श्रीयदुगिरिनायकीसुप्रभातम्

श्रीयदुगिरिनायकीसुप्रभातम्

श्रीयादवक्षिति भृदीश विशाल वक्षः सौ?न्थरोज्वल मनोहर दिव्यमूर्ते । क्षीराम्बुधि प्रियसुते प्रणतेष्टदात्रि यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ १॥ कल्याण तीर्थमवगाह्य सुतीर्थ पूर्ण सौवर्ण भद्रकलशान् शिरसा वहन्तः । तिष्टन्ति वैदिक शिखामणयोस्त्र हृष्टा यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ २॥ एतेपि नारदमुखा स्सुरवैणिकाश्च त्वत्पाद पङ्कज विलीन निजान्थरङ्गाः । गायन्ति ते गुणगणान्निगमान्त गम्या- न्यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ३॥ इन्द्रानलान्तक मुखाश्च दिशामधीशा स्सम्प्रापितोन्नत पदास्त्वदपाङ्ग लेशैः । त्वां संस्तुवन्ति विहिताञ्जलयः प्रकामं यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ४॥ देवि त्वया सुचरितस्य सुते प्रसादा द्यादृग्विढाः प्रकटताः करुणातरङ्गाः । तादृग्विढा निहतरङ्गय मय्यपाङ्गान् यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ५॥ यैरुन्नतिं समगमन्न च शङ्कराद्याः यानीहते हरिरपि त्रिजगद्विढाने । मातस्त्वमद्य समुदं च यतानपाङ्गान् यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ६॥ सद्यः प्रफुल्ल करपद्मगलन्मकरन्द पानोन्मुखा मधुकरास्तव सुप्रभातम् । शंसन्तिझङ्कृतिमिषेण किलाद्यदेवि यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ७॥ कर्णावतंसित सरोजयुगे प्रफुल्ले सद्यस्समुन्मिषदपाङ्ग परम्परास्ते । निष्पन्द पु?रस पानरतालि माला लीलांवहन्ति कमले तव सुप्रभातम् ॥ ८॥ दारिद्र दाव दहनान्तर तप्य मान खेदापनोदन धुरीण कटाक्षपूरे । उत्फुल्ल पङ्कजदलायत लोचनान्ते यद्वद्रिनाथ दयिते तव सुप्रभातम् ॥ ९॥ जयतु जयतु देवी देवसङ्घाति पूजा जयतु जयतु पद्मा पद्म सद्मास्भिवन्द्या । जयतु जयतु नित्या निर्मल ज्ञान वेद्या जयतु जयतु सत्या सर्व भूतान्तरस्था ॥ १०॥ सुप्रभात मिदप्रमत्तधीर्यः प्रभातसमये पठेन्नरः । क्षिप्रमेति सकलानभीप्सितान् दीर्घमायुरथ शाश्वतं पदम् ॥ स्वामी सुशीलस्सुलभ स्सर्वज्ञस्सर्व शक्तिधृत् । वत्सलोयत्सहायस्तां वन्दे यदुगिरीश्वरीम् ॥ इति श्रीयदुगिरिनायकीसुप्रभातं सम्पूर्णम् । Proofread by Divya K Suresh
% Text title            : Yadugirinayaki Suprabhatam
% File name             : yadugirinAyakIsuprabhAtam.itx
% itxtitle              : yadugirinAyakI suprabhAtam
% engtitle              : yadugirinAyakI suprabhAtam
% Category              : devii, suprabhAta, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Divya K Suresh
% Description/comments  : See corresponding yadugirIshasuprabhAtam in doc_vishhnu
% Indexextra            : (Scan)
% Latest update         : January 9, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org