श्रीयमुनाष्टकम् ४

श्रीयमुनाष्टकम् ४

यया तमीशवंशजः समापितो बृहद्धनं मरुच्चलञ्जलप्रभूतवीचिविप्लुषां मिषात् । तदङ्घ्रिकञ्जभक्तियुक्तया सुदत्तमार्गया कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ १॥ यदम्बुपानमात्रतोऽतिभक्तियुक्तचेतसां कृतैनसामहो निजस्वभावतः कृपायुता । प्रधाव्य धर्मराजतो महद्भयं निवर्त्य सा कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ २॥ यदीयनीरकेलितो दधार नन्दनन्दनः समस्तसुन्दरीजने स्वभावमद्भुतं मुदा । परस्परावलोकनं विवर्धयन् सुदृष्टितः कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ३॥ यदङ्घ्रिफुल्लपङ्कजेऽवनप्रभावतः सदा समस्तभक्तसङ्ग्रहं पुनाति सा जगत्त्रयम् । गिरीशधारिसङ्गमप्रबोधसत्सुखासदं कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ४॥ यथाऽऽपदश्च दूरतो ज्वलन्ति सम्पदः सदा वसन्ति नन्दनन्दने दृढा रतिश्च जायते । महाष्टसिद्धिदाऽप्यशेषघोरपापसङ्क्षयः कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ५॥ यदङ्कतो विनिःसृतस्य पापिनोऽपि शोभया जगत्त्रयं विमोहितं तदीयकान्तियुक्तया । प्रफुल्लसारसा प्रभूतरुद्रदेवसंस्तुता कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ६॥ यदीयभक्तसेवने कृते हरिः प्रसन्नता- मवाप गोपिकापतिः समस्तकामदायिनी । तदम्बुमध्यखेलनप्रभूतभावलज्जितः कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ७॥ यदन्तिकस्थवालुकाः प्रयान्ति यत्र भूतले गृहे गृहे वसन्त्यसौ हरिस्तदन्वगश्च सा । यदा तदा सदैव तत्र भक्तवृन्दवन्दिता कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ७॥ हरिप्रिये तवाऽष्टकं सदा पठेत्स शुद्धधी- र्य एव गोकुलाधिपस्य लेढि सङ्गमं शुभम् । पुनः प्रयाति तत्सुखं तटस्थरासमण्डल- स्थितास्त्रिभङ्गिमोहनं दधाति तद्विचेष्टितम् ॥ ८॥ इति श्रीरघुनाथजीकृतं यमुनाष्टकं समाप्तम् । Proofread by PSA Easwaran
% Text title            : yamunAShTakam 4
% File name             : yamunAShTakam1.itx
% itxtitle              : yamunAShTakam 4 (yayA tamIshavaMshajaH raghunAthajIkRitam)
% engtitle              : yamunAShTakam 4
% Category              : devii, nadI, puShTimArgIya, aShTaka, raghunAthajI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : raghunAthajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org