वसुन्धरास्तोत्रम्

वसुन्धरास्तोत्रम्

ॐ नमः श्रीवसुन्धरा देव्यै । ॐ दिव्यरूपी सुरूपी च सौम्यरूपी वरप्रदा । वसुन्धरी वसुन्धारी वसुश्री श्रीकरी वरा ॥ १॥ धरणी धारणी धाता शरण्या भक्तवत्सला प्रज्ञापारमिता देवी प्रज्ञा श्रीबुद्धिवर्धिनी ॥ २॥ विद्याधरी शिवा सूक्ष्मा शान्ता सर्वत्रमातृका । तरुणी तारणी देवी विद्या दानेश्वरेश्वरी ॥ ३॥ भूषिता भूतमाता च सर्वाभरणभूषिणी । दुर्दान्तवासिणी भीमा उग्राग्रपराक्रमा ॥ ४॥ दानपारमिता देवी वर्षणी दिव्यरूपिणी । निधानं सर्वमाङ्गल्ये कीर्तिलक्ष्मी यशस्विनी ॥ ५॥ दहनी मारणी चण्डी शबरी सर्वमातृका । कृतान्तत्राशनी भीमा कौमारी विश्वरूपिणी ॥ ६॥ वीर्यपारमिता देवी जगदानन्दरोचनी । तापसि उग्ररूपी च ऋद्धिसिद्धिवरप्रदा ॥ ७॥ दानपुण्यमहाभागा अजिताजितविक्रमा । जगदेकहितो विद्या सङ्ग्रम्यतारणी शुभा ॥ ८॥ क्षान्तिपारमिता देवी साधनी ध्यानध्यायिनी । पाद्मानी पद्ममाता च पद्माभां शतमालिनी ॥ ९॥ (पाद्मानी पद्मधारि च पद्मासन समासिनी) शुद्धरूपी महातेजा हेमवर्णा प्रभाकरी । चिन्तामणिधरी देवी प्रज्ञापुस्तकधारणी ॥ १०॥ निधानं कूटमारुढा धान्यागारधनप्रिया । त्रैधातुकं महाअऽढि? दिव्याभरणभूषिणी ॥ ११॥ सरस्वती विशालाक्षी चतुर्ब्रह्मविहारिणी । तथागति महारम्या वज्रिणी धर्मधारिणी ॥ १२॥ कर्मधातेश्वरी विद्या विश्वज्वालागुमण्डली । बोधिनी सर्वसत्त्वानां बोध्यङ्गकृतशेखरी ॥ १३॥ (कृतस्यशरम्) ध्यानादि मुक्ति सम्पन्ना अद्वयाद्वयभाविणी । सर्वार्थसाधनी भद्रा स्त्रीरूपामितविक्रमा ॥ १४॥ मातरी सर्वबुद्धानां रत्नधात्वेश्वरेश्वरी । शुन्यता भाविनी देवी भावाभावविवर्जिनी ॥ १५॥ वैनायकि विनेताच दीपिणी क्लेशछेदिनी । भिदिनी सर्वमाराणां सप्तपातालक्षोभिणी ॥ १६॥ ब्राह्मणी वेदमाताच गुह्यराट् गुह्यवासिनी । दर्शनि बुद्धमार्गानां नष्टमार्गप्रदर्शनी ॥ १७॥ वागीश्वरी महाशान्तिगोप्तिधातॄ धनं ददा । स्त्रीरूपाधारणी सिद्धा योगीनी योगमीश्वरी ॥ १८॥ मनोहरी महाक्रान्ति सौभाग्यप्रियदर्शनी । (शुभगाप्रिय) सार्थवाहकृपादृष्टि सर्वताथागतात्मकि ॥ १९॥ नमोऽस्तुते महादेवी सर्वसत्वार्थदायिणी । नमोऽस्तुते दीव्यरूपीच वसुधारा नमोऽस्तुते ॥ २०॥ अष्टोत्तरशतनाम त्रिकालय यथेदिमा । प्राप्नोतिनियत सिद्धि इप्सित सुमनोरथम् ॥ तत्सर्वक्षेपयिष्यं तिस्मरणान्नाम भद्रकम् । अथवा शीलसम्पन्ना सप्तजातिस्मरो भवेत् ॥ प्रियश्चादिय वाक्यश्चरूपवान् प्रियदर्शनः । विप्रक्षेत्रियकूलेषु आदेयमुपाजायते ॥ अन्तेभूमिश्वरं प्राप्तः पश्चात्प्राप्त सुखावति ॥ इति श्रीवसुन्धारायानामस्तोत्रशतकं बुद्धभाषितं समाप्तं शुभम् ॥
% Text title            : vasundharAstotram
% File name             : vasundharAstotram.itx
% itxtitle              : vasundharAstotram (divyarUpI surUpI)
% engtitle              : vasundharAstotram
% Category              : devii, otherforms, buddha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : From Nepali manuscript and N. Ghosh. Thesis (Print page 124+).  Buddha stotra. Need proper correction.
% Indexextra            : (Thesis, Scan)
% Latest update         : December 26, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org