% Text title : Shri Yogeshwari Kavacham % File name : yogeshvarIkavacham.itx % Category : devii, devI, kavacha % Location : doc\_devii % Description/comments : रुद्रयामले बहुरूपाष्टक प्रस्तावे ईश्वरपार्वती संवादे % Acknowledge-Permission: http://chitpavanfoundation.org/Chitpavans/ % Latest update : January 28, 2019, July 5, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Yogeshvari Kavacham ..}## \itxtitle{.. shrIyogeshvarIkavacham ..}##\endtitles ## श्रीगणेशाय नमः । श्रीयोगेश्वर्यै नमः । देव्युवाच \- भगवन्सर्वमाख्यातं मन्त्रयन्त्रादिकं त्वया । योगिन्याः कवचन्देव न कुत्रापि प्रकाशितम् ॥ 1॥ श्रोतुमिच्छाम्यहं देव कृपापात्रं तवास्म्यहम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥ 2॥ ईश्वर उवाच \- शृणुदेवि महाविद्यां सर्वदेवप्रपूजिताम् । यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥ 3॥ सृष्टिकर्ता भवेद्ब्रह्मा संहर्ताहं तथैवच । यस्याः स्मरणमात्रेण देवादेवत्वमाप्नुयुः ॥ 4॥ रहस्यं शृणुवक्ष्यामि योगेश्याः प्राणवल्लभे । त्रैलोक्यविजयं नाम कवचं मन्त्र विग्रहम् ॥ 5॥ अस्य श्रीयोगेश्वरीकवचस्य महादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगेश्वरी देवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । मम योगेश्वरीप्रसादसिद्ध्यर्थे जपे विनियोगः । अथन्यासः \- श्रीमहादेव ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीयोगेश्वरी देवतायै नमः हृदये । ऐं बीजाय नमः दक्षिणस्तने । ह्रीं शक्तये नमः वामस्तने । श्रीं कीलकाय नमः नाभौ ॥ ऐं अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । श्रीं मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः । ह्रीं कनिष्ठिकाभ्यां नमः । श्रीं करतलकरपृष्ठाभ्यां नमः ॥ ऐं हृदयाय नमः । ह्रीं शिररोस्वाहा । श्रीं शिखायै वषट् । ऐं कवचाय हुं । ह्रीं नेत्रत्रयाय वौषट् । श्रीं अस्त्रायफट् । भूर्भुवः स्वरोमिति दिग्बन्धः । अथ ध्यानम् \- खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा । आख्याता रक्तचामुण्डा देवी योगेश्वरी तथा ॥ इति ध्यात्वा पञ्चोपचारैः सम्पूज्य कवचं पठेत् । अथ कवचम् । शिरो मे शाङ्करी पातु मूर्ध्नि नारायणी तथा । ऐं बीजा भालदेशेतु ह्रीं बीजं दक्षनेत्रके ॥ 1॥ श्रीं बीजं वामनेत्रे च दक्षश्रोत्रे परास्मृता । वामश्रोत्रे नारसिंही नासामूलञ्च खड्गिनी ॥ 2॥ नासिकां मानिनी पातु मुखं मेऽवतु चाम्बिका । कपोलौ भूतसंहारी चुबुकं भ्रामरी तथा ॥ 3॥ कण्ठं मे चण्डिका पातु हृदयं विन्ध्यवासिनी । उदरे गिरिजा पातु नाभिं meva.atu भोगिनी ॥ 4॥ शुम्भिनी पृष्ठदेशे च स्कन्धयोः शूलधारिणी । हस्तयोर्योगिनी रक्षेत्कम्बुकण्ठ्यङ्गुलीस्तथा ॥ 5॥ कट्यां च सुन्दरी रक्षेद्गुह्यं गुह्येश्वरी तथा । कुब्जिका पातु मे मेढ्रं पातु देशेच शाम्भवी ॥ 6॥ भद्रकाली पातु चोर्वो जान्वोर्मेऽवतु कालिका । जङ्घे पातु महाभीमा गुल्फयोर्वतुशूलिनी ॥ 7॥ पादयोः श्रीधरी रक्षेत्सर्वाङ्गे योगिनी वतु । रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥ 8॥ चामुण्डा चैव वाराही कौमारी वैष्णवी तथा । माहेश्वरी च सर्वाद्या जयश्रीर्मङ्गला तथा ॥ 9॥ रक्षन्तु स्वायुधैर्दिक्षु मां विदिक्षु यथा तथा । इतीदं कवचं दिव्यं पठनात्सर्वसिद्धिदम् ॥ 10॥ स्मरणात्कवचस्यास्य जयः सर्वत्र जायते । राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥ 11॥ बन्धने च महादुःखे जपेच्छत्रुसमागमे । प्रयोगञ्चाभिचारं च यो नरः कर्तुमिच्छति ॥ 12॥ अयुताच्च भवेत्सिद्धिः पठनात्कवचस्य तु । सर्वत्र लभते कीर्तिः श्रीमान्भवति धार्मिकः ॥ 13॥ भूर्जपत्रे लिखित्वा तु कवचं यस्तु धारयेत् । मन्त्रसिद्धिमवाप्नोती योगेश्वर्याः प्रसादतः ॥ 14॥ पुत्रवान्धनवान्छ्रीमान्नानाविद्यानिधिर्भवेत् । ब्रह्मास्त्रादीनि शस्त्राणि नश्यन्ति पठनाच्च वै ॥ 15॥ इदं कवचमज्ञात्वा योगिनीं लभते न च । शतलक्षप्रजप्त्वापि तस्य विद्या न सिद्ध्यति ॥ 16॥ इति श्रीरुद्रयामले बहुरूपाष्टकप्रस्तावे ईश्वरपार्वतीसंवादे योगेश्वरीकवचं सम्पूर्णम् ॥ अथ मूल मन्त्रः \- OM ह्रीं नमो भगवति रक्तचामुण्डे योगेश्वरी\, योगिनीं ह्रीं स्वाहा इति मन्त्रः रक्तचामुण्डायै विघ्नहे भूत संहारिण्यैच धीमहि । तन्नो योगेश्वरी प्रचोदयात् ॥ गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देवी त्वप्रसादात्त्वयि स्थितिः ॥ लं\, हं\, यं\, रं\, वं । अथ महामन्त्रः\- OM अस्य श्रीयोगेश्वरी महामन्त्रस्य महादेवऋषिः अनुष्टुप् छन्दः । श्रीयोगेश्वरी देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् । मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । अथ न्यासः\- OM ह्रीं अङ्गुष्ठाभ्यां नमः । OM यं तर्जनीभ्यां नमः । OM यां मध्यमाभ्यां नमः । OM रुद्रद्रेवत्या अनामिकाभ्यां नमः । OM योगेश्वर्यै कनिष्ठिकाभ्यां नमः । OM स्वाहा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यसेत् । अथ ध्यानम् । OM देवीं भक्तजनप्रियां सुवदनां खड्गं च पाशं तथा स्वर्णालङ्कृतलाङ्गलं सुमुसलं हस्तैर्दधानां श्रियम् । विद्युत्कोटिरवीन्दुकान्तिधवलां दन्तासुरोन्मूलिनीं ब्रह्मेन्द्राद्यभिवन्दितां च वरदां योगेश्वरीं संभजे ॥ 1॥ लं पृथिव्यादि पञ्चमानसोपचारैः सम्पूज्य जपेत् । अथ मन्त्रः । OM ह्रीं यं यां रुद्रदेवतायै योगेश्वर्यै स्वाहा ॥ उत्तर न्यासं कृत्या गुह्यातिगुह्यगोप्त्रीत्वं गृहाणास्मत्कृतं जपम् । सिद्धिभर्वतु मे देवित्वत्प्रसादात्सुरेश्वरि ॥ इति ॥ श्रीयोगेश्वर्यै नमः । OM OM OM ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}