% Text title : vilApakusumAnjaliH % File name : vilApakusumAnjaliH.itx % Category : devii, radha, raghunAthadAsagosvAmin, stavAvalI, shataka % Location : doc\_devii % Author : RaghunathadAsagosvAmi % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Description/comments : From Collected prayers by Raghunatha Dasa Goswami Stavavali % Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira % Latest update : March 15, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vilapakusumanjalih ..}## \itxtitle{.. shrIvilApakusumA~njaliH ..}##\endtitles ## त्वं रूपमञ्जरि सखि प्रथिता पुरेऽस्मि\- न्पुंसः परस्य वदनं न हि पश्यसीति । बिम्बाधरे क्षतमनागतभर्तृकाया यत्ते व्यधायि किमु तच्छुकपुङ्गवेन ॥ 1॥ (वसन्त) स्थलकमलिनि युक्तं गर्विता काननेऽस्मि\- न्प्रणयसि वरहास्यं पुष्पगुच्छच्छलेन । अपि निखिललतास्ताः सौरभाक्ताः स मुञ्च\- न्मृगयति तव मार्गं कृष्णभृङ्गो यदद्य ॥ 2॥ (मालिनी) व्रजेन्द्रवसतिस्थले विविधवल्लवीसङ्कुले त्वमेव रतिमञ्जरि प्रचुरपुण्यपुञ्जोदया । विलासभरविस्मृतप्रणयिमेखलामार्गणे यदद्य निजनाथया व्रजति नाथिता कन्दरम् ॥ 3॥ (पृथ्वी) प्रभुरपि यदुनन्दनो च एष प्रिययदुनन्दन उन्नतप्रभावः । स्वयमतुलकृपामृताभिषेकं मम कृतवांस्तमहं गुरुं प्रपद्ये ॥ 4॥ (पुष्पिताग्रा) यो मां दुस्तरगेहनिर्जलमहाकूपादपारक्लमा\- त्सद्यः सान्द्रदयाम्बुधिः प्रकृतितः स्वैरी कृपारज्जुभिः । उद्धृत्यात्मसरोजनिन्दिचरणप्रान्तं प्रपाद्य स्वयं श्रीदामोदरसाच्चकार तमहं चैतन्यचन्द्रं भजे ॥ 5॥ (शार्दूल) वैराग्ययुग्भक्तिरसप्रयत्नै\- रपाययन्मामनभीप्सुमन्धम् । कृपाम्बुधिर्यः परदुःखदुःखी सनातनं तं प्रभुमाश्रयामि ॥ 6॥ (उपजाति) अत्युत्कटेन नितरां विरहानलेन दन्दह्यमानहृदया किल कापि दासी । हा स्वामिनि क्षणमिह प्रणयेन गाढं आक्रन्दनेन विधुरा विलपामि पद्यैः ॥ 7॥ (वसन्त) देवि दुःखकुलसागरोदरे दूयमानमतिदुर्गतं जनम् । त्वं कृपाप्रबलनौकयाद्भुतं प्रापय स्वपदपङ्कजालयम् ॥ 8॥ (रथोद्धता) त्वदलोकनकालाहिदंशैरेव मृतं जनम् । त्वत्पादाब्जमिलल्लाक्षाभेषजैर्देवि जीवय ॥ 9॥ (अनुष्टुभ्) देवि ते चरणपद्मदासिकां विप्रयोगभरदावपावकैः । दह्यमानतरकायवल्लरीं जीवय क्षणनिरीक्षणामृतैः ॥ 10॥ (रथोद्धता) स्वप्नेऽपि किं सुमुखि ते चरणाम्बुजात राजत्परागपटवासविभूषणेन । शोभां परामतितरामहहोत्तमाङ्गं बिभ्रद्भविष्यति कदा मम सार्थनामा ॥ 11॥ (वसन्त) अमृताब्धिरसप्रायैस्तव नूपुरसिञ्जितैः । हा कदा मम कल्याणि वाधिर्यमपनेष्यते ॥ 12॥ (अनुष्टुभ्) शशकभृदभिसारे नेत्रभृङ्गाञ्चलाभ्यां दिशि विदिशि भयेनोद्घुर्णिताभ्यां वनानि । कुवलयदलकोषाण्येव कॢप्तानि याभ्यां किमु किल कलनीयो देवि ताभ्यां जनोऽयम् ॥ 13॥ (मालिनी) यदवधि मम काचिन्मञ्जरी रूपपूर्वा व्रजभुवि बत नेत्रद्वन्द्वदीप्तिं चकार । तदवधि तव वृन्दारण्यराज्ञि प्रकामं चरणकमललाक्षासन्दिदृक्षा ममाभूत् ॥ 14॥ (मालिनी) यदा तव सरोवरं सरसभृङ्गसङ्घोल्लस\- न्सरोरुहकुलोज्ज्वलं मधुरवारिसम्पूरितम् । स्फुटत्सरसिजाक्षि हे नयनयुग्मसाक्षाद्बभौ तदैव मम लालसाजनि तवैव दास्ये रसे ॥ 15॥ (पृथ्वी) पादाब्जयोस्तव विना वरदास्यमेव नान्यत्कदापि समये किल देवि याचे । सख्याय ते मम नमोऽस्तु नमोऽस्तु नित्यं दास्यास्य ते मम रसोऽस्तु रसोऽस्तु सत्यम् ॥ 16॥ (वसन्त) अतिसुललितलाक्षाश्लिष्टसौभाग्यमुद्रा ततिभिरधिकतुष्ट्या चिह्नितीकृत्य बाहू । नखदलितहरिद्रागर्वगौरि प्रियां मे चरणकमलसेवां हा कदा दास्यसि त्वम् ॥ 17॥ (मालिनी) प्रणालीं कीलालैर्बहुभिरभि सङ्क्षाल्य मधुरै\- र्मुदा सम्मार्ज्य स्वैर्विवृतकचवृन्दैः प्रियतया । कदा बाह्यागारं वरपरिमलैर्धूपनिवहै\- र्विधास्ये ते देवि प्रतिदिनमहो वासितमहम् ॥ 18॥ (शिखरिणी) प्रातः सुधांशुमिलितां मृदमत्र यत्ना\- दाहृत्य वासितपयश्च गृहान्तरे च । पादाम्बुजे बत कदा जलधारया ते प्रक्षाल्य भाविनि कचैरिह मार्जयामि ॥ 19॥ (वसन्त) प्रक्षाल्य पादकमलं कृतदान्तकाष्ठां स्नानार्थमन्यसदने भवतीं निविष्टाम् । अभ्यज्य गन्धिततरैरिह तैलपूरैः प्रोद्वर्तयिष्यति कदा किमु किङ्करीयम् ॥ 20॥ (वसन्त) अयि विमलजलानां गन्धकर्पूरपुष्पै\- र्जितविधुमुखपद्मे वासितानां घटोघैः । प्रणयललितसख्या दीयमानैः पुरस्ता\- त्तव वरमभिषेकं हा कदाहं करिष्ये ॥ 21॥ (मालिनी) पानीयं चीनवस्त्रैः शशिमुखि शनकै रम्यमृद्वङ्गयष्टे\- र्यत्नादुत्सार्य मोदाद्दिशि दिशि विचलन्नेत्रमीनाञ्चलायाः । श्रोणौ रक्तं दुकूलं तदपरमतुलं चारुनीलं शिरोऽग्रा\- त्सर्वाङ्गेषु प्रमोदात्पुलकितवपुषा किं मया ते प्रयोज्यम् ॥ 22॥ (स्रग्धरा) प्रक्षाल्य पादकमलं तदनुक्रमेण गोष्ठेन्द्रसूनुदयिते तव केशपाशम् । हा नर्मदाग्रथितसुन्दरसूक्ष्ममाल्यै\- र्वेणीं करिष्यति कदा प्रणयैर्जनोऽयम् ॥ 23॥ (वसन्त) सुभगमृगमदेनाखण्डशुभ्रांशुवत्ते तिलकमिह ललाटे देवि मोदाद्विधाय । मसृणघुसृणचर्चामर्पयित्वा च गात्रे स्तनयुगमपि गन्धैश्चित्रितं किं करिष्ये ॥ 24॥ (मालिनी) सिन्दूररेखा सीमन्ते देवि रत्नशलाकया । मया या कल्पिता किं ते सालकाञ्छोभयिष्यति ॥ 25॥ (अनुष्टुभ्) हन्त देवि तिलकस्य समन्ता\- द्बिन्दवोऽरुणसुगन्धिरसेन । कृष्णमादनमहौषधिमुख्या धीरहस्तमिह किं परिकल्प्याः ॥ 26॥ (स्वागता) गोष्ठेन्द्रपुत्रमदचित्तकरीन्द्रराज बन्धाय पुष्पधनुषः किल बद्धरज्ज्वोः । किं कर्णयोस्तव वरोरु वरावतंस युग्मेन भूषणमहं सुखिता करिष्ये ॥ 27॥ (वसन्त) या ते कञ्चुलिरत्र सुन्दरि मया वक्षोजयोरर्पिता श्यामाच्छादनकाम्यया किल न सासत्येति विज्ञायताम् । किन्तु स्वामिनि कृष्ण एव सहसा तत्तामवाप्य स्वयं प्राणेभ्योऽप्यधिकं स्वकं निधियुगं सङ्गोपयत्येव हि ॥ 28॥ (शार्दूल) नानामणिप्रकरगुम्फितचारुपुष्टा मुक्तास्रजस्तव सुवक्षसि हेमगौरि । श्रान्त्याभृतालसमुकुन्दसुतूलिकायां किं कल्पयिष्यतितरां तव दासिकेयम् ॥ 29॥ (वसन्त) मणिचयखचिताभिर्नीलचूडावलीभि\- र्हरिदयितकलाविद्द्वन्द्वमिन्दीवराक्षि । अपि बत तव दिव्यैरङ्गुलीरङ्गुलीयैः क्वचिदपि किल काले भूषयिष्यामि किं नु ॥ 30॥ (मालिनी) पादाम्भोजे मणिमयतुलाकोटियुग्मेन यत्ना\- दभ्यर्चे तद्दलकुलमपि प्रेष्टपादाङ्गुलीयैः । काञ्चीदाम्ना कटितटमिदं प्रेमपीठं सुनेत्रे कंसारातेरतुलमचिरादर्चयिष्यामि किं ते ॥ 31॥ (मन्दाक्रान्ता) ललिततरमृणालीकल्पबाहुद्वयं ते मुरजयिमतिहंसीधैर्यविध्वंसदक्षम् । मणिकुलरचिताभ्यामङ्गदाभ्यां पुरस्ता\- त्प्रमदभरविनम्रा कल्पयिष्यामि किं वा ॥ 32॥ (मालिनी) रासोत्सवे य इह गोकुलचन्द्रबाहु स्पर्शेन सौभगभरं नितरामवाप । ग्रैवेयकेण किं तं तव कण्ठदेशं सम्पूजयिष्यति पुनः सुभगे जनोऽयम् ॥ 33॥ (वसन्त) दत्तः प्रलम्बरिपुणोद्भटशङ्खचूड नाशात्प्रतोषि हृदयं मधुमङ्गलस्य । हस्तेन यः सुमुखि कौस्तुभमित्रमेतं किं ते स्यमन्तकमणिं तरलं करिष्ये ॥ 34॥ (वसन्त) प्रान्तद्वये परिविराजितगुच्छयुग्म विभ्राजितेन नवकाञ्चनडोरकेण । क्षीणं त्रुटत्यथ कृशोदरि चेदितीव बध्नामि भोस्तव कदातिभयेन मध्यम् ॥ 35॥ (वसन्त) कनकगुणितमुच्चैर्मौक्तिकं मत्करात्ते तिलककुसुमविजेत्री नासिका सा सुवृत्तम् । मधुमथनमहालिक्षोभकं हेमगौरि प्रकटतरमरन्दप्रायमादास्यते किम् ॥ 36॥ (मालिनी) अङ्गदेन तव वामदोःस्थले स्वर्णगौरि नवरत्नमालिकाम् । पट्टगुच्छपरिशोभितामिमां आज्ञया परिणयामि ते कदा ॥ 37॥ (रथोद्धता) कर्णयोरुपरि चक्रशलाके चञ्चलाक्षि निहिते मयका ते । क्षोभकं निखिलगोपवधूनां चक्रवद्भ्रमयतां मुरशत्रुम् ॥ 38॥ कदा ते मृगशावाक्षि चिबुके मृगनाभिना । बिन्दुमुल्लासयिष्यामि मुकुन्दामोदमन्दिरे ॥ 39॥ (अनुष्टुभ्) दशनांस्ते कदा रक्त रेखाभिर्भूषयाम्यहम् । देवि मुक्ताफलानीह पद्मरागगुणैरिह ॥ 40॥ (अनुष्टुभ्) उत्खादिरेण नवचन्द्रविराजितेन रागेण ते वरसुधाधरबिम्बयुग्मे । गाङ्गेयगात्रि मयका परिरञ्जितेऽस्मि\- न्दंशं विधास्यति हठात्किमु कृष्णकीरः ॥ 41॥ (वसन्ततिलक) यत्प्रान्तदेशलवलेशविघूर्णितेन बद्धः क्षणाद्भवति कृष्णकरीन्द्र उच्चैः । तत्खञ्जरीटजयिनेत्रयुगं कदायं सम्पूजयिष्यति जनस्तव कज्जलेन ॥ 42॥ (वसन्त) यस्याङ्करञ्जितशिरास्तव मानभङ्गे गोष्ठेन्द्रसूनुरधिकां सुषमामुपैति । लाक्षारसं स च कदा पदयोरधस्ते न्यस्तो मयाप्यतितरां छविमाप्स्यतीह ॥ 43॥ (वसन्त) कलावति नतांसयोः प्रचुरकामपुञ्जोज्ज्वल\- त्कलानिधिमुरद्विषः प्रकटराससम्भावयोः । भ्रमद्भ्रमरझङ्कृतैर्मधुरमल्लिमालां मुदा कदा तव तयोः समर्पयति देवि दासीजनः ॥ 44॥ सूर्याय सूर्यमणिनिर्मितवेदिमध्ये मुग्धाङ्गि भावत इहालिकुलैर्वृतायाः । अर्घं समर्पयितुमुत्कधियस्तवारा\- त्सज्जानि किं सुमुखि दास्यति दासिकेयम् ॥ 45॥ व्रजपुरपतिराज्ञ्या आज्ञया मिष्ठमन्नं बहुविधमतियत्नात्स्वेन पक्वं वरोरु । सपदि निजसखीनां मद्विधानां च हस्तै\- र्मधुमथननिमित्तं किं त्वया सन्निधास्यम् ॥ 46॥ नीतान्नमद्विधललाटतटे ललाटं प्रीत्या प्रदाय मुदिता व्रजराजराज्ञी । प्रेम्णा प्रसूरिव भवत्कुशलस्य पृच्छां भव्ये विधास्यति कदा मयि तावकत्वात् ॥ 47॥ कृष्णवक्त्राम्बुजोच्छिष्टं प्रसादं परमादरात् । दत्तं धनिष्ठया देवि किमानेष्यामि तेऽग्रतः ॥ 48॥ (अनुष्टुभ्) नानाविधैरमृतसाररसायनैस्तैः कृष्णप्रसादमिलितैरिह भोज्यपेयैः । हा कुङ्कुमाङ्गि ललितादिसखीवृता त्वं यत्नान्मया किमुत्तरामुपभोजनीया ॥ 49॥ (वसन्त) पानाय वारि मधुरं नवपाटलादि कर्पूरवासिततरं तरलाक्षि दत्त्वा । काले कदा तव मयाचमनीयदन्त काष्ठादिकं प्रणयतः परमर्पणीयम् ॥ 50॥ (वसन्त) (युग्मकम्) भोजनस्य समये तव यत्ना\- त्देवि धूपनिवहान्वरगन्धान्। बीजनाद्यमपि तत्क्षणयोग्यं हा कदा प्रणयतः प्रणयामि ॥ 51॥ (स्वागता) कर्पूरपूरपरिपूरितनागवल्ली पर्णादिपूगपरिकल्पितवीटिकां ते । वक्त्राम्बुजे मधुरगात्रि मुदा कदाहं प्रोत्फुल्लरोमनिकरैः परमर्पयामि ॥ 52॥ (वसन्त) आरात्रिकेण भवतीं किमु देवि देवीं निर्मञ्छयिष्यतितरां ललिता प्रमोदात् । अन्यालयश्च नवमङ्गलगानपुष्पैः प्राणार्बुदैरपि कचैरपि दासिकेयम् ॥ 53॥ आलीकुलेन ललिताप्रमुखेन सार्धं आतन्वती त्वमिह निर्भरमर्मगोष्ठीम् । मत्पाणिकल्पितमनोहरकेलितल्पं आभूषयिष्यसि कदा स्वपनेन देवि ॥ 54॥ संवाहयिष्यति पदौ तव किङ्करीयं हा रूपमञ्जरिरसौ च कराम्बुजे द्वे । यस्मिन्मनोज्ञहृदये सदयेऽनयोः किं श्रीमान्भविष्यतितरां शुभवासरः सः ॥ 55॥ तवोद्गीर्णं भोज्यं सुमुखि किल कल्लोलसलिलं तथा पादाम्भोजामृतमिह मया भक्तिलतया । अयि प्रेम्णा सार्धं प्रणयिजनवर्गैर्बहुविधै\- रहो लब्धव्यं किं प्रचुरतरभोग्योदयबलैः ॥ 56॥ भोजनावसरे देवि स्नेहेन स्वमुखाम्बुजात् । मह्यं त्वद्गतचित्तायै किं सुधास्त्वं प्रदास्यसि ॥ 57॥ (अनुष्टुभ्) अपि बत रसवत्याः सिद्धये माधवस्य व्रजपतिपुरमुद्यद्रोमरोमा व्रजन्ती । स्खलितगतिरुदञ्चत्स्वान्तसौख्येन किं मे क्वचिदपि नयनाभ्यां लप्स्यसे स्वामिनि त्वम् ॥ 58॥ (मालिनी) पार्श्वद्वये ललितयाथ विशाखया च त्वां सर्वतः परिजनैश्च परैः परीताम् । पश्चान्मया विभृतभङ्गुरमध्यभागां किं रूपमञ्जरिरियं पथि नेष्यतीह ॥ 59॥ हम्बारवैरिह गवामपि बल्लवानां कोलाहलैर्विविधवन्दिकलावतां तैः । सम्भ्राजते प्रियतया व्रजराजसूनो\- र्गोवर्धनादपि गुरुर्व्रजवन्दिताद्यः ॥ 60॥ प्राप्तां निजप्रणयिनीप्रकरैः परीतां नन्दीश्वरं व्रजमहेन्द्रमहालयं तम् । दूरे निरीक्ष्य मुदिता त्वरितं धनिष्ठा त्वामानयिष्यति कदा प्रणयैर्ममाग्रे ॥ 61॥ (युग्मकम्) प्रक्षाल्य पादकमले कुशले प्रविष्टा नत्वा व्रजेशमहिषीप्रभृतीर्गुरूस्ताः । हा कुर्वती रसवतीं रसभाक्कदा त्वं सम्मज्जयिष्यसितरां सुखसागरे माम् ॥ 62॥ माधवाय नतवक्त्रमादृता भोज्यपेयरससञ्चयं क्रमात् । तन्वती त्वमिह रोहिणीकरे देवि फुल्लवदनं कदेक्ष्यसे ॥ 63॥ भोजने गुरुसभासु कथञ्चि\- न्माधवेन नतदृष्टि मुदोत्कम् । वीक्ष्यमाणमिह ते मुखपद्मं मोदयिष्यसि कदा मधुरे माम् ॥ 64॥ अयि विपिनमटन्तं सौरभेयीकुलानां व्रजनृपतिकुमारं रक्षणे दीक्षितं तम् । विकलमतिजनन्या लाल्यमानं कदा त्वं स्मितमधुरकपोलं वीक्ष्यसे वीक्ष्यमाणा ॥ 65॥ गोष्ठेशयाथ कुतुकाच्छपथादिपूर्वं सुस्निग्धया सुमुखि मातृपरार्धतोऽपि । हा ह्रीमति प्रियगणैः सह भोज्यमानां किं त्वां निरीक्ष्य हृदये मुदमद्य लप्स्ये ॥ 66॥ आलिङ्गनेन शिरसः परिचुम्बनेन स्नेहावलोकनभरेण च खञ्जनाक्षि । गोष्ठेशया नववधूमिव लाल्यमानां त्वां प्रेक्ष्य किं हृदि महोत्सवमातनिष्ये ॥ 67॥ हा रूपमञ्जरि सखि प्रणयेन देवीं त्वद्बाहुदत्तभुजवल्लरिमायताक्षीम् । पश्चादहं कलितकामतरङ्गरङ्गां नेष्यामि किं हरिविभूषितकेलिकुञ्जम् ॥ 68॥ साकं त्वया सखि निकुञ्जगृहे सरस्याः स्वस्यास्तटे कुसुमभावितभूषणेन । शृङ्गारितं विदधती प्रियमीश्वरी सा हा हा भविष्यति मदीक्षणगोचरः किम् ॥ 69॥ श्रुत्वा विचक्षणमुखाद्व्रजराजसूनोः शस्ताभिसारसमयं सुभगेऽत्र हृष्टा । सूक्ष्माम्बरैः कुसुमसंस्कृतकर्णपूर हारादिभिश्च भवतीं किमलङ्करिष्ये ॥ 70॥ नानापुष्पैः क्वणितमधुपैर्देवि सम्भाविताभि\- र्मालाभिस्तद्घुसृणविलसत्कामचित्रालिभिश्च । राजद्द्वारे सपदि मदनानन्ददाभिख्यगेहे मल्लीजालैः शशिमुखि कदा तल्पमाकल्पयिष्ये ॥ 71॥ श्रीरूपमञ्जरिकरार्चितपादपद्म गोष्ठेन्द्रनन्दनभुजार्पितमस्तकायाः । हा मोदतः कनकगौरि पदारविन्द संवाहनानि शनकैस्तव किं करिष्ये ॥ 72॥ गोवर्धनाद्रिनिकटे मुकुटेन नर्म लीलाविदग्धशिरसां मधुसूदनेन । दानच्छलेन भवतीमवरुध्यमानां द्रक्ष्यामि किं भ्रूकुटिदर्पितनेत्रयुग्माम् ॥ 73॥ तव तनुवरगन्धासङ्गिवातेन चन्द्रा वलिकरकृतमल्लीकेलितल्पाच्छलेन । मधुरमुखि मुकुन्दं कुण्डतीरे मिलन्तं मधुपमिव कदाहं वीक्ष्य दर्पं करिष्ये ॥ 74॥ समन्तादुन्मत्तभ्रमरकुलझङ्कारनिकरै\- र्लसत्पद्मस्तोमैरपि विहगरावैरपि परम् । सखीवृन्दैः स्वीयैः सरसि मधुरे प्राणपतिना कदा द्रक्ष्यामस्ते शशिमुखि नवं केलिनिवहम् ॥ 75॥ सरोवरलसत्तटे मधुपगुञ्जिकुञ्जान्तरे स्फुटत्कुसुमसङ्कुले विविधपुष्पसङ्घैर्मुदा । अरिष्टजयिना कदा तव वरोरु भूषाविधि\- र्विधास्यत इह प्रियं मम सुखाब्धिमातन्वता ॥ 76॥ स्फीतस्वान्तं कयाचित्सरभसमचिरेणार्प्यमाणैर्दरोद्य\- न्नानापुष्पोरुगुञ्जाफलनिकरलसत्केकिपिञ्छप्रपञ्चैः । सोत्कम्पं रच्यमानः कृतरुचिहरिणोत्फुल्लमङ्गं वहन्त्याः स्वामिन्याः केशपाशः किमु मम नयनानन्दमुच्चैर्विधाता ॥ 77॥ माधवं मदनकेलिविभ्रमे मत्तया सरसिजेन भवत्या । ताडितं सुमुखि वीक्ष्य किन्त्वियं गूढहास्यवदना भविष्यति ॥ 78॥ सुललितनिजबाह्वाश्लिष्टगोष्ठेन्द्रसूनोः सुवलिततरबाह्वाश्लेषदीव्यन्नतांसा । मधुरमदनगानं तन्वती तेन सार्धं सुभगमुखि मुदं मे हा कदा दास्यसि त्वम् ॥ 79॥ जित्वा पाशकखेलायां आच्छिद्य मुरलीं हरेः । क्षिप्तां मयि त्वया देवि गोपयिष्यामि तां कदा ॥ 80॥ अपि सुमुखि कदाहं मालतीकेलितल्पे मधुरमधुरगोष्ठीं विभ्रतीं वल्लभेन । मनसिजसुखदेऽस्मिन्मन्दिरे स्मेरगण्डां सपुलकतनुरेषा त्वां कदा बीजयामि ॥ 81॥ आयातोद्यत्कमलवदने हन्त लीलाभिसारा\- द्गत्याटोपैः श्रमविलुलितं देवि पादाब्जयुग्मम् । स्नेहात्संवाहयितुमपि ह्रीपुञ्जमूर्तेऽप्यलज्जं नामग्राहं निजजनमिमं हा कदा नोत्स्यसि त्वम् ॥ 82॥ हा नप्त्रि राधे तव सूर्यभक्तेः कालः समुत्पन्न इतः कुतोऽसि । इतीव रोषान्मुखरा लपन्ती सुधेव किं मां सुखयिष्यतीह ॥ 83॥ देवि भाषितपीयूषं स्मितकर्पूरवासितम् । श्रोत्राभ्यां नयनाभ्यां ते किं नु सेविष्यते मया ॥ 84॥ कुसुमचयनखेलां कुर्वती त्वं परीता रसकुटिलसखीभिः प्राणनाथेन सार्धम् । कपटकलहकेल्या क्वापि रोषेण भिन्ना मम मुदमतिबेलं धास्यसे सुव्रते किम् ॥ 85॥ नानाविधैः पृथुलकाकुभरैरसह्यैः संप्रार्थितः प्रियतया बत माधवेन । त्वन्मानभङ्गविधये सदये जनोऽयं व्यग्रः पतिष्यति कदा ललितापदान्ते ॥ 86॥ प्रीत्या मङ्गलगीतनृत्यविलसद्वीणादिवाद्योत्सवैः शुद्धानां पयसां घटैर्बहुविधैः संवासितानां भृशम् । वृन्दारण्यमहाधिपत्यविधये यः पौर्णमास्या स्वयं धीरे संविहितः स किं तव महासेको मया द्रक्ष्यते ॥ 87॥ भ्रात्रा गोयुतमत्र मञ्जुवदने स्नेहेन दत्त्वालयं श्रीदाम्ना कृपणां प्रतोष्य जटिलां रक्षाख्यराकाक्षणे । नीतायाः सुखशोकरोदनभरैस्ते सन्द्रवन्त्याः परं वात्सल्याज्जनकौ विधास्यत इतः किं लालनां मेऽग्रतः ॥ 88॥ लज्जयालिपुरतः परतो मां गह्वरं गिरिपतेर्बत नीत्वा । दिव्यगानमपि तत्स्वरभेदं शिक्ष्ययिष्यसि कदा सदये त्वम् ॥ 89॥ याचिता ललितया किल देव्या लज्जया नतमुखीं गणतो माम् । देवि दिव्यरसकाव्यकदम्बं पाठयिष्यसि कदा प्रणयेन ॥ 90॥ निजकुण्डतटिकुञ्जे गुञ्जद्भ्रमरसङ्कुले । देवि त्वं कच्छपिशिक्षां कदा मां कारयिष्यसि ॥ 91॥ विहारैस्त्रुटितं हारं गुम्फितुं दयितं कदा । सखीनां लज्जया देवि संज्ञया मां निदेक्ष्यसि ॥ 92॥ स्वमुखान्मन्मुखे देवि कदा ताम्बूलचर्वितम् । स्नेहात्सर्वदिशे वीक्ष्य समये त्वं प्रदास्यसि ॥ 93॥ निविडमदनयुद्धे प्राणनाथेन सार्धं दयितमधुरकाञ्ची या मदाद्विस्मृतासीत् । शशिमुखि समये तां हन्त सम्भाल्य भङ्ग्या त्वरितमिह तदर्थं किं त्वयाहं प्रहेया ॥ 94॥ केनापि दोषलवमात्रलवेन देवि सन्ताड्यमान इह धीरमते त्वयोच्चैः । रोषेण तल्ललितया किल नीयमानः सन्द्रक्ष्यते किमु मनाक्सदरं जनोऽयम् ॥ 95॥ तवैवास्मि तवैवास्मि न जीवामि त्वया विना । इति विज्ञाय देवि त्वं नय मां चरणान्तिके ॥ 96॥ स्वकुण्डं तव लोलाक्षि सप्रियायाः सदास्पदम् । अत्रैव मम संवास इहैव मम संस्थितिः ॥ 97॥ हे श्रीसरोवर सदा त्वयि सा मदीशा प्रेष्ठेन सार्धमिह खेलति कामरङ्गैः । त्वं चेत्प्रियात्प्रियमतीव तयोरितीमां हा दर्शयाद्य कृपया मम जीवितं ताम् ॥ 98॥ क्षणमपि तव सङ्गं न त्यजेदेव देवी त्वमसि समवयस्त्वान्नर्मभूमिर्यदस्याः । इति सुमुखि विशाखे दर्शयित्वा मदीशां मम विरहहतायाः प्राणरक्षां कुरुष्व ॥ 99॥ हा नाथ गोकुलसुधाकर सुप्रसन्न वक्त्रारविन्द मधुरस्मित हे कृपार्द्र । यत्र त्वया विहरते प्रणयैः प्रियारा\- त्तत्रैव मामपि नय प्रियसेवनाय ॥ 100॥ लक्ष्मीर्यदङ्घ्रिकमलस्य नखाञ्चलस्य सौन्दर्यबिन्दुमपि नार्हति लब्धुमीशे । सा त्वं विधास्यसि न चेन्मम नेत्रदानं किं जीवितेन मम दुःखदवाग्निदेन ॥ 101॥ आशाभरैरमृतसिन्धुमयैः कथञ्चि\- त्कालो मयातिगमितः किल साम्प्रतं हि । त्वं चेत्कृपां मयि विधास्यसि नैव किं मे प्राणैर्व्रजेन च वरोरु बकारिणापि ॥ 102॥ त्वं चेत्कृपामयि कृपां मयि दुःखितायां नैवातनोरतितरां किमिह प्रलापैः । त्वत्कुण्डमध्यमपि तद्बहुकालमेव संसेव्यमानमपि किं नु करिष्यतीह ॥ 103॥ अयि प्रणयशालिनि प्रणयपुष्टदास्याप्तये प्रकाममतिरोदनैः प्रचुरदुःखदग्धात्मना । विलापकुसुमाञ्जलिर्हृदि निधाय पादाम्बुजे मया बत समर्पितस्तव तनोतु तुष्टिं मनाक् ॥ 104॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीश्रीविलापकुसुमाञ्जलिः सम्पूर्णा । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}