श्रीविशाखानन्दाभिधस्तोत्रम्

श्रीविशाखानन्दाभिधस्तोत्रम्

भावनामगुणादीनामैक्यात्श्रीराधिकैव या । कृष्णेन्दोः प्रेयसी सा मे श्रीविशाखा प्रसीदतु ॥ १॥ जयति श्रीमती काचिद्वृन्दारण्यविहारिणी । विधातुस्तरुणीसृष्टिकौशलश्रीऋ इहोज्ज्वला ॥ २॥ छिन्नस्वर्णसदृक्षाङ्गी रक्तवस्त्रावगुण्ठिनी । निर्बन्धबद्धवेणीका चारुकाश्मीरचर्चिता ॥ ३॥ द्विकालेन्दुललाटोद्यत्कस्तूरीतिलकोज्ज्वला । स्फुटकोकनदद्वन्द्व बन्धुरीकृतकर्णिका ॥ ४॥ विचित्रवर्णविन्यास चित्रितीकृतविग्रहा कृष्णचोरभयाच्चोली गुम्फीकृतमणिस्तनी ॥ ५॥ हारमञ्जीरकेयूर चूडानासाग्रमौक्तिकैः । मुद्रिकादिभिरन्यैश्च भूषिता भूषणोत्तमैः ॥ ६॥ सुदीप्तकज्जलोद्दीप्त नयनेन्दीवरद्वय । सौरभोज्ज्वलताम्बूल मञ्जुला श्रीमुखाम्बुजा ॥ ७॥ स्मितलेशलसत्पक्व चारुबिम्बफलाधरा । मधुरालापपीयूष सञ्जीवितसखीकुला ॥ ८॥ वृषभानुकुलोत्कीर्ति वर्धिका भानुसेविका । कीर्तिदाखणिरत्नश्रीः श्रीजितश्रीः श्रियोज्ज्वला ॥ ९॥ अनङ्गमञ्जरीज्येष्ठा श्रीदामानन्ददानुजा । मुखरादृष्टिपीयूष वर्तिनप्त्री तदाश्रिता ॥ १०॥ पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका । सुबलप्रणयोल्लासा तत्र विन्यस्तभारका ॥ ११॥ व्रजेश्याः कृष्णवत्प्रेम पात्री तत्राति भक्तिका । अम्बावात्सल्यसंसिक्ता रोहिणीघ्रातमस्तका ॥ १२॥ व्रजेन्द्रचरणाम्भोजे ऽर्पितभक्तिपरम्परा । तस्यापि प्रेमपात्रीयं पितुर्भानोरिव स्फुटम् ॥ १३॥ गुरुबुद्ध्या प्रलम्बारौ नतिं दूरे वितन्वती । वधूबुद्ध्यैव तस्यापि प्रेमभूमीह ह्रीयुता ॥ १४॥ ललिताललिता स्वीय प्राणोरुललितावृता । ललिताप्राणरक्षैकरक्षिता तद्वशात्मिका ॥ १५॥ वृन्दाप्रसाधितोत्तुङ्ग कुडुङ्गानङ्गवेश्मनि । कृष्णखण्डितमानत्वाल् ललिताभीतिकम्पिनी ॥ १६॥ विशाखनर्मसख्येन सुखिता तद्गतात्मिका । विशाखाप्राणदीपालि निर्मञ्छ्यनखचन्द्रिका ॥ १७॥ सखीवर्गैकजीवातुस्मितकैरवकोरका । स्नेहफुल्लीकृतस्वीयगणा गोविन्दवल्लभा ॥ १८॥ वृन्दारण्यमहाराज्यमहासेकमहोज्ज्वला । गोष्ठसर्वजनाजीव्यवदना रदनोत्तमा ॥ १९॥ ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा । तदीयसख्यसौरभ्यसुरभीकृतमानसा ॥ २०॥ सर्वत्र कुर्वति स्नेहं स्निग्धप्रकृतिराभवम् । नाममात्रजगाचित्तद्राविका दीनपालिका ॥ २१॥ गोकुले कृष्णचन्द्रस्य सर्वापच्छान्तिपूर्वकम् । धीरलालित्यवृद्ध्यर्थं क्रियमाणव्रताधिका ॥ २२॥ गुरुगोविप्रसत्काररता विनयसन्नता । तदाशीःशतवर्धिष्णुसौभाग्यादिगुणाञ्चिता ॥ २३॥ आयुर्गोश्रीयशोदायिपाको दुर्वाससो वरात् । अतः कुन्दलतानीयमाना राज्ञ्याः समाज्ञया ॥ २४॥ गोष्ठजीवातुगोविन्दजीवातुलपितामृता । निजप्रानार्बुदश्रेणिरक्ष्यतत्पादरेणुका ॥ २५॥ कृष्णपदारविन्दोद्यन्मकरन्दमये मुदा । अरिष्टमर्दि कासारे स्नात्री निर्बन्धतोऽन्वहम् ॥ २६॥ निजकुन्दपुरस्तीरे रत्नस्थल्यामहर्निशम् । प्रेष्ठनर्मालिभिर्भङ्ग्या समं नर्म वितन्वती ॥ २७॥ गोवर्धनगुहालक्ष्मीर्गोवर्धनविहारिणी । धृतगोवर्धनप्रेमा धृतगोवर्धनप्रिया ॥ २८॥ गान्धर्वाद्भुतगान्धर्वा राधा बाधापहारिणी । चन्द्रकान्तिश्चलापङ्गी राधिका भानुराधिका ॥ २९॥ गान्धर्विका स्वगन्धातिसुगन्धीकृतगोकुला । इति पञ्चभिराहूता नामभिर्गोकुले जनैः ॥ ३०॥ हरिणी हरिणीनेत्रा रङ्गिणी रङ्गिणीप्रिया । रङ्गिणीध्वनिनागच्छत्सुरङ्गध्वनिहासिनी ॥ ३१॥ बद्धनन्दीश्वरोत्कण्ठा कान्तकृष्णैककङ्क्षया । नवानुरागसम्बन्धमदिरोन्मत्तमानसा ॥ ३२॥ मदनोन्मादिगोविन्दमकस्मात्प्रेक्ष्य हासिनी । लपन्ती रुदती कम्प्रा रुष्टा दष्टाधरातुरा ॥ ३३॥ विलोकयति गोविन्दे स्मित्वा चारुमुखाम्बुजम् । पुष्पाकृष्टिमिषादूर्ध्वे धृतदोर्मुलचालना ॥ ३४॥ समक्षमपि गोविन्दमविलोक्येव भावतः । दले विलिख्य तन्मूर्तिं पश्यन्ती तद्विलोकिताम् ॥ ३५॥ लीलया याचकं कृष्णमवधीर्येव भामिनी । गिरीन्द्रगाह्वरं भङ्ग्या पश्यन्ती विकसद्दृशा ॥ ३६॥ सुबलस्कन्धविन्यस्तबाहौ पश्यति माधवे । स्मेरा स्मेरारविन्देन तमालं तडयन्त्यथ ॥ ३७॥ लीलया केलिपाथोजं स्मित्वा चुम्बितमाधवे । स्मित्वा भालात्तकस्तूरीरसं घृतवती क्वचित् ॥ ३८॥ महाभावोज्ज्वलाचिन्तारत्नोद्भवितविग्रहाम् । सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ ३९॥ कारुण्यामृतवीचिभिस्तारुण्यामृतधारया । लावण्यामृतवन्याभिः स्नपितां ग्लपितेन्दिराम् ॥ ४०॥ ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् । श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ४१॥ कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तता । उन्मदो जाड्यमित्येतै रत्नैर्नवभिरुत्तमैः ॥ ४२॥ क्ल्प्तालङ्कृतिसंश्लिष्टां गुणालिपुष्पमालिनीम् । धीराधिरत्वसद्वषपटवासैः परिष्कृताम् ॥ ४३॥ प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् । कृष्णनामयशःश्रावावतंसोल्लासिकर्णिकाम् ॥ ४४॥ रागतम्बूलरक्तोष्ठीं प्रेमकौटिल्यकज्जलाम् । नर्मभाषितनिःस्यन्दस्मितकर्पूरवासिताम् ॥ ४५॥ सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया । निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ४६॥ प्रणयक्रोधसाचोलीबन्धगुप्तिकृतस्तनाम् । सपत्नीवक्त्रहृच्छोशियशःश्रीकच्छपीरवाम् ॥ ४७॥ मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् । श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ ४८॥ सुभगवल्गुविञ्छोलीमौलीभूषणमञ्जरी । आवैकुण्ठमजाण्डालिवतंसीकृतसद्यशः ॥ ४९॥ वैदग्ध्यैकसुधासिन्धुश्चाटुर्यैकसुधापुरी । माधुर्यैकसुधावल्ली गुणरत्नैकपेटिका ॥ ५०॥ गोविन्दानङ्गराजीवे भानुश्रीर्वार्षभानवी । कृष्णहृत्कुमुदोल्लासे सुधाकारकरस्थितिः ॥ ५१॥ कृष्णमानसहंसस्य मानसी सरसी वरा । कृष्णचातकजीवातुनवाम्भोदपयःश्रुतिः ॥ ५२॥ सिद्धाञ्जनसुधावार्तिः कृष्णलोचनयोर्द्वयोः । विलासश्रान्तकृष्णाङ्गे वातली माधवी मता ॥ ५३॥ मुकुन्दमत्तमातङ्गविहारापरदीर्घिका । कृष्णप्राणमहामीनखेलनानन्दवारिधिः ॥ ५४॥ गिरीन्द्रधारिरोलम्बरसालनवमञ्जरी । कृष्णकोकिलसम्मोदिमन्दरोद्यानविस्तृतिः ॥ ५५॥ कृष्णकेलिवरारामविहाराद्भुतकोकिला । नादाकृष्टबकद्वेषिवीरधीरमनोमृगा ॥ ५६॥ प्रणयोद्रेकसिद्ध्येकवशिकृतधृताचला । माधवातिवशा लोके माधवी माधवप्रिया ॥ ५७॥ कृष्णमञ्जुलतापिञ्छे विलसत्स्वर्णयूथिका । गोविन्दनव्यपाथोदे स्थिरविद्युल्लताद्भुता ॥ ५८॥ ग्रीष्मे गोविन्दसर्वाङ्गे चन्द्रचन्दनचन्द्रिका । शीते श्यामशुभाङ्गेषु पीतपट्टलसत्पटी ॥ ५९॥ मधौ कृष्णतरूल्लासे मधुश्रीर्मधुराकृतिः । मञ्जुमल्लाररागश्रीः प्रावृषी श्यामहर्षिणी ॥ ६०॥ ऋतौ शरदि रासैकरसिकेन्द्रमिह स्फुटम् । वरितुं हन्त रासश्रीर्विहरन्ती सखीश्रिता ॥ ६१॥ हेमान्ते स्मरयुद्धार्थमटन्तं राजनन्दनम् । पौरुषेण पराजेतुं जयश्रीर्मूर्तिधारिणी ॥ ६२॥ सर्वतः सकलस्तव्यवस्तुतो यत्नतश्चिरात् । सारणाकृष्य तैर्युक्त्या निर्मायाद्भुतशोभया ॥ ६३॥ स्वश्लाघं कुर्वता फुल्लविधिना श्लाघिता मुहुः । गौरीश्रीमृग्यसौन्दर्यवन्दितश्रीनखप्रभा ॥ ६४॥ शरत्सरोजशुभ्रांशुमणिदर्पनमालया । निर्मञ्छितमुखाम्भोजविलसत्सुषमकणा ॥ ६५॥ स्थायीसञ्चारिसूद्दीप्तसत्त्विकैरनुभावकैः । विभावाद्यैर्विभावोऽपि स्वयं श्रीरसतां गता ॥ ६६॥ सौभाग्यदुन्दुभिप्रोद्यद्ध्वनिकोलाहलैः सदा । वित्रस्तीकृतगर्विष्ठविपक्षाखिलगोपिका ॥ ६७॥ विपक्षलक्षाहृत्कम्पासम्पादकमुखश्रिया । वशीकृतबकारातिमानसा मदनालसा ॥ ६८॥ कन्दर्पकोटिरम्यश्रीजयिश्रीगिरिधारिणा । चञ्चलापङ्गभङ्गेन विस्मारितसतीव्रता ॥ ६९॥ कृष्णेतिवर्णयुग्मोरुमोहमन्त्रेण मोहिता । कृष्णदेहवरामोदहृद्यमादनमादिता ॥ ७०॥ कुटिलभ्रूचलाचण्डकन्दर्पोद्दण्डकर्मुका । न्यस्तापङ्गशरक्षेपैर्विह्वलीकृतमाधवा ॥ ७१॥ निजाङ्गसौरभोद्गारमदकौषधिवात्यया । उन्मदीकृतसर्वैकमदकप्रवराच्युता ॥ ७२॥ दैवाच्छ्रुतिपथायातनामनीहारवायुना । प्रोद्यद्रोमाञ्चशीत्कारकम्पिकृष्णमनोहरा ॥ ७३॥ कृष्णनेत्रलसञ्जिह्वालेह्यवक्त्रप्रभामृता । कृष्णान्यतृष्णासंहारी सुधासारैकझर्झरी ॥ ७४॥ रासलास्यरसोल्लासवशीकृतबलानुजा । गानफुल्लीकृतोपेन्द्रा पिकोरुमधुरस्वरा ॥ ७५॥ कृष्णकेलिसुधासिन्धुमकरी मकरध्वजम् । वर्धयन्ती स्फुटं तस्य नर्मास्फलनखेलया ॥ ७६॥ गतिर्मत्तगजः कुम्भौ कुचौ गन्धमदोद्धुरौ । मध्यमुद्दामसिंहोऽयं त्रिबल्यो दुर्गभित्तयः ॥ ७७॥ रोमाली नागपाशश्रीर्नितम्बो रथ उल्बनः । दान्ता दुर्दन्तसामान्ताः पादाङ्गुल्यः पदातयः ॥ ७८॥ पादौ पदतिकाध्यक्षौ पुलकः पृथुकङ्कतः । ऊरू जयमणिस्तम्भौ बाहू पाशवरौ दृढौ ॥ ७९॥ भ्रूद्वन्द्वं कर्मुकं क्रूरं कटाक्षाः शनिताः शराः । भालमर्धेन्दुदिव्यास्त्रमङ्कुशाणि नखाङ्कुराः ॥ ८०॥ स्वर्णेन्दुफलकं वक्त्रं कृपणी करयोर्द्युतिः । भल्लभारः कराङ्गुल्यो गण्डौ कनकदर्पनौ ॥ ८१॥ केशपाशः कटुक्रोधः कर्णौ मौर्वगुणोत्तमौ । बन्धुकाधररागोऽतिप्रतापः करकम्पकः ॥ ८२॥ दुन्दुभ्यादिरवश्चूडाकिङ्किनीनूपुरस्वनः । चिबुकं स्वस्तिकं शास्तं कण्ठः शङ्खो जयप्रदः ॥ ८३॥ परिष्वङ्गो हि विद्ध्यस्त्रं सौरभं मदकौषदम् । वाणी मोहनमन्त्रश्रीर्देहबुद्धिविमोहिनी ॥ ८४॥ नाभी रत्नादिभाण्डारं नासाश्रीः सकलोन्नता । स्मितलेशोऽप्यचिन्त्यादि वशीकरणतन्त्रकः ॥ ८५॥ अलकानां कुलं भीष्मं भृङ्गास्त्रं भङ्गदायकम् । मूर्तिः कन्दर्पयुद्धश्रीर्वेणी सञ्जयिनी ध्वजा ॥ ८६॥ इति ते कामसङ्ग्रामसामग्यो दुर्घटाः परैः । ईदृश्यो ललितादीनां सेनानीनां च राधिके ॥ ८७॥ अतो दर्पमदाद्यूतं दानीन्द्रमवधीर्य माम् । महामारमहाराजनियुक्तं प्रथितं व्रजे ॥ ८८॥ सुष्ठु सीमान्तसिन्दूर तिलकानां वरत्विषाम् । हाराङ्गदादिचोलीनां नासामौक्तिकवाससाम् ॥ ८९॥ केयूरमुद्रिकादीनां कज्जलोद्यद्वतंसयोः । एतावद्युद्धवस्तूनां परार्ध्यानां परर्ध्यतः ॥ ९०॥ तथा दध्यादिगव्यानाममूल्यानानां व्रजोद्भवात् । अदत्त्वा मे करं न्याय्यं खेलन्त्यो भ्रमतेह यत् ॥ ९१॥ ततो मया समं युद्धं कर्तुमिच्छत बुध्यते । किं चैकोऽहं शतं यूयं कुरुध्वं क्रमशस्ततः ॥ ९२॥ प्रथमं ललितोच्चण्डा चरताच्चण्डसङ्गरम् । ततस्त्वं तदनु प्रेष्ठसङ्गराः सकलाः क्रमात् ॥ ९३॥ अथ चेन्मिलिताः कर्तुं कामयध्वे रणं मदात् । अग्रे सरत तद्दोर्भ्यां पिनष्मि सकलाः क्षणात् ॥ ९४॥ इति कृष्णवचः श्रुत्वा साटोपं नर्मनिर्मितम् । सानन्दं मदनाक्रान्तमानसालिकुलान्विता ॥ ९५॥ स्मित्वा नेत्रान्तबाणैस्तं स्तब्धीकृत्य मदोद्धतम् । गच्छन्ती हंसवद्भङ्ग्या स्मित्वा तेन धृताञ्चला ॥ ९६॥ लीलयाञ्चलमाकृष्य चलन्ती चारुहेलया । पुरो रुद्धपथं तं तु पश्यन्ती रुष्टया दृशा ॥ ९७॥ मानसस्वर्धुनीं तूर्णमुत्तरीतुं तरीं श्रिता । कम्पितायां तरौ भीत्या स्तुवन्ती कृष्णनाविकम् ॥ ९८॥ निजकुण्डपयःकेलिलीलानिर्जितमच्युतम् । हसितुं युञ्जती भङ्ग्या स्मेरा स्मेरमुखीः सखीः ॥ ९९॥ मकन्दमकुलस्यन्दिमरन्दस्यन्दिमन्दिरे । केलितल्पे मुकुन्देन कुन्दवृन्देन मण्डिता ॥ १००॥ नानापुष्पमणिव्रातपिञ्छागुञ्जाफलादिभिः । कृष्णगुम्फितधम्मिल्लोत्फुल्लरोमस्मरङ्कुरा ॥ १०१॥ मञ्जुकुञ्जे मुकुन्दस्य कुचौ चित्रयतः करम् । क्षपयन्ती कुचक्षेपैः सुसख्यमधुनोन्मदा ॥ १०२॥ विलासे यत्नतः कृष्णदत्तं ताम्बूलचर्वितम् । स्मित्वा वाम्यादगृह्णाना तत्रारोपितदूषणम् ॥ १०३॥ द्यूते पाणिकृतां वंशीं जित्वा कृष्णसुगोपिताम् । हसित्वाच्छिद्य गृह्णाना स्तुता स्मेरालिसञ्चयैः ॥ १०४॥ विशाखागूढनर्मोक्तिजितकृष्णार्पितस्मिता । नर्माध्यायवराचार्या भारतीजयवाग्मिता ॥ १०५॥ विशाखाग्रे रहःकेलिकथोद्घाटकमाधवम् । ताडयन्ती द्विरब्जेन सभ्रूभङ्गेन लीलया ॥ १०६॥ ललितादिपुरः साक्षात्कृष्णसम्भोगलञ्छने । सूच्यमाने दृशा दूत्या स्मित्वा हुङ्कुर्वती रुषा ॥ १०७॥ क्वचित्प्रणयमानेन स्मितमावृत्य मौनिनी । भीत्या स्मरशरैर्भङ्ग्यलिङ्गन्ती सस्मितं हरिम् ॥ १०८॥ कुपितं कौतुकैः क्र्ष्णं विहारे बाढमौनिनम् । कतरा परिरभ्याशु मानयन्ती स्मिताननम् ॥ १०९॥ मिथः प्रणयमानेन मौनिनी मौनिनं हरिम् । निर्मौना स्मरमित्रेण निर्मौनं वीक्ष्य सस्मिता ॥ ११०॥ क्वचित्पथि मिलाचन्द्रावलीसम्भोगदूषणम् । श्रुत्वा क्रूरसखीवक्त्रान्मुकुन्दे मानिनी रुषा ॥ १११॥ पादलक्षारसोल्लासिशिरस्कं कंसविद्विषम् । कृतकाकुशतं सास्रा पश्यन्तीषाचलद्दृशा ॥ ११२॥ क्वचित्कलिन्दजातीरे पुष्पत्रोटनखेलया । विहरन्ती मुकुन्देन सार्धमालीकुलावृता ॥ ११३॥ तत्र पुष्पकृते कोपाद्व्रजन्ती प्रेमकारितात् । व्याघोतिता मुकुन्देन स्मित्वा धृत्वा पटाञ्चलम् ॥ ११४॥ विहारश्रान्तितः कान्तं ललितान्यस्तमस्तकम् । वीजयन्ती स्वयं प्रेम्णा कृष्णं रक्तपटाञ्चलैः ॥ ११५॥ पुष्पकल्पितदोलायां कलगानकुतूहलैः । प्रेम्णा प्रेष्ठसखीवर्गैर्दोलिता हरिभूषिता ॥ ११६॥ कुण्डकुञ्जाङ्गने वल्गु गायदालीगणान्विता । वीणानन्दितगोविन्ददत्तचुम्बेन लज्जिता ॥ ११७॥ गोविन्दवदनाम्भोजे स्मित्वा ताम्बूलवीटिकाम् । युञ्जतीह मिथो नर्मकेलिकर्पूरवासिताम् ॥ ११८॥ गिरीन्द्रगाह्वरे तल्पे गोविन्दोरसि सालसम् । शयना ललितावीज्यमाना स्वीयपटाञ्चलैः ॥ ११९॥ अपूर्वबन्धगान्धर्वाकलयोन्मद्य माधवम् । स्मित्वा हरिततद्वेणुहारा स्मेरविशाखया ॥ १२०॥ वीणाध्वनिधुतोपेन्द्रहस्ताच्च्योतितवंशिका । चूडास्वनहृतश्यामदेहगेहपथस्मृतिः ॥ १२१॥ मुरलीगिलितोत्तुङ्गगृहधर्मकुलस्थितिः । श‍ृङ्गतो दत्ततत्सर्वसतिलापोऽञ्जलित्रया ॥ १२२॥ कृष्णपुष्टिकरामोदिसुधासाराधिकाधरा । स्वमधुरित्वसम्पादिकृष्णपादाम्बुजामृता ॥ १२३॥ राधेति निजनाम्नैव जगत्ख्यापितमाधवा । माधवस्यैव राधेति ज्ञापितात्मा जगत्त्रये ॥ १२४॥ मृगनाभेः सुगन्धश्रीरिवेन्दोरिव चन्द्रिका । तरोः सुमञ्जरीवेह कृष्णस्याभिन्नतां गता ॥ १२५॥ रङ्गिना सङ्गरङ्गेन सानङ्गरङिनीकृता । सानङ्गरङ्गभङ्गेन सुरङ्गीकृतरङ्गदा ॥ १२६॥ इत्येतन्नामलीलाक्तपद्यैः पीयूषवर्षकैः । तद्रसास्वादनिष्णातवसनावासितान्तरैः ॥ १२७॥ गीयमानं जनैर्धन्यैः स्नेहविक्लिन्नमानसैः । नत्वा तां कृपयाविष्टां दुष्टोऽपि निष्ठुरः शठः ॥ १२८॥ जनोऽयं याचते दुःखी रुदन्नुच्चैरिदं मुहुः । तत्पदाम्भोजयुग्मैकगतिः कातरतां गतः ॥ १२९॥ कृत्वा निजगणस्यान्तः कारुण्यान्निजसेवने । नियिजयतु मां साक्षात्सेयं वृन्दावनेश्वरी ॥ १३०॥ भजामि राधामरविन्दनेत्रां स्मरामि राधां मधुरस्मितास्याम् । वदामि राधां करुणभरार्द्रां ततो ममान्यास्ति गतिर्न कापि ॥ १३१॥ लीलानामाङ्कितस्तोत्रं विशाखानन्ददाभिधम् । यः पठेन्नियतं गोष्ठे वसेन्निर्भरदीनधीः ॥ १३२॥ आत्मालङ्कृतिराधायां प्रीतिमुत्पद्य मोदभाक् नियोजयति तां कृष्णः साक्षात्तत्प्रियसेवने ॥ १३३॥ श्रीमद्रूपपदाम्भोजधूलीमात्रैकसेविना केनचिद्ग्रथिता पद्यैर्मालाघ्रेया तदाश्रयैः ॥ १३४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीविशाखानन्दाभिधस्तोत्रं सम्पूर्णम् ।
% Text title            : vishAkhAnandAbhidhastotram
% File name             : vishAkhAnandAbhidhastotram.itx
% itxtitle              : vishAkhAnandAbhidhastotram (raghunAthadAsagosvAmivirachitam)
% engtitle              : vishAkhAnandAbhidhastotram
% Category              : devii, radha, raghunAthadAsagosvAmin, stavAvalI, shataka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Author                : RaghunathadAsagosvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From Collected prayers by Raghunatha Dasa Goswami Stavavali
% Indexextra            : (Text, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 15, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org