वंशलाभाख्यकवचम्

वंशलाभाख्यकवचम्

नारद उवाच - भगवन् सर्वधर्मज्ञ पार्वतीप्राणवल्लभ । वंशलाभाख्यकवचं कृपया मे प्रकाशय ॥ ईश्वर उवाच - वंशलाभाख्यकवचं दुर्लभं भुवनत्रये । यस्य प्रसादात् कमला लेभे तनयमुत्तमम् ॥ कामदेवमपर्णा च विनायकषडाननौ । जयन्तभिन्द्रवनिता देवपत्न्यः सुतानपि ॥ विनियोगः - अस्य वंशलाभाख्यकवचस्य भैरवऋषिरनुष्टुपछन्दः, श्रीपार्वती देवता, जीविततनयप्राप्तये विनियोगः । पार्वती मे शिरः पातु वक्त्रं पातु महेश्वरी । भवानी नयने पातु भ्रुवौ शङ्करसुन्दरी ॥ १॥ मध्ये पातु महेशानी नितम्बं सुरवन्दिता । ऊरू गौरी सदा पातु कौषिकी जानुयुग्मकम् ॥ २॥ बाहु द्वौ सुमुखी पातु पाणियुग्मं सुभाविनी । पादौ ब्रह्ममयी पातु श्रवणे भुवनेश्वरी ॥ ३॥ नासिके ललिता पातु कण्ठं त्रिपुरसुन्दरी । रुद्राणी हृदयं पातु स्तनद्वन्द्वं महेश्वरी ॥ ४॥ आपादमस्तकं पातु सर्वाङ्गं सर्वमङ्गला । इति ते कथितं विप्र कवचं देवपूजितम् ॥ ५॥ पठित्वा धारयित्वा च अक्षयं तनयं लभेत् । ध्यानमस्याः प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ६॥ सहस्रादित्यसङ्काशां सर्वाभरणभूषिताम् । त्रिनेत्रां पाणिविन्यस्तपाशाङ्कुशवराभयाम् ॥ ७॥ ॥ श्रीभैरवतन्त्रे शिवनारदसंवादे वंशलाभाख्यकवचं सम्पूर्ण ॥
% Text title            : vaMshalAbhAkhyakavacham
% File name             : vaMshalAbhAkhyakavacham.itx
% itxtitle              : vaMshalAbhAkhyakavacham (bhairavatantrAntargatam)
% engtitle              : vaMshalAbhAkhyakavacham
% Category              : devii, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description/comments  : Bhairavatantra
% Latest update         : August 28, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org