श्रीवासवीकन्यकापरमेश्वरीस्तोत्रम्

श्रीवासवीकन्यकापरमेश्वरीस्तोत्रम्

कैलासाचलसन्निभे गिरिपुरे सौवर्णश‍ृङ्गे महत् बोधायन्मणिमण्डपे सुरुतरुप्रान्ते च सिंहासने । असीनां सकलैस्समर्चितपदां भक्तार्तिविध्वंसिनीं वन्दे वासवीकन्यकां स्मितमुखीं सर्वार्थदामम्बिकाम् ॥ १॥ नमस्ते वासवीदेवि नमस्ते विश्वपावनि । व्रतसम्बन्धकौमारि भक्तत्रात्रे नमो नमः ॥ २॥ नमस्ते भयसंहारि नमस्ते भवनाशिनि । भाग्यदे सुखदे देवि वासवी ते नमो नमः ॥ ३॥ नमस्तेऽद्भुतसन्धाने नमस्ते भद्ररूपिणि । नमस्ते पद्मपत्राक्षि सुन्दराङ्गि नमो नमः ॥ ४॥ नमस्ते विबुधानन्दे नमस्ते भक्तरञ्जनि । नमस्ते योगसंयुक्ते वाणिकन्ये नमो नमः ॥ ५॥ नमस्ते बुधसंसेव्ये नमस्ते मङ्गलप्रदे । नमस्ते शीतलापाङ्गि शङ्करि ते नमो नमः ॥ ६॥ नमस्ते च जगन्मातः नमस्ते कामदायिनि । नमस्ते भक्तनिलये वरदे ते नमो नमः ॥ ७॥ नमस्ते सिद्धसंसेव्ये नमस्ते चारुहासिनि । नमस्तेऽद्भुतकल्याणि शर्वाणि ते नमो नमः ॥ ८॥ नमस्ते भक्तसंरक्षादीक्षासम्बद्धकङ्कणे । नमस्ते सर्वकाम्यार्थे वर्धे ते च नमो नमः ॥ ९॥ देवीं प्रणम्य सद्भक्त्या सर्वकामार्थसम्पदान् । लभते नात्र सन्देहो देहान्ते मुक्तिमान् भवेत् ॥ १०॥ श्रीमाता कन्यकापरमेश्वरी देव्यै नमः । इति श्रीवासवीकन्यकापरमेश्वरीस्तोत्रं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Vasavi Kanyaka Parameshvari Stotram
% File name             : vAsavIkanyakAparameshvarIstotram.itx
% itxtitle              : vAsavIkanyakAparameshvarIstotram
% engtitle              : vAsavIkanyakAparameshvarIstotram
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Info 1, 2, 3)
% Latest update         : May 31, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org