यमुनाञ्जलिः

यमुनाञ्जलिः

हिमधवलहिमाद्रेर्यद्यपि त्वं प्रसूता प्रथयसि यमुने त्वं कालिमानं जलौघैः । कथमिदमिति वेत्तुं न क्षमं तेन गत्वा त्वदुदययमुनोत्रिर्देवि नासेवि येन ॥ १॥ उपलविषममार्गेणोत्प्लुतैस्स्यन्दितं ते विहितहसितमुच्चैरुर्मिभिर्मर्मरैश्च । तटपथमधि पान्थीभूय पश्यन् जलौघं त्वदुदययमुनोत्रिं गन्तुमेकस्समर्थः ॥ २॥ तटभुवि महिषाणां तत्र तत्रासितानां ततिरपि तव दृश्या भ्रातृवाहान्वयानाम् । त्वयि बहुमतिभाजां स्वामिनो नस्स्वसेति तव च बहुमतानां भ्रातृवाहप्रजेति ॥ ३॥ असितमहिषवृन्दैराश्रितानूपदेशैः अनुदिनमवगाढैर्गाढमालोड्यमानः । यमभगिनि तृषार्तैरेष पीतावशेषो भजति सलिलपूरस्ते ध्रुवं कालिमानम् ॥ ४॥ त्वदुपरि पतितानां पर्वतेभ्यश्शिलानां तव शुभनवतोयैः धावितक्षालितानाम् । वपुषि धवलिमानं सूर्यजे लम्भितानां मलमुपहरतीव त्वज्जले कालिमानम् ॥ ५॥ हरिरपि तव कृष्णं वीक्ष्य तोयं त्वदद्भिः असितिमपरिपुष्टिं कृष्णवेषेऽभिलष्यन् । शिशुरपि मथुरायां गोकुलेऽभूत् कुमारः तटमधि तव वृन्दारण्य आसीत् किशोरः ॥ ६॥ श्रितजनमलजालक्षालनैकव्रता त्वं यमभगिनि मदीयं क्षालयित्वा मलौघम् । त्वयि निहितमतेम गोपवेषस्य विष्णोः चरणकमलसेवां शाश्वतीं प्रापयेथाः ॥ ७॥ अधिकरतिमवेक्ष्य त्वय्यतो नन्दसूनोः तमधिजिगमिषूणां त्वज्जले मज्जितानाम् । नयनयुगविमृष्टैः कज्जलैर्वल्लवीनां नियतमधिकमासीर्नीलनीरा पुरा त्वम् ॥ ८॥ उपजिगमिषवस्तं पर्वतं सर्वसेव्यं कथमपि यमुनोत्रेः केचनातीव धन्याः । प्रथमपदि हनूमच्छट्टिमागत्य दिग्भ्यः खरनरहयरूढा वा स्वपद्भ्यां प्रयान्ति ॥ ९॥ खरकिरणसुतायाः स्थानमुत्पत्तिपूतं खरवरमधिरूढाः प्रातरुत्थाय यान्ति । खररिपुपददासच्छट्टितः प्रस्थितास्ते खरकरकुलकेतुप्रेयसीच्छद्यतीताः ॥ १०॥ खरखुरततिघातः कर्कशेनाध्वनाऽदेः खरवरमधिरूढाः ये स्वसुस्तं यमस्य । खरजलयमुनोत्रं यान्ति ते नैव यान्ति खरवरमधिरूढास्तां दिशं भ्रातुरस्याः ॥ ११॥ प्रथममनिलसूनोश्छरिग्रे सुरर्षैः तदनु सरिति सेतुर्यत्र फूलच्छहिरिन्धे । अथ भृशरमणीयो जानकीच्छट्टिरेव विलसति यमुनोत्रेरध्वनिच्छट्टिपङ्क्तिः ॥ १२॥ प्रभवति यमुनोत्रिं प्राप्तुमेको मनुष्यः इतरनरधृतस्सन् पादयात्रास्वशक्तः । नरमृतनिजकायस्स्पष्टकौबेरभोगः स भवति यमुनायाः दर्शनात् पूर्वमेव ॥ १३॥ क्वचिदुपलपथेन प्रसवन्निर्झरीभिः क्वचन हिमवृताः क्वापि शैलैर्वनाढ्यैः । हरितहरिदुपान्तः प्रान्त एष प्रशान्तः हरति झटिति कान्तस्स्वान्तमागन्तुकानाम् ॥ १४॥ विलसति यमुनोत्री मन्दिरं प्रत्नमेकं जयति पवनपुत्रः पूज्यमानो यदन्तः । निजगुरुतनयायाः क्षेत्र उत्पत्तिपूते निजगुरुवरकुण्डं रक्षति प्रेक्षमाणः ॥ १५॥ अथ हिमगिरिकूटैरावृते शान्तकान्ते हिमचयधवलाग्रस्याद्रिश‍ृङ्गस्य पादे । शिशिरसलिलपूर्णः कुण्ड एको विशालः जगति विदितनामा भाति सप्तर्षिकुण्डः ॥ १६॥ हिमशिशिरिततोयोत्पत्य सप्तर्षिकुण्डात् प्रवहति यमुनोत्रेः पार्श्वतश्शीतधारा । क्वथितसलिलतप्यत्सूर्यकुण्डोपकण्ठे मिलति यमुनया सा तप्तकुण्डखविण्या ॥ १७॥ जयति यमभगिन्याः नेत्रमुत्क्षिप्ततप्त- पय इह यमुनोत्री पश्यदंहोऽविनाशि । दिनमणितनया साप्यालये पार्श्ववर्ति- न्यनुदिनमुपयातैर्वन्द्यते यात्रिवृन्दैः ॥ १८॥ अपि यदि निजनाम्ना वर्णतश्चापि कृष्णा त्वमिव बहुमताऽऽसीत् सा न कृष्णस्य पूर्वम् । अमजदभिमृतत्वं द्रौपदी साऽथ तप्त्वा तप इह यमुनोत्री द्रौपदीकुण्डपार्श्वे ॥ १९॥ प्रवहसि यमुनोत्रेस्सूर्यजे स्वच्छतोया जनपदमखिलं नः पावयन्ती तथान्ते । मिलसि सुरतटिन्या मेलनाद्यत्र जातः सुरनरमुनिसेव्यस्तीर्थराज प्रयागः ॥ २०॥ तटमधि मथुराग्रादेहलीति प्रसिद्धं वहसि नगरवृन्दं वारिणा त्वं पुनाना । हरिविहरणपूतं गोकुलं तच्च वृन्दा- वनमपि परिरभ्य त्वं स्वयं पूयमाना ॥ २१॥ अधिककृषिकृते ते बन्धनं कारयित्वा निखिलमपि च बन्धे त्वज्जलं पूरयित्वा । अपि तटगमधस्तादव्चलं वञ्चयित्वा चरति कथमधर्म त्वां जनश्शोषयित्वा ? ॥ २२॥ यमभगिनि तथाऽपि त्वं दयामय्यमीषु शिशुषु करुणयार्द्रा काऽपि माता यथा वा । कृषिफलमपि भूयः पेयतोयं तथोज वितरसि सकलं यत् जीवनं स्वं विसृज्य ॥ २३॥ मलसलिलममेध्यं त्वय्यहो पातयित्वा विदधति हि महान्तं भारतीयाः अधर्मम् । तदपि विषमाणा पूतिदुर्गन्धजातं वहसि करुणया नः पापिनः पावयन्ती ॥ २४॥ मिहिरदुहितृभूता सा कलिन्दात्मजाता हिमगिरिसमुदेता पोष्यपुत्री हिमाद्रेः । पितृपतिभगिनी श्रीकृष्णकेलीसखी हा ! त्यजति पतिमलवा देहमाश्रित्य गङ्गाम् ॥ २५॥ उपशमयितुकामैरुग्रसंसार-तापं उचितमुपनताभिः प्रोक्षणं यामुनाद्धिः । उतरवितनयायाः उक्तनुत्या अमुष्याः उरुफलमुपकार्याः प्रेक्षणं तैस्सकृद् वा ॥ २६॥ इति तरणिसुतायाः बालकृष्णप्रियायाः भवदहनशमन्याः भक्तिमुक्तिप्रदायाः । कविमणिरिह नाम्ना सुन्दरश्चैव राजा व्यतनुत यमुनायास्सुन्दरं स्तोत्रमेतत् ॥ २७॥ इति श्री एस्. सुन्दराजः विरचिता यमुनाञ्जलिः समाप्ता । Composed by Shri S. Sundaraja IAS, Nayapalli, Bhuvaneshwar Encoded and proofread by Hiranmay
% Text title            : Yamunanjalih
% File name             : yamunAnjaliH.itx
% itxtitle              : yamunAnjaliH
% engtitle              : yamunAnjaliH
% Category              : devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : S. Sundaraja, IAS Nayapalli, Bhuvaneshvaram
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Hiranmay
% Proofread by          : Hiranmay
% Description/comments  : Bharatodaya 95th Edition Vol 3 Edited By Hari Gopal Shastry
% Indexextra            : (Scan)
% Latest update         : December 11, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org