यमुना-गीतं

यमुना-गीतं

गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना, नील-तरङ्गा मनोहराङ्गी यमुना । नील-तरङ्गा यमुना, तरलापाङ्गा यमुना । गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना, नील-तरङ्गा मनोहराङ्गी यमुना ॥ (ध्रुवम्)॥ क्रीड़ा रचिता यस्याः कूले मञ्जु-कदम्ब-तले, कालिय-गञ्जन - जन-भयभञ्जन- हरिणा पुण्य-जले । कुत्र विद्यते रुचिर-पवित्रम्, रूपं तस्या माधव-मित्रम् । राधामाधव-मधुमय-लीला, विलसति भास्वर-गौर-सुनीला । विदग्ध-रङ्गा यमुना, व्रजान्तरङ्गा यमुना, गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना, नील-तरङ्गा मनोहराङ्गी यमुना ॥ १॥ भुवि कमनीयो गोप-कामिनी-मानस-हंसः कृष्णः, कंस-विनाशी वंशी-निस्वन-सरसो भाव-सतृष्णः । कुत्र राजते स घनश्यामः, तं हि साम्प्रतम् अन्विष्यामः । पुनर्भवेत् सा सुखदा रम्या यमुना, दूषण-मुक्ता पावन-तोया ह्यमुना । गोकुल-भरणी यमुना, सुन्दर-तरणी यमुना । गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना, नील-तरङ्गा मनोहराङ्गी यमुना ॥ २॥ भाति न यमुना कृष्ण-विहीना, कृष्ण-स्मरणे हृदि तल्लीना । कलिन्द-कन्यां स्वनाम-धन्यां प्रणमामः, स वन्दनीयो नन्द-नन्दनो जित-कामः । जितकामः, अभिरामः, यमुना-पुलिने गत-यामः । जितकामः, अभिरामः, वृन्दा-विपिने गत-यामः । पातक-शमनी यमुना, कल्मष-दहनी यमुना । गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना, नील-तरङ्गा मनोहराङ्गी यमुना । कृष्णं यमुनां नुमो वयम्, यमुनां कृष्णं नुमो वयम् । नुमो वयम्, नुमो वयम्, यमुनां कृष्णं नुमो वयम्, कृष्णं यमुनां नुमो वयम् । गङ्गा-सङ्गा सुमधुर-भङ्गी यमुना, नील-तरङ्गा मनोहराङ्गी यमुना । गङ्गा-सङ्गा यमुना, नील-तरङ्गा यमुना ॥ ३॥ -- गीति-रचना : डाॅ हरेकृष्ण- मेहेरः (Composed in self-innovated original lyrical metre, named as Yaamunam) Copyright Dr.Harekrishna Meher
% Text title            : Yamuna Gitam
% File name             : yamunAgItam.itx
% itxtitle              : yamunAgItam (harekRiShNameheravirachitam)
% engtitle              : yamunAgItam
% Category              : devii, sanskritgeet, nadI, hkmeher
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Indexextra            : (Text and translation, Collection, Video)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org