श्रीयमुनाष्टकम् ५

श्रीयमुनाष्टकम् ५

या गोकुलागमनसम्भ्रमदत्तमार्गा कृष्णाय शौरिमुदकैरविभावयन्ती । स्रष्टुं तदङ्घ्रिकमलेऽभवदुत्तरङ्गा सा मन्मनोरथशतं यमुना विधत्ताम् ॥ १॥ या नन्दसूनुमुरलीरवलीलयोद्यद्- भावप्रभावगलदश्रुपरागमङ्घ्रिम् । उन्मीलिताब्जनयनाऽस्पृशदूर्मिदोर्भिः सा मन्मनोरथशतं यमुना विधत्ताम् ॥ २॥ या गोकुलेशमुषितांशुकलज्जितान्त- राकण्ठमग्ननवनन्दकुमारिकाणाम् । कम्पोद्गमं विदधती न विलम्बमैच्छत् सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ३॥ या राधिकाऽधरपयोधरकामुकाय तस्मै निकुञ्चनिलयं स्वकरैश्चकार । स्वच्छोचितातिमृदुवालुकभूवितानं सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ४॥ या रासकेलिजनितश्रमहारिवारि- क्रीडासु घोषवनितोच्छलदम्बुराशिः । नन्दात्मजं सुखयति स्म कृताभिषेकं सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ५॥ या चञ्चदञ्चलदृशः सभयं व्रजस्त्रीः पीनोन्नतस्तनतटीः परिरभ्य मन्दम् । पारे नयन्तमुपलक्ष्य हरिं समासीत् सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ६॥ या विभ्रमद्भ्रमरपङ्क्तितदङ्गसङ्ग- लग्नाङ्गरागरुचिरद्युतिदामनेत्री । तत्पादपङ्कजरजोपचिताङ्गदात्री सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ७॥ या सेविताऽनिशमशेषजनैर्व्रजेश- पादाम्बुजेऽतिरतिमाशु ददाति तेभ्यः । संस्तूयते शिवविरञ्चिमुनीन्द्रवर्यैः सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ८॥ उक्तं मयाऽष्टकमिदं तव सूरसूते यः सादरं त्वयि मनः प्रपठेन्निधाय । तस्याचला व्रजपतौ रतिराविरास्तां नित्यं प्रसीद मयि देवकिनन्दनेऽपि ॥ ९॥ इति श्रीदेवकीनन्दनकृतं यमुनाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : yamunAShTakam 5
% File name             : yamunAShTakam2.itx
% itxtitle              : yamunAShTakam 5 (yA gokulAgamana devakInandanajIkRitam)
% engtitle              : yamunAShTakam 5
% Category              : devii, nadI, puShTimArgIya, aShTaka, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : devakInandanajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org