वेदकृत देवीस्तुतिः

वेदकृत देवीस्तुतिः

नमो देवि महामाये विश्वोत्पत्तिकरे शिवे । निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ १॥ त्वं भूमिः सर्व भूतानां प्राणः प्राणवतां तथा । धीः श्री कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ २॥ त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा । जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ ३॥ त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान दक्षां दयारसयुतां जननीं जनानाम् । विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्तीम् ॥ ४॥ ब्रह्मा हरः शौरिसहस्रनेत्र वाग्वाह्नि सूर्या भुवनाधिनाथाः । ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम् ॥ ५॥ सकलभुवनमेतत् कर्तुकामा यदा त्वं सृजसि जननि देवान् विष्णुरुद्राजमुख्यान् । स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथञ्चिद्देवि संसारलेशः ॥ ६॥ न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः । यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ ७॥ इति वेदकृत देवीस्तुतिः समाप्ता । देवीभागवतपुराणे प्रथम स्कन्धे अध्याय ५ Proofread by Ram ST
% Text title            : Praise of Devi by Vedas
% File name             : vedastutiH.itx
% itxtitle              : vedakRita devIstutiH (devIbhAgavatapurANAntargatA)
% engtitle              : vedakRita devI stutiH
% Category              : devii
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ram ST tramseshan at gmail.com
% Description/comments  : devIbhAgavatapurANe prathama skandhe adhyAya 5
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org