यमुनाष्टपदी

यमुनाष्टपदी

नमो देवि यमुने नमो देवि यमुने हर कृष्णमिलनान्तरायम् । निजनाथमार्गदायिनि कुमारी- कामपूरिके कुरु भक्तिरायम् ॥ ध्रु०॥ मधपकुलकलितकमलीवलीव्यपदेश- धारितश्रीकृष्णयुतभक्तहृदये । सततमतिशयितहरिभावना- जाततत्सारूप्यगदितहृदये ॥ १॥ निजकूलभवविविधतरुकुसुम- युतनीरशोभया विलसदलिवृन्दे । स्मारयसि गोपीवृन्दपूजित- सरसमीशवपुरानन्दकन्दे ॥ २॥ उपरि बलदमलकमलारुण- द्युतिरेणुपरिमलितजलभरेणामुना । व्रजयुवतिकुचकुम्भकुङ्कुमारुण- मुरः स्मारयामि मारपितुरधुना ॥ ३॥ अधिरजनि हरिविहृतिमीक्षितुं कुवलयाभिधसुभगनयनान्युशति तनुषे । नयनयुगमल्पमिति बहुतराणि च तानि रसिकतानिधितया कुरुषे ॥ ४॥ रजनिजागरजनितरागरञ्जित- नयनपङ्कजैरहनि हरिमीक्षसे । मकरन्दरभरमिषेणानन्दपूरिता सततमिह हर्षाश्रु मुञ्चसे ॥ ५॥ तटगतानेकशुकसारिकामुनि- गणस्तुतविविधगुणसीधुसागरे । सङ्गता सततमिह भक्तजन- तापहृदि राजसे रासरससागरे ॥ ६॥ रतिभरश्रमजलोदितकमल- परिमलव्रजयुवतिमोदे । ताटङ्कचलनसुनिरस्तसङ्गीत- युतमदमुदितमधुपकृतविनोदे ॥ ७॥ निजव्रजजनावनात्तगोवर्द्धने राधिकाहृदयगतहृदयकमले । रतिमतिशयितरसविठ्ठलस्याशु कुरु वेणुनिनदाह्वानसरले ॥ ८॥ श्लोकौ । व्रजपरिवृढवल्लभे कदा त्व- च्चरणसरोरुहमीक्षणास्पदं मे । तव तटगतवालुकाः कदाहं सकलनिजाङ्कगता मुदा करिष्ये ॥ १॥ वृन्दावने चारुबृहद्वने म- न्मनोरथं पूरय सूरसूते । दृग्गोचरः कृष्णविहार एव स्थितिस्त्वदीये तट एव भूयात् ॥ २॥ इति श्रीविठ्ठलेश्वरविरचिता यमुनाष्टपदी सामाप्त । Proofread by PSA Easwaran
% Text title            : yamunAShTapadI
% File name             : yamunAShTapadI.itx
% itxtitle              : yamunAShTapadI (viThThaleshvaravirachitA)
% engtitle              : yamunAShTapadI
% Category              : devii, nadI, puShTimArgIya, aShTaka, viThThaleshvara, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : viThThaleshvara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org