६ श्रीविजयलक्ष्म्यष्टोत्तरशतनामावलिः

६ श्रीविजयलक्ष्म्यष्टोत्तरशतनामावलिः

ॐ क्लीं ॐ विजयलक्ष्म्यै नमः । अम्बिकायै नमः । अम्बालिकायै नमः । अम्बुधिशयनायै नमः । अम्बुधये नमः । अन्तकघ्न्यै नमः । अन्तकर्त्र्यै नमः । अन्तिमायै नमः । अन्तकरूपिण्यै नमः । ईड्यायै नमः । इभास्यनुतायै नमः । ईशानप्रियायै नमः । ऊत्यै नमः । उद्यद्भानुकोटिप्रभायै नमः । उदाराङ्गायै नमः । केलिपरायै नमः । कलहायै नमः । कान्तलोचनायै नमः । काञ्च्यै नमः । कनकधारायै नमः । २० कल्यै नमः । कनककुण्डलायै नमः । खड्गहस्तायै नमः । खट्वाङ्गवरधारिण्यै नमः । खेटहस्तायै नमः । गन्धप्रियायै नमः । गोपसख्यै नमः । गारुड्यै नमः । गत्यै नमः । गोहितायै नमः । गोप्यायै नमः । चिदात्मिकायै नमः । चतुर्वर्गफलप्रदायै नमः । चतुराकृत्यै नमः । चकोराक्ष्यै नमः । चारुहासायै नमः । गोवर्धनधरायै नमः । गुर्व्यै नमः । गोकुलाभयदायिन्यै नमः । तपोयुक्तायै नमः । ४० तपस्विकुलवन्दितायै नमः । तापहारिण्यै नमः । तार्क्षमात्रे नमः । जयायै नमः । जप्यायै नमः । जरायवे नमः । जवनायै नमः । जनन्यै नमः । जाम्बूनदविभूषायै नमः । दयानिध्यै नमः । ज्वालायै नमः । जम्भवधोद्यतायै नमः । दुःखहन्त्र्यै नमः । दान्तायै नमः । द्रुतेष्टदायै नमः । दात्र्यै नमः । दीनर्तिशमनायै नमः । नीलायै नमः । नागेन्द्रपूजितायै नमः । नारसिम्ह्यै नमः । ६० नन्दिनन्दायै नमः । नन्द्यावर्तप्रियायै नमः । निधये नमः । परमानन्दायै नमः । पद्महस्तायै नमः । पिकस्वरायै नमः । पुरुषार्थप्रदायै नमः । प्रौढायै नमः । प्राप्त्यै नमः । बलिसंस्तुतायै नमः । बालेन्दुशेखरायै नमः । बन्द्यै नमः । बालग्रहविनाशन्यै नमः । ब्राह्म्यै नमः । बृहत्तमायै नमः । बाणायै नमः । ब्राह्मण्यै नमः । मधुस्रवायै नमः । मत्यै नमः । मेधायै नमः । ८० मनीषायै नमः । मृत्युमारिकायै नमः । मृगत्वचे नमः । योगिजनप्रियायै नमः । योगाङ्गध्यानशीलायै नमः । यज्ञभुवे नमः । यज्ञवर्धिन्यै नमः । राकायै नमः । राकेन्दुवदनायै नमः । रम्यायै नमः । रणितनूपुरायै नमः । रक्षोघ्न्यै नमः । रतिदात्र्यै नमः । लतायै नमः । लीलायै नमः । लीलानरवपुषे नमः । लोलायै नमः । वरेण्यायै नमः । वसुधायै नमः । वीरायै नमः । १०० वरिष्ठायै नमः । शातकुम्भमय्यै नमः । शक्त्यै नमः । श्यामायै नमः । शीलवत्यै नमः । शिवायै नमः । होरायै नमः । हयगायै नमः । १०८ ॥ ॐ ॥ इति विजयलक्ष्म्यष्टोत्तरशतनामावलिः समाप्ता । Encoded by Harshanand R.
% Text title            : Shri VijayalakShmi Ashtottarashata Namavali 108 Names
% File name             : vijayalakShmyaShTottarashatanAmAvaliH.itx
% itxtitle              : vijayalakShmyaShTottarashatanAmAvaliH
% engtitle              : vijayalakShmyaShTottarashatanAmAvaliH
% Category              : devii, aShTottarashatanAmAvalI, lakShmI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Texttype              : nAmAvalI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harshanand R.
% Latest update         : September 26, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org