमश्रेष्ठि । माययाभूत् यथा पुरा ॥ 19॥ सालङ्कायनोवाचः अनेन सदृशं गीता । न भूतं न भविष्यति । सर्वदुःखप्रशमनम् । सर्वसम्पत्ववर्धनम् ॥ 20॥ सर्वापमृत्युशमन मकालमृत्युनिवारणम् । सर्वज्जरार्तिशमनम् । दीर्घायुष्य प्रदायकम् ॥ 21॥ पुत्रप्रदं अपुत्राणाम् । पुरुषार्थ प्रदायकम् । इदं विशेषा व्यास । सुबोधनं शुभप्रदम् ॥ 22॥ जन्मध्ये सकृच्चापि । य ए तत्परते सुधीः । तस्य पुण्यफलं वक्षे । शृणुध्वं विशसत्तम ॥ 23॥ गङ्गादि सर्वतीर्थषु । य स्नाया स्फोटि जन्मसु । कोटिलिङ्ग प्रतिष्ठां च । यः कुर्यादविमुक्तके\rdq{} || 24|| कोटि सुवर्ण भारणाम् । स्तोत्रियेषु द्विजन्मसु । यः कोटि हयमेधाना । महरेन्हाङ्ग रोदसि ॥ 25॥ आचरेत्रोपकोटिर्यो । निर्जले मरुभूतले । दुर्भिक्षे यः प्रतिदिनम् । कोटिब्राह्मणभोजनम् ॥ 26॥ श्रद्धया परया कुर्यात् । सहस्रं परिवत्ररान् । तप्पुण्यं कोटिगुणितम् । भवेत्पुण्यमनुत्तमम् ॥ 27॥ कन्यका परमेश्वर्याः । गीताज्ञानसुकीर्तनात् । भक्तो यः कीर्तयेन्नित्यम् । इदं कन्याः सुबोधनं तस्ये श्रीवासवि कन्या । प्रीताभीष्टं प्रयच्छति ॥ 28॥ यः पठेतन्यकायास्य । सुगीतां भक्तिसंयुतः । लक्ष्मीश्चाञ्चल्य रहिता । सदा तिष्ठति तद्महे ॥ 29॥ अत्यन्त श्रद्धया नित्यम् । सुगीता यः पठेन्नरः । भारती तस्य जिह्वाग्रे । रङ्गे नृत्य नित्यशः ॥ 30॥ यस्तु श्री वासवि कन्या । सुगीता श्रवणास्तथा । पठनात्पाठनादेवीम् । अनुनित्यं समर्चयेत् ॥ 31॥ सर्वान् कामानवापैह । सर्वसौभाग्य संयुतः । पुत्रपौत्रादि संयुक्रो । भुक्ता भोगान्यथेतान् ॥ 32॥ अन्ते श्री वासवी देव्या । सायुज्यमति दुर्लभम् । प्रार्थनीयं ब्रह्मादैत्व । प्राष्टोत्येव न संशयः ॥ 33॥ निष्कामः कीर्तयेद्यस्तु । श्रीवासवीं गीता महत् ब्रह्मज्ञानमवास्कोति । येन मुच्यत बन्धनात् ॥ 34॥ धनार्थि धनमाज्योति । यशोऽर्थि चाप्नुयाद्यशः । विद्यार्थि चाप्नुयाद्विद्याम् । सुगीता पठनाद्भुतम् ॥ 35॥ नान्हेन सदृशं ग्रन्थम् । भोगमोक्षप्रदं प्रजाः । कीर्तनीयमिदं तस्मात् । योगमोक्षार्थिभिर्नरैः ॥ 36॥ चतुराश्रम निष्टे । कीर्तनीयमिदं सदा । स्वधर्मसमनुष्टान । वैकल्य परिषर्तये ॥ 37॥ कल् पापैक बहुळे । धर्मानुष्ठान वर्जिते वासवी गीतामुक्का नृणां नान्यक्षरायणम् ॥ 38॥ यो भझी वासवी देव्याः । सनित्यं कीर्तयेदिदम् । नान्यथा प्रीयते देवी । कल्पकोटि शतैरपि ॥ 39॥ पराशक्ति तत्त्व \ldq{}आत्मावा इदमग्र आसीत्\rdq{} \ldq{}सदेव सौमैदमग्र आसीत्\rdq{} \ldq{}एकमेवाद्वितीयं ब्रह्म\rdq{} OM तत्सदिति श्रीवासविदेवीगीतायां ब्रह्मविद्यायां योगशास्ते श्री वासविदेवीगीता महत्वयोगो नाम पञ्चदशोऽध्यायः । इति श्रीमतिराजेश्वरी गोविन्दराजविरचिता श्रीवासविदेवीगीता समाप्ता ॥ \section{shrI vAsavidevyaShTakam |} अखण्डविश्वनायिकां तमोपहां श्रीकन्यकां अनन्तमहिमसम्पदां अभीष्टसिद्दिदां सुधां अपूर्वचारित्रान्वितां अतीन्द्रियात्मसुखप्रदां अभूतपूर्वधीयुतां भजाम्यहं अहर्निशम् ॥ 1॥ अनन्तजीवकोटिसृष्टिस्थितिविलय विहारिणीं अनादनन्तरूपिणीं सनातनीं मनोन्मनीं अपारप्रेमवारिधीं असीमज्ञानसुखनिधीं अधीरताशुदूरिणीं भजाम्यहं अहर्निशम् ॥ 2॥ सुपुत्रकामेष्टियागसुफलरूपयोगिनिं समस्तलोकपावकारुणाब्बपदविराजिनीं स्वधर्मशीलरक्षणार्थमात्तत्यागसुव्रतां सुभाषिणीं सुहासिनीं भजाम्यहं अहर्निशम् ॥ 3॥ विरूपाक्षसोदरीं विवेकज्ञानधारिणीं विरागपूर्णमानिनीं विराट रूपधारिणीं विरिञ्चिविष्णुशिवनुतां सुपूजितां प्रमोदितां विशालनेत्रराजितां भजाम्यहं अहर्निशम् ॥ 4॥ समाधिदत्तवचनपालनार्थजन्मधारिणीं नृपालकुसुमश्रेष्टिमुक्तिदायिनीं निरञ्जनीं कृपाविशेषमोदिनिकुसुमाम्ब कीर्तिवर्धिनीं सुमूर्तशीलरूपिणीं भजाम्यहं अहर्निशम् ॥ 5॥ त्रितापवदग्धभक्तहृदयखेदहारिणीं त्रिशक्तिरूपधारिणीं वराभयकररञ्जनीं त्रिकालज्ञानिगुरुवरेण्यभास्करार्चितां शुभां त्रिलोकपावनीं सदा भजाम्यहं अहर्निशम् ॥ 6॥ चराचरान्तर्व्यापिनीं सुरासुरान्तर्साक्षिणीं परम्परागतापदापहारिणीं सुवासिनीं यशोदयां सुखोदयां प्रभोदयां महाभयां दयालयां गुणालयां भजाम्यहं अहर्निशम् ॥ 7॥ सदाशुभावदिव्ययानहर्षिणीं सङ्कर्षिणीं सदानुग्रहकरामृताभिलहरि मोददायिनीं दिनेन्द्रकोटिसमप्रभां अघापहां मदापहां सुगीतसुधामोदिनीं भजाम्यहं अहर्निशम् ॥ 8॥ इति श्रीमतिराजेश्वरी गोविन्दराजविरचितं श्रीवासविदेव्यष्टकं सम्पूर्णम् ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}