श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः ३

श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामावलिः ३

ॐ अमलायै नमः । ॐ अमृतायै नमः । ॐ अनघायै नमः । ॐ आदिशक्त्यै नमः । ॐ आदिकन्यकायै नमः । ॐ अम्बिकायै नमः । ॐ आश्रितरक्षितायै नमः । ॐ अग्रगण्यायै नमः । ॐ अन्नदायै नमः । ॐ अहिंसाधर्मरूपायै नमः । १० ॐ अष्टसिद्धिप्रदायै नमः । ॐ अनन्तसगुणशीलायै नमः । ॐ आश्रितवत्सलायै नमः । ॐ आश्रीतार्चितायै नमः । ॐ इहपरानन्ददायिन्यै नमः । ॐ ह्रींकाररूपिण्यै नमः । ॐ ईतिबाधानिवारिण्यै नमः । ॐ ईश्वर्यै नमः । ॐ ऊरुजान्वयपोषणायै नमः । ॐ उद्यद्भानुसहस्राभायै नमः । २० ॐ ऐश्वर्यप्रदायिन्यै नमः । ॐ ॐकाररूपिण्यै नमः । ॐ औदार्यायै नमः । ॐ कनकवर्णायै नमः । ॐ कनकाम्बरधारिण्यै नमः । ॐ कल्पवल्लीसमानाङ्ग्यै नमः । ॐ कल्याण्यै कनकवर्णायै नमः ॥ ॐ कुसुमाभायै नमः । ॐ कुसुमश्रेष्ठ्यै नमः । ॐ कुमार्यै नमः । ॐ कुलवर्धिन्यै नमः । ॐ विश्वख्यातिदायिन्यै नमः । ३० ॐ गुणातीतायै नमः । ॐ गुरुभास्काराचार्यायै नमः । ॐ गीतामृतसारस्वरूपायै नमः । ॐ गोप्यै नमः । ॐ गोविन्दसहोदर्यै नमः । ॐ चतुर्भुजायै नमः । ॐ चराचरवासितायै नमः । ॐ चराचरजगन्नेत्रायै नमः । ॐ चन्द्रचूडायै नमः । ॐ चिताग्निकुण्डसम्भूतायै नमः । ४० ॐ चिदानन्दायै नमः । ॐ जगद्विख्यातायै नमः । ॐ जगदानन्दकार्यै नमः । ॐ जगज्जनन्यै नमः । ॐ जपध्यानगम्यायै नमः । ॐ तापत्रयनिवारिण्यै नमः । ॐ त्रिकालज्ञानसम्पन्नायै नमः । ॐ तुलाहस्तायै नमः । ॐ त्यागरूपायै नमः । ॐ दयामूर्त्यै नमः । ५० ॐ दुर्गायै नमः । ॐ धर्मनन्दनसेवितायै नमः । ॐ धनवर्धिन्यै नमः । ॐ धर्मरूपायै नमः । ॐ दारिद्र्यदुःखनाशिन्यै नमः । ॐ निर्गुणायै नमः । ॐ नित्यकन्यायै नमः । ॐ नित्यशुद्धायै नमः । ॐ निर्मलायै नमः । ॐ निरहङ्कार्यै नमः । ६० ॐ पद्मवदनायै नमः । ॐ परात्परायै नमः । ॐ परञ्ज्योतिस्वरूपिण्यै नमः । ॐ पराशक्त्यै नमः । ॐ पराविद्यायै नमः । ॐ पराद्भुतहिंसाहीनायै नमः । ॐ रणस्रष्ट्रे नमः । ॐ पानुगण्डवासिन्यै नमः । ॐ प्रभातसगोत्रजातायै नमः । ॐ फलप्रदायै नमः । ७० ॐ पूज्यायै नमः । ॐ पुत्रकामेष्टिसुफलायै नमः । ॐ पुरुषार्थप्रदायिन्यै नमः । ॐ बालनागरपोषिण्यै नमः । ॐ बालायै नमः । ॐ बालेन्दुशेखरायै नमः । ॐ भवबन्धविमोचन्यै नमः । ॐ ब्रह्माविष्णुशिवस्तुत्यायै नमः । ॐ ब्रह्मानन्दप्रदायिन्यै नमः । ॐ मणिद्वीपमहाराज्ञै नमः । ८० ॐ महाकाल्यै नमः । ॐ महागिरिनिवासिन्यै नमः । ॐ महालक्ष्यै नमः । ॐ महासरस्वत्यै नमः । ॐ योगमायायै नमः । ॐ योगरूपायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ राजीवलोचनायै नमः । ॐ लोकौदारित्यै नमः । ॐ वरदायै नमः । ९० ॐ वासव्यै नमः । ॐ विश्वरूपप्रदर्शिन्यै नमः । ॐ वेदमात्रे नमः । ॐ शुकपद्महस्तायै नमः । ॐ शुद्धचैतन्यस्वरूपायै नमः । ॐ विष्णुवर्धनमुक्तिदायिन्यै नमः । ॐ विरूपाक्षसहोदर्यै नमः । ॐ त्रिशक्तित्रयमातृकास्वरूपायै नमः । ॐ श्रीविद्यायै नमः । ॐ शुभदायै नमः । १०० ॐ सत्यव्रतायै नमः । ॐ समाधिर्षिसमाराध्यायै नमः । ॐ सप्तमातृकास्वरूपिण्यै नमः । ॐ सर्वतन्त्रमन्त्ररूपायै नमः । ॐ सुगुणायै नमः । ॐ सुमुखायै नमः । ॐ क्षोणिभारनिवारिण्यायै नमः । ॐ क्षेमस्थैर्यविजयाभयायुरोग्यदायिन्यै नमः । १०८ ॐ श्रीवासवीकन्यकापरमेश्वर्यै नमः । roofread by PSA Easwaran
% Text title            : Vasavi Kanyaka Parameshvari Ashtottara Shata Namavali (3) 108 names
% File name             : vAsavIkanyakAparameshvaryaShTottarashatanAmAvalI3.itx
% itxtitle              : vAsavIkanyakAparameshvaryaShTottarashatanAmAvaliH 3 (amalAyai)
% engtitle              : vAsavIkanyakAparameshvaryaShTottarashatanAmAvalI 3
% Category              : devii, aShTottarashatanAmAvalI, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : page 37 Sri Vasavi Devi Divyakatha
% Indexextra            : (Info 1, 2, 3)
% Latest update         : May 31, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org