श्री श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामस्तोत्रम्

श्री श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामस्तोत्रम्

राकारादिरकारान्ताद्याक्षरघटितम् । राजराजेश्वरी राजरक्षकी राजनर्तकी । राजविद्या राजपूज्या राजकोशसमृद्धिदा ॥ १॥ राजहंसतिरस्कारिगमना राजलोचना । राज्ञां गुरुवराराध्या राजयुक्तनटाङ्गना ॥ २॥ राजगर्भा राजकन्दकदलीसक्तमानसा । राज्ञां कविकुलाख्याता राजरोगनिवारिणी ॥ ३॥ राजौषधिसुसम्पन्ना राजनीतिविशारदा । राज्ञां सभालङ्कृताङ्गी राजलक्षणसंयुता ॥ ४॥ राजद्बला राजवल्ली राजत्तिल्ववनाधिपा । राजसद्गुणनिर्दिष्टा राजमार्गरथोत्सवा ॥ ५॥ राजचक्राङ्कितकरा राजांशा राजशासना । राजत्कृपा राजलक्ष्मीः राजत्कञ्चुकधारिणी ॥ ६॥ राजाहङ्कारशमना राजकार्यधुरन्धरा । राजाज्ञा राजमातङ्गी राजयन्त्रकृतार्चना ॥ ७॥ राजक्रीडा राजवेश्मप्रवेशितनिजाश्रिता । राजमन्दिरवास्तव्या राजस्त्री राजजागरा ॥ ८॥ राजशापविनिर्मुक्ता राजश्री राजमन्त्रिणी । राजपुत्री राजमैत्री राजान्तःपुरवासिनी ॥ ९॥ राजपापविनिर्मुक्ता राजर्षिपरिसेविता । राजोत्तममृगारूढा राज्ञस्तेजःप्रदायिनी ॥ १०॥ राजार्चितपदाम्भोजा राजालङ्कारवेष्टिता । राजसूयसमाराध्या राजसाहस्रसेविता ॥ ११॥ राजसन्तापशमनी राजशब्दपरायणा । राजार्हमणिभूषाढ्या राजच्छृङ्गारनायिका ॥ १२॥ राजद्रुमूलसंराजद्विघ्नेशवरदायिनी । राजपर्वतकौमारी राजशौर्यप्रदायिनी ॥ १३॥ राजाभ्यन्तःसमाराध्या राजमौलिमनस्विनी । राजमाता राजमाषप्रियार्चितपदाम्बुजा ॥ १४॥ राजारिमर्दिनी राज्ञी राजत्कल्हारहस्तका । रामचन्द्रसमाराध्या रामा राजीवलोचना ॥ १५॥ रावणेशसमाराध्या राकाचन्द्रसमानना । रात्रिसूक्तजपप्रीता रागद्वेषविवर्जिता ॥ १६॥ रिङ्खन्नूपुरपादाब्जा रिट्यादिपरिसेविता । रिपुसङ्घकुलध्वान्ता रिगमस्वरभूषिता ॥ १७॥ रुक्मिणीशसहोद्भूता रुद्राणी रुरुभैरवी । रुग्घन्त्री रुद्रकोपाग्निशमनी रुद्रसंस्तुता ॥ १८॥ रुषानिवारिणी रूपलावण्याम्बुधिचन्द्रिका । रूप्यासनप्रिया रूढा रूप्यचन्द्रशिखामणिः ॥ १९॥ रेफवर्णगला रेवानदीतीरविहारिणी । रेणुका रेणुकाराध्या रेवोर्ध्वकृतचक्रिणी ॥ २०॥ रेणुकेयाख्यकल्पोक्तयजनप्रीतमानसा । रोमलम्बितविध्यण्डा रोमन्थमुनिसेविता ॥ २१॥ रोमावलिसुलावण्यमध्यभागसुशोभिता । रोचनागरुकस्तूरीचन्दनश्रीविलेपिता ॥ २२॥ रोहिणीशकृतोत्तंसा रोहिणीपितृवन्दिता । रोहिताश्वसुसम्भूता रौहिणेयानुजार्चिता ॥ २३॥ रौप्यसिंहासनारूढचाक्षुष्मन्मन्त्रविग्रहा । रौद्रमन्त्राभिषिक्ताङ्गी रौद्रमध्यसमीडिता ॥ २४॥ रौरवान्तकरी रौच्यपत्रपुष्पकृतार्चना । रङ्गलास्यकृतालोला रङ्गवल्ल्याद्यलङ्कृता ॥ २५॥ रञ्जकश्रीसभामध्यगायकान्तरवासिनी । ललिता लड्डुकप्रीतमानसस्कन्दजन्मभूः ॥ २६॥ लकारत्रययुक्तश्रीविद्यामन्त्रकदम्बका । लक्षणा लक्षणाराध्या लक्षबिल्वार्चनप्रिया ॥ २७॥ लज्जाशीला लक्षणज्ञा लकुचान्नकृतादरा । ललाटनयनार्धाङ्गी लवङ्गत्वक्सुगन्धवाक् ॥ २८॥ लाजहोमप्रिया लाक्षागृहे कौन्तेयसेविता । लाङ्गली लालना लाला लालिका लिङ्गपीठगा ॥ २९॥ लिपिव्यष्टिसमष्टिज्ञा लिपिन्यस्त त्रिणेत्रभृत् । लुङ्गाफलसमासक्ता लुलायासुरघातुकी ॥ ३०॥ लूतिकापतिसम्पूज्या लूताविस्फोटनाशिनी । लृलॄवर्णस्वरूपाढ्या लेखिनी लेखकप्रिया ॥ ३१॥ लेह्यचोष्यपेयखाद्यभक्ष्यभोज्यादिमप्रिया । लेपितश्रीचन्दनाङ्गी लैङ्गमार्गप्रपूजिजता ॥ ३२॥ लोलम्बिरत्नहाराङ्गी लोलाक्षी लोकवन्दिता । लोपामुद्रार्चितपदा लोपामुद्रापतीडिता ॥ ३३॥ लोभकामक्रोधमोहमदमात्सर्यवारिता । लोहजप्रतिमायन्त्रवासिनी लोकरञ्जिनी ॥ ३४॥ लोकवेद्या लोलडोलास्थितशम्भुविहारिणी । लोलजिह्वापरीताङ्गी लोकसंहारकारिणी ॥ ३५॥ लौकिकीज्याविदूरस्था लङ्केशानसुपूजिता । लम्पटा लम्बिमालाभिनन्दिता लवलीधरा ॥ ३६॥ वक्रतुण्डप्रिया वज्रा वधूटी वनवासिनी । वधूर्वचनसन्तुष्टा वत्सला वटुभैरवी ॥ ३७॥ वटमूलनिवासार्धा वरवीराङ्गनावृता । वनिता वर्धनी वर्ष्या वरालीरागलोलुपा ॥ ३८॥ वलयीकृतमाहेशकरसौवर्णकन्धरा । वराङ्गी वसुधा वप्रकेलिनी वणिजा(जां)वरा ॥ ३९॥ वपुरायितश्रीचक्रा वरदा वरवर्णिनी । वराहवदनाराध्या वर्णपञ्चदशात्मिका ॥ ४०॥ वसिष्ठार्च्या वल्कलान्तर्हितरम्यस्तनद्वयी । वशिनी वल्लकी वर्णा वर्षाकालप्रपूजिता ॥ ४१॥ वल्ली वसुदलप्रान्तवृत्तकट्याश्रितादरा । वर्गा वरवृषारूढा वषण्मन्त्रसुसंज्ञका ॥ ४२॥ वलयाकारवैडूर्यवरकङ्कणभूषणा । वज्राञ्चितशिरोभूषा वज्रमाङ्गल्यभूषिता ॥ ४३॥ वाग्वादिनी वामकेशी वाचस्पतिवरप्रदा । वादिनी वागधिष्ठात्री वारुणी वायुसेविता ॥ ४४॥ वात्स्यायनसुतन्त्रोक्ता वाणी वाक्यपदार्थजा । वाद्यघोषप्रिया वाद्यवृन्दारम्भनटोत्सुका ॥ ४५॥ वापीकूपसमीपस्था वार्ताली वामलोचना । वास्तोष्पतीड्या वामाङ्घ्रिधृतनूपुरशोभिता ॥ ४६॥ वामा वाराणसीक्षेत्रा वाडवेयवरप्रदा । वामाङ्गा वाञ्छितफलदात्री वाचालखण्डिता ॥ ४७॥ वाच्यवाचकवाक्यार्था वामना वाजिवाहना । वासुकीकण्ठभूषाढ्यवामदेवप्रियाङ्गना ॥ ४८॥ विजया विमला विश्वा विग्रहा विधृताङ्कुशा । विनोदवनवास्तव्या विभक्ताण्डा विधीडिता ॥ ४९॥ विक्रमा विषजन्तुघ्नी विश्वामित्रवरप्रदा । विश्वम्भरा विष्णुशक्तिर्विजिज्ञासाविचक्षणा ॥ ५०॥ विटङ्कत्यागराजेन्द्रपीठसंस्था विधीडिता । विदिता विश्वजननी विस्तारितचमूबला ॥ ५१॥ विद्याविनयसम्पन्ना विद्याद्वादशनायिका । विभाकरात्यर्बुदाभा विधात्री विन्ध्यवासिनी ॥ ५२॥ विरूपाक्षसखी विश्वनाथवामोरुसंस्थिता । विशल्या विशिखा विघ्ना विप्ररूपा विहारिणी ॥ ५३॥ विनायकगुहक्रीडा विशालाक्षी विरागिणी । विपुला विश्वरूपाख्या विषघ्नी विश्वभामिनी ॥ ५४॥ विशोका विरजा विप्रा विद्युल्लेखेव भासुरा । विपरीतरतिप्रीतपतिर्विजयसंयुता ॥ ५५॥ विरिञ्चिविष्णुवनिताधृतचामरसेविता । वीरपानप्रिया वीरा वीणापुस्तकधारिणी ॥ ५६॥ वीरमार्तण्डवरदा वीरबाहुप्रियङ्करी । वीराष्टाष्टकपरीता वीरशूरजनप्रिया ॥ ५७॥ वीजितश्रीचामरधृल्लक्ष्मीवाणीनिषेविता । वीरलक्ष्मीर्वीतिहोत्रनिटिला वीरभद्रका ॥ ५८॥ वृक्षराजसुमूलस्था वृषभध्वजलाञ्छना । वृषाकपायी वृत्तज्ञा वृद्धा वृत्तान्तनायिका ॥ ५९॥ वृवॄवर्णाङ्गविन्यासा वेणीकृतशिरोरुहा । वेदिका वेदविनुता वेतण्डकृतवाहना ॥ ६०॥ वेदमाता वेगहन्त्री वेतसीगृहमध्यगा । वेतालनटनप्रीता वेङ्कटाद्रिनिवासिनी ॥ ६१॥ वेणुवीणामृदङ्गादि वाद्यघोषविशारदा । वेषिणी वैनतेयानुकम्पिनी वैरिनाशिनी ॥ ६२॥ वैनायकी वैद्यमाता वैष्णवी वैणिकस्वना । वैजयन्तीष्टवरदा वैकुण्ठवरसोदरी ॥ ६३॥ वैशाखपूजिता वैश्या वैदेही वैद्यशासिनी । वैकुण्ठा वैजयन्तीड्या वैयाघ्रमुनिसेविता ॥ ६४॥ वैहायसीनटीरासा वौषट्श्रौषट्स्वरूपिणी । वन्दिता वङ्गदेशस्था वंशगानविनोदिनी ॥ ६५॥ वम्र्यादिरक्षिका वङ्क्रिर्वन्दारुजनवत्सला । वन्दिताखिललोकश्रीः वक्षःस्थलमनोहरा ॥ ६६॥ शर्वाणी शरभाकारा शप्तजन्मानुरागिणी । शक्वरी शमिताघौघा शक्ता शतकरार्चिता ॥ ६७॥ शची शरावती शक्रसेव्या शयितसुन्दरी । शरभृच्छबरी शक्तिमोहिनी शणपुष्पिका ॥ ६८॥ शकुन्ताक्षी शकाराख्या शतसाहस्रपुजिता । शब्दमाता शतावृत्तिपूजिता शत्रुनाशिनी ॥ ६९॥ शतानन्दा शतमुखी शमीबिल्वप्रिया शशी । शनकैः पदविन्यस्तप्रदक्षिणनतिप्रिया ॥ ७०॥ शातकुम्भाभिषिक्ताङ्गी शातकुम्भस्तनद्वयी । शातातपमुनीन्द्रेड्या शालवृक्षकृतालया ॥ ७१॥ शासका शाक्वरप्रीता शाला शाकम्भरीनुता । शार्ङ्गपाणिबला शास्तृजननी शारदाम्बिका ॥ ७२॥ शापमुक्तमनुप्रीता शाबरीवेषधारिणी । शाम्भवी शाश्वतैश्वर्या शासनाधीनवल्लभा ॥ ७३॥ शास्त्रतत्त्वार्थनिलया शालिवाहनवन्दिता । शार्दूलचर्मवास्तव्या शान्तिपौष्टिकनायिका ॥ ७४॥ शान्तिदा शालिदा शापमोचिनी शाडवप्रिया । शारिका शुकहस्तोर्ध्वा शाखानेकान्तरश्रुता ॥ ७५॥ शाकलादिमऋक्शाखामन्त्रकीर्तितवैभवा । शिवकामेश्वराङ्कस्था शिखण्डिमहिषी शिवा ॥ ७६॥ शिवारम्भा शिवाद्वैता शिवसायुज्यदायिनी । शिवसङ्कल्पमन्त्रेड्या शिवेन सह मोदिता ॥ ७७॥ शिरीषपुष्पसङ्काशा शितिकण्ठकुटुम्बिनी । शिवमार्गविदां श्रेष्ठा शिवकामेशसुन्दरी ॥ ७८॥ शिवनाट्यपरीताङ्गी शिवज्ञानप्रदायिनी । शिवनृत्तसदालोकमानसा शिवसाक्षिणी ॥ ७९॥ शिवकामाख्यकोष्ठस्था शिशुदा शिशुरक्षकी । शिवागमैकरसिका शिक्षितासुरकन्यका ॥ ८०॥ शिल्पिशालाकृतावासा शिखिवाहा शिलामयी । शिंशपावृक्षफलवद्भिन्नानेकारिमस्तका ॥ ८१॥ शिरःस्थितेन्दुचक्राङ्का शितिकुम्भसुमप्रिया । शिञ्जन्नूपुरभूषात्तकृतमन्मथभेरिका ॥ ८२॥ शिवेष्टा शिबिकारूढा शिवारावाभयङ्करी । शिरोर्ध्वनिलयासीना शिवशक्त्यैक्यरूपिणी ॥ ८३॥ शिवासनसमाविष्टा शिवार्च्या शिववल्लभा । शिवदर्शनसन्तुष्टा शिवमन्त्रजपप्रिया ॥ ८४॥ शिवदूती शिवानन्या शिवासनसमन्विता । शिष्याचरितशैलेशा शिवगानविगायिनी ॥ ८५॥ शिवशैलकृतावासा शिवाम्बा शिवकोमला । शिवगङ्गासरस्तीरप्रत्यङ्मन्दिरवासिनी ॥ ८६॥ शिवाक्षरारम्भपञ्चदशाक्षरमनुप्रिया । शिखादेवी शिवाभिन्ना शिवतत्त्वविमर्शिनी ॥ ८७॥ शिवालोकनसन्तुष्टा शिवार्धाङ्गसुकोमला । शिवरात्रिदिनाराध्या शिवस्य हृदयङ्गमा ॥ ८८॥ शिवरूपा शिवपरा शिववाक्यार्थबोधिनी । शिवार्चनरता शिल्पलक्षणा शिल्पिसेविता ॥ ८९॥ शिवागमरहस्योक्त्या शिवोहम्भावितान्तरा । शिम्बीजश्रवणानन्दा शिमन्तर्नाममन्त्रराट् ॥ ९०॥ शीकारा शीतला शीला शीतपङ्कजमध्यगा । शीतभीरुः शीघ्रगन्त्री शीर्षका शीकरप्रभा ॥ ९१॥ शीतचामीकराभासा शीर्षोद्धूपितकुन्तला । शीतगङ्गाजलस्नाता शुका(क्रा)राधितचक्रगा ॥ ९२॥ शुक्रपूज्या शुचिः शुभ्रा शुक्तिमुक्ता शुभप्रदा । शुच्यन्तरङ्गा शुद्धाङ्गी शुद्धा शुकी शुचिव्रता ॥ ९३॥ शुद्धान्ता शूलिनी शूर्पकर्णाम्बा शूरवन्दिता । शून्यवादिमुखस्तम्भा शूरपद्मारिजन्मभूः ॥ ९४॥ श‍ृङ्गाररससम्पूर्णा श‍ृङ्गिणी श‍ृङ्गघोषिणी । भृङ्गाभिषिक्तसुशिराः श‍ृङ्गी श‍ृङ्खलदोर्भटा ॥ ९५॥ शॄश्लृरूपा शेषतल्पभागिनी शेखरोडुपा । शोणशैलकृतावासा शोकमोहनिवारिणी ॥ ९६॥ शोधनी शोभना शोचिष्केशतेजःप्रदायिनी । शौरिपूज्या शौर्यवीर्या शौक्तिकेयसुमालिका ॥ ९७॥ श्रीश्च श्रीधनसम्पन्ना श्रीकण्ठस्वकुटुम्बिनी । श्रीमाता श्रीफली श्रीला श्रीवृक्षा श्रीपतीडिता ॥ ९८॥ श्रीसंज्ञायुतताम्बूला श्रीमती श्रीधराश्रया । श्रीबेरबद्धमालाढ्या श्रीफला श्रीशिवाङ्गना ॥ ९९॥ श्रुतिः श्रुतिपदन्यस्ता श्रुतिसंस्तुतवैभवा । श्रूयमाणचतुर्वेदा श्रेणिहंसनटाङ्घ्रिका ॥ १००॥ श्रेयसी श्रेष्ठिधनदा श्रोणानक्षत्रदेवता । श्रोणिपूज्या श्रोत्रकान्ता श्रोत्रे श्रीचक्रभूषिता ॥ १०१॥ श्रौषड्रूपा श्रौतस्मार्तविहिता श्रौतकामिनी । शम्बरारातिसम्पूज्या शङ्करी शम्भुमोहिनी ॥ १०२॥ षष्ठी षडाननप्रीता षट्कर्मनिरतस्तुता । षट्शास्त्रपारसन्दर्शा षष्ठस्वरविभूषिता ॥ १०३॥ षट्कालपूजानिरता षण्ढत्वपरिहारिणी । षड्रसप्रीतरसना षड्ग्रन्थिविनिभेदिनी ॥ १०४॥ षडभिज्ञमतध्वंसी षड्जसंवादिवाहिता । षट्त्रिंशत्तत्त्वसम्भूता षण्णवत्युपशोभिता ॥ १०५॥ षण्णवतितत्त्वनित्या षडङ्गश्रुतिपारदृक् । षाण्डदेहार्धभागस्था षाड्गुण्यपरिपूरिता ॥ १०६॥ षोडशाक्षरमन्त्रार्था षोडशस्वरमातृका । षोढाविभक्तषोढार्णा षोढान्यासपरायणा ॥ १०७॥ सकला सच्चिदानन्दा साध्वी सारस्वतप्रदा । सायुज्यपदवीदात्री तथा सिंहासनेश्वरी ॥ १०८॥ सिनीवाली सिन्धुसीमा सीता सीमन्तिनीसुखा । सुनन्दा सूक्ष्मदर्शाङ्गी सृणिपाशविधारिणी ॥ १०९॥ सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मिका । सेव्या सेवकसंरक्षा सैंहिकेयग्रहार्चिता ॥ ११०॥ सोऽहम्भावैकसुलभा सोमसूर्याग्निमण्डना । सौःकाररूपा सौभाग्यवर्धिनी संविदाकृतिः ॥ १११॥ संस्कृता संहिता सङ्घा सहस्रारनटाङ्गना । हकारद्वयसन्दिग्धमध्यकूटमनुप्रभा ॥ ११२॥ हयग्रीवमुखाराध्या हरिर्हरपतिव्रता । हादिविद्या हास्यभस्मीकृतत्रिपुरसुन्दरी ॥ ११३॥ हाटकश्रीसभानाथा हिङ्कारमन्त्रचिन्मयी । हिरण्मयपु(प)राकोशा हिमा हीरककङ्कणा ॥ ११४॥ ह्रीङ्कारत्रयसम्पूर्णा ह्लीङ्कारजपसौख्यदा । हुताशनमुखाराध्या हुङ्कारहतकिल्बिषा ॥ ११५॥ हूं पृच्छा(ष्टा)नेकविज्ञप्तिः हृदयाकारताण्डवा । हृद्ग्रन्थिभेदिका हृह्लृमन्त्रवर्णस्वरूपिणी ॥ ११६॥ हेमसभामध्यगता हेमा हैमवतीश्वरी । हैयङ्गवीनहृदया होरा हौङ्काररूपिणी ॥ ११७॥ हंसकान्ता हंसमन्त्रतत्त्वार्थादिमबोधिनी । हस्तपद्मालिङ्गिताम्रनाथाऽद्भुतशरीरिणी ॥ ११८॥ अनृतानृतसंवेद्या अपर्णा चार्भकाऽऽत्मजा । आदिभूसदनाकारजानुद्वयविराजिता ॥ ११९॥ आत्मविद्या चेक्षुचापविधात्रीन्दुकलाधरा । इन्द्राक्षीष्टार्थदा चेन्द्रा चेरम्मदसमप्रभा ॥ १२०॥ ईकारचतुरोपेता चेशताण्डवसाक्षिणी । उमोग्रभैरवाकारा ऊर्ध्वरेतोव्रताङ्गना ॥ १२१॥ ऋषिस्तुता ऋतुमती ऋजुमार्गप्रदर्शिनी । ॠजुवादनसन्तुष्टा लृलॄवर्णमनुस्वना ॥ १२२॥ एधमानप्रभा चैला चैकान्ता चैकपाटला । एत्यक्षरद्वितीयाङ्ककादिविद्यास्वरूपिणी ॥ १२३॥ ऐन्द्रा चैश्वर्यदा चौजा ओङ्कारार्थप्रदर्शिनी । औषधायित साहस्रनाममन्त्रकदम्बका ॥ १२४॥ अम्बा चाम्भोजनिलया चांशभूतान्यदेवता । अर्हणाऽऽहवनीयाग्निमध्यगाऽहमितीरिता ॥ १२५॥ कल्याणी कत्रयाकारा काञ्चीपुरनिवासिनी । कात्यायनी कामकला कालमेघाभमूर्धजा ॥ १२६॥ कान्ता काम्या कामजाता कामाक्षी किङ्किणीयुता । कीनाशनायिका कुब्जकन्यका कुङ्कुमाकृतिः ॥ १२७॥ कुल्लुकासेतुसंयुक्ता कुरङ्गनयना कुला । कूलङ्कषकृपासिन्धुः कूर्मपीठोपरिस्थिता ॥ १२८॥ कृशाङ्गी कृत्तिवसना क्लीङ्कारी क्लीम्मनूदिता । केसरा केलिकासारा केतकीपुष्पभासुरा ॥ १२९॥ कैलासवासा कैवल्यपदसञ्चारयोगिनी । कोशाम्बा कोपरहिता कोमला कौस्तुभान्विता ॥ १३०॥ कौशिकी कंसदृष्टाङ्गी कञ्चुकी कर्मसाक्षिणी । क्षमा क्षान्तिः क्षितीशार्च्या क्षीराब्धिकृतवासिनी ॥ १३१॥ क्षुरिकास्त्रा क्षेत्रसंस्था क्षौमाम्बरसुशुभ्रगा । खवासा खण्डिका खाङ्ककोटिकोटिसमप्रभा ॥ १३२॥ खिलर्क्सूक्तजपासक्ता खेटग्रहार्चितान्तरा । खण्डिता खण्डपरशुसमाश्लिष्टकलेवरा ॥ १३३॥ गव्य(वय) श‍ृङ्गाभिषिक्ताङ्गी गवाक्षी गव्यमज्जना । गणाधिपप्रसूर्गम्या गायत्री गानमालिका ॥ १३४॥ गार्हपत्याग्निसम्पूज्या गिरीशा गिरिजा च गीः । गीर्वाणीवीजनानन्दा गीतिशास्त्रानुबोधिनी ॥ १३५॥ गुग्गुलो(लू)पेतधूपाढ्या गुडान्नप्रीतमानसा । गूढकोशान्तराराध्या गूढशब्दविनोदिनी ॥ १३६॥ गृहस्थाश्रमसम्भाव्या गृहश्रेणीकृतोत्सवा । गृ ग्लृ शब्दसुविज्ञात्री गेयगानविगायिनी ॥ १३७॥ गैरिकाभरणप्रीता गोमाता गोपवन्दिता । गौरी गौरवत्रैपुण्ड्रा गङ्गा गन्धर्ववन्दिता ॥ १३८॥ गहना गह्वराकारदहरान्तःस्थिता घटा । घटिका घनसारादिनीराजनसमप्रभा ॥ १३९॥ घारिपूज्या घुसृणाभा घूर्णिताशेषसैनिका । घृघॄघ्लृ स्वरसम्पन्ना घोरसंसारनाशिनी ॥ १४०॥ घोषा घौषाक्तखड्गास्त्रा घण्टामण्डलमण्डिता । ङकारा चतुरा चक्री चामुण्डा चारुवीक्षणा ॥ १४१॥ चिन्तामणिमनुध्येया चित्रा चित्रार्चिता चितिः । चिदानन्दा चित्रिणी चिच्चिन्त्या चिदम्बरेश्वरी ॥ १४२॥ चीनपट्टांशुकालेपकटिदेशसमन्विता । चुलुकीकृतवाराशिमुनिसेवितपादुका ॥ १४३॥ चुम्बितस्कन्दविघ्नेशपरमेशप्रियंवदा । चूलिका चूर्णिका चूर्णकुन्तला चेटिकावृता ॥ १४४॥ चैत्री चैत्ररथारूढा चोलभूपालवन्दिता । चोरितानेकहृत्पद्मा चौक्षा चन्द्रकलाधरा ॥ १४५॥ चर्मकृष्णमृगाधिष्ठा छत्रचामरसेविता । छान्दोग्योपनिषद्गीता छादिताण्डस्वशाम्बरी ॥ १४६॥ छान्दसानां स्वयंव्यक्ता छायामार्ताण्डसेविता । छायापुत्रसमाराध्या छिन्नमस्ता वरप्रदा ॥ १४७॥ जयदा जगतीकन्दा जटाधरधृता जया । जाह्नवी जातवेदाख्या जापकेष्टहितप्रदा ॥ १४८॥ जालन्धरासनासीना जिगीषा जितसर्वभूः । जिष्णुर्जिह्वाग्रनिलया जीवनी जीवकेष्टदा ॥ १४९॥ जुगुप्साढ्या जूतिर्जू(जू)र्णा जृम्भकासुरसूदिनी । जैत्री जैवातृकोत्तंसा जोटिं(षं)गा जोषदायिनी ॥ १५०॥ झञ्झानिलमहावेगा झषा झर्झरघोषिणी । झिण्टीसुमपरप्रेम्णा( प्रीता) झिल्लिकाकेलिलालिता ॥ १५१॥ टङ्कहस्ता टङ्कितज्या टिट्टरीवाद्यसुप्रिया । टिट्टिभासनहृत्संस्था ठवर्गचतुरानना ॥ १५२॥ डमड्डमरुवाद्यूर्ध्वा णकाराक्षररूपिणी । तत्त्वज्ञा तरुणी सेव्या तप्तजाम्बूनदप्रभा ॥ १५३॥ तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचना । तार्तीयभूपुरात्मस्वपादुका तापसेडिता ॥ १५४॥ तिलकायितसर्वेशनिटिलेक्षणशोभना । तिथिस्तिल्लवनान्तःस्था तीक्ष्णा तीर्थान्तलिङ्गयुक् ॥ १५५॥ तुलसी तुरगारूढा तूलिनी तूर्यवादिनी । तृप्ता तृणीकृतारातिसेनासङ्घमहाभटा ॥ १५६॥ तेजिनीवनमायूरी तैलाद्यैरभिषेचिता । तोरणाङ्कितनक्षत्रा तोटकीवृत्तसन्नुता ॥ १५७॥ तौणीरपुष्पविशिखा तौर्यत्रिकसमन्विता । तन्त्रिणी तर्कशास्त्रज्ञा तर्कवार्ताविदूरगा ॥ १५८॥ तर्जन्यङ्गुष्ठसंलग्नमुद्राञ्चितकराब्जिका । थकारिणी थां थीं थों थैं कृतलास्यसमर्थका ॥ १५९॥ दशाश्वरथसंरूढा दक्षिणामूर्तिसंयुगा । दशबाहुप्रिया दह्रा दशाशाशासनेडिता ॥ १६०॥ दारका दारुकारण्यवासिनी दिग्विलासिनी । दीक्षिता दीक्षिताराध्या दीनसन्तापनाशिनी ॥ १६१॥ दीपाग्रमङ्गला दीप्ता दीव्यद्ब्रह्माण्डमेखला । दुरत्यया दुराराध्या दुर्गा दुःखनिवारिणी ॥ १६२॥ दूर्वासतापसाराध्या दूती दूर्वाप्रियप्रसूः । दृष्टान्तरहिता देवमाता दैत्यविभञ्जिनी ॥ १६३॥ दैविकागारयन्त्रस्था दोर्द्वन्द्वातीतमानसा । दौर्भाग्यनाशिनी दौती दौवारिकनिधिद्वयी ॥ १६४॥ दण्डिनीमन्त्रिणीमुख्या दहराकामध्यगा । दर्भारण्यकृतावासा दह्रविद्याविलासिनी ॥ १६५॥ धन्वन्तरीड्या धनदा धारासाहस्रसेचना । धेनुमुद्रा धेनुपूज्या धैर्या धौम्यनुतिप्रिया ॥ १६६॥ नमिता नगरावासा नटी नलिनपादुका । नकुली नाभिनालाग्रा नाभावष्टदलाब्जिनी ॥ १६७॥ नारिकेलामृतप्रीता नारीसम्मोहनाकृतिः । निगमाश्वरथारूढा नीललोहितनायिका ॥ १६८॥ नीलोत्पलप्रिया नीला नीलाम्बा नीपवाटिका । नुतकल्याणवरदा नूतना नृपपूजिता ॥ १६९॥ नृहरिस्तुतहृत्पूर्णा नृत्तेशी नृत्तसाक्षिणी । नैगमज्ञानसंसेव्या नैगमज्ञानदुर्लभा ॥ १७०॥ नौकारूढेश वामोरुवीक्षितस्थिरसुन्दरी । नन्दिविद्या नन्दिकेशविनुता नन्दनानना ॥ १७१॥ नन्दिनी नन्दजा नम्या नन्दिताशेषभूपुरा । नर्मदा परमाद्वैतभाविता परिपन्थिनी ॥ १७२॥ परा परीतदिव्यौघा परशम्भुपुरन्ध्रिका । पथ्या परब्रह्मपत्नी पतञ्जलिसुपूजिता ॥ १७३॥ पद्माक्षी पद्मिनी पद्मा परमा पद्मगन्धिनी । पयस्विनी परेशाना पद्मनाभसहोदरी ॥ १७४॥ परार्धा परमैश्वर्यकारणा परमेश्वरी । पातञ्जलाख्यकल्पोक्तशिवावरणसंयुता ॥ १७५॥ पाशकोदण्डसुमभृत् पारिपार्श्वकसन्नुता । पिञ्छा(ञ्जा)विलेपसुमुखा पितृतुल्या पिनाकिनी ॥ १७६॥ पीतचन्दनसौगन्धा पीताम्बरसहोद्भवा । पुण्डरीकपुरीमध्यवर्तिनी पुष्टिवर्धिनी ॥ १७७॥ पूरयन्ती पूर्यमाणा पूर्णाभा पूर्णिमान्तरा । पृच्छामात्रातिशुभदा पृथ्वीमण्डलशासिनी ॥ १७८॥ पृतना पेशला पेरुमण्डला पैत्ररक्षकी । पौषी पौण्ड्रेक्षुकोदण्डा पञ्चपञ्चाक्षरी मनुः ॥ १७९॥ पञ्चमीतिथिसम्भाव्या पञ्चकोशान्तरस्थिता । फणाधिपसमाराध्या फणामणिविभूषिता ॥ १८०॥ बकपुष्पकृतोत्तंसा बगला बलिनी बला । बालार्कमण्डलाभासा बाला बालविनोदिनी ॥ १८१॥ बिन्दुचक्रशिवाङ्कस्था बिल्वभूषितमूर्धजा । बीजापूरफलासक्ता बीभत्सावहदृक्त्रयी ॥ १८२॥ बुभुक्षावर्जिता बुद्धिसाक्षिणी बुधवर्षका । बृहती बृहदारण्यनुता बृहस्पतीडिता ॥ १८३॥ बेराख्या बैन्दवाकार वैरिञ्चसुषिरान्तरा । बोद्ध्री बोधायना बौद्धदर्शना बन्धमोचनी ॥ १८४॥ भट्टारिका भद्रकाली भारतीभा भिषग्वरा । भित्तिका भिन्नदैत्याङ्गा भिक्षाटनसहानुगा ॥ १८५॥ भीषणा भीतिरहिता भुवनत्रयशङ्करा । भूतघ्नी भूतदमनी भूतेशालिङ्गनोत्सुका ॥ १८६॥ भूतिभूषितसर्वाङ्गी भृग्वङ्गिरमुनिप्रिया । भृङ्गिनाट्यविनोदज्ञा भैरवप्रीतिदायिनी ॥ १८७॥ भोगिनी भोगशमनी भोगमोक्षप्रदायिनी । भौमपूज्या भण्डहन्त्री भग्नदक्षक्रतुप्रिया ॥ १८८॥ मकारपञ्चमी मह्या मदनी मकरध्वजा । मत्स्याक्षी मधुरावासा मन्वश्रहृदयाश्रया ॥ १८९॥ मार्ताण्डविनुता माणिभद्रेड्या माधवार्चिता । माया मारप्रिया मारसखीड्या माधुरीमनाः ॥ १९०॥ माहेश्वरी माहिषघ्नी मिथ्यावादप्रणाशिनी । मीनाक्षी मीनसंसृष्टा मीमांसाशास्त्रलोचना ॥ १९१॥ मुग्धाङ्गी मुनिवृन्दार्च्या मुक्तिदा मूलविग्रहा । मूषिकारूढजननी मूढभक्तिमदर्चिता ॥ १९२॥ मृत्युञ्जयसती मृग्या मृगालेपनलोलुपा । मेधाप्रदा मेखलाढ्या मेघवाहनसेविता ॥ १९३॥ मेनात्मजा मैथिलीशकृतार्चनपदाम्बुजा । मैत्री मैनाकभगिनी मोहजालप्रणाशिनी ॥ १९४॥ मोदप्रदा मौलिगेन्दुकलाधरकिरीटभाक् । मौहूर्तलग्नवरदा मञ्जीरा मञ्जुभाषिणी ॥ १९५॥ मर्मज्ञात्री महादेवी यमुना यज्ञसम्भवा । यातनारहिता याना यामिनीपूजकेष्टदा ॥ १९६॥ युक्ता यूपा यूथिकार्च्या योगा योगेशयोगदा । (यक्षराजसखान्तरा) रथिनी रजनी रत्नगर्भा रक्षितभूरुहा ॥ १९७॥ रमा रसक्रिया रश्मिमालासन्नुतवैभवा । रक्ता रसा रती रथ्या रणन्मञ्जीरनूपुरा ॥ १९८॥ रक्षा रविध्वजाराध्या रमणी रविलोचना । रसज्ञा रसिका रक्तदन्ता रक्षणलम्पटा ॥ १९९॥ रक्षोघ्नजपसन्तुष्टा रक्ताङ्गापाङ्गलोचना । रत्नद्वीपवनान्तःस्था रजनीशकलाधरा ॥ २००॥ रत्नप्राकारनिलया रणमध्या रमार्थदा । रजनीमुखसम्पूज्या रत्नसानुस्थिता रयिः ॥ २०१॥ ॥ इति श्रीयोगनायिका अथवा श्रीराजराजेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proofread by DPD, Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com, and PSA Easwaran
% Text title            : yoganAyikAsahasranAmastotram
% File name             : yoganAyikAsahasranAmastotram.itx
% itxtitle              : yoganAyikAsahasranAmastotram athavA rAjarAjeshvarIsahasranAmastotram
% engtitle              : yoganAyikAsahasranAmastotram
% Category              : devii, devI, sahasranAma, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help fro Alex
% Proofread by          : DPD, Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com, PSA Easwaran
% Description-comments  : rAkArAdirakArAntAdyAkSharaghaTitam
% Source                : mahAkAlasaMhitA, Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri
% Indexextra            : (Scan)
% Acknowledge-Permission: Mahaperiyaval Trust
% Latest update         : February 2, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org