श्रीयोगेश्वरीसहस्रनामावलिः

श्रीयोगेश्वरीसहस्रनामावलिः

अस्य श्रीयोगेश्वरीसहस्रनामस्तोत्रमन्त्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीयोगश्वरी देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लीं कीलकम् । मम सकलकामनासिध्यर्थं अम्बापुरनिवासिनीप्रीत्यर्थं सहस्रनामस्तोत्रजपे पाठे च विनियोगः । अथ न्यासः । महादेवऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीयोगश्वरी देवतायै नमः हृदये । ह्रीं बीजाय नमः दक्षिणस्तने । श्रीं शक्तये नमः वामस्तने । क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः पादयोः ॥ ॐ ह्रीं अङ्गुष्ठाभ्यां नमः । ॐ यं तर्जनीभ्यां नमः । ॐ यां मध्यमाभ्यां नमः । ॐ रुद्रादये अनामिकाभ्यां नमः । ॐ योगेश्वर्यै कनिष्ठिकाभ्यां नमः । ॐ स्वाहा करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि षडङ्गन्यासः ॐ ह्रीं हृदयाय नमः । ॐ यं शिरसे स्वाहा । ॐ यां शिखायै वषट् । ॐ रुद्रादये कवचाय हुम् । ॐ योगेश्वर्यै नेत्रत्रयाय वौषट् । ॐ स्वाहा अस्त्राय फट् । ॐ भूर्भुवस्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । ॐ कालाभ्राम्यां कटाक्षैरलिकुलभयदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कपालं डमरुमपि करैरुद्वहन्तीं त्रिनेत्राम् । त्रिशिखमपि सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेदम्बाजयाख्यां त्रिदशपरिणतां सिद्धिकामो नरेन्द्रः ॥ १॥ त्रिदशपरिवृतां इति ध्यात्वा । लं पृथिव्यात्मकं गन्धं समर्पयामि । हं आकाशात्मकं पुष्पं समर्पयामि । यं वाय्वात्मकं धूपं समर्पयामि । रं आग्नेयात्मकं दीपं समर्पयामि । वं अमृतात्मकं नैवेद्यं समर्पयामि । सं सर्वात्मकं ताम्बूलं समर्पयामि । इति पञ्चोपचारैः सम्पूज्य ॐ ह्रीं यं यां रुद्रादये योगेश्वर्यै स्वाहा । अथ श्रीयोगेश्वरीसहस्रनामावलिः । ॐ योगिन्यै नमः । ॐ योगमायायै नमः । ॐ योगपीठस्थितिप्रियायै नमः । ॐ योगदीक्षायै नमः । ॐ योगरूपायै नमः । ॐ योगगम्यायै नमः । ॐ योगरतायै नमः । ॐ योगीहृदयवासिन्यै नमः । ॐ योगस्थितायै नमः । ॐ योगयुतायै नमः । १० ॐ सदा योगमार्गरतायै नमः । ॐ योगेश्वर्यै नमः । ॐ योगनिद्रायै नमः । ॐ योगदात्र्यै नमः । ॐ सरस्वत्यै नमः । ॐ तपोयुक्तायै नमः । ॐ तपःप्रीत्यै नमः । ॐ तपःसिद्धिप्रदायै नमः । परायै ॐ निशुम्भशुम्भसंहन्त्र्यै नमः । var संहर्त्र्यै ॐ रक्तबीजविनाशिन्यै नमः । २० ॐ मधुकैटभहन्त्र्यै नमः । ॐ महिषासुरघातिन्यै नमः । ॐ शारदेन्दुप्रतीकाशायै नमः । ॐ चन्द्रकोटिप्रकाशिन्यै नमः । ॐ महामायायै नमः । ॐ महाकाल्यै नमः । ॐ महामार्यै नमः । ॐ क्षुधायै नमः । ॐ तृषायै नमः । ॐ निद्रायै नमः । ३० ॐ तृष्णायै नमः । ॐ एकवीरायै नमः । ॐ कालरात्र्यै नमः । ॐ दुरत्ययायै नमः । ॐ महाविद्यायै नमः । ॐ महावाण्यै नमः । ॐ भारत्यै नमः । ॐ वाचे नमः । ॐ सरस्वत्यै नमः । ॐ आर्यायै नमः । ४० ॐ ब्राह्म्यै नमः । ॐ महाधेनवे नमः । ॐ वेदगर्भायै नमः । ॐ अधीश्वर्यै नमः । ॐ करालायै नमः । ॐ विकरालायै नमः । ॐ अतिकाल्यै नमः । ॐ दीपकायै नमः । ॐ एकलिङ्गायै नमः । ॐ डाकिन्यै नमः । ५० ॐ भैरव्यै नमः । ॐ महाभैरवकेन्द्राक्ष्यै नमः । ॐ असिताङ्ग्यै नमः । ॐ सुरेश्वर्यै नमः । ॐ शान्त्यै नमः । ॐ चन्द्रोपमाकर्षायै नमः । var माकर्षिण्यै ॐ कलाकान्त्यै नमः । ॐ कलानिधये नमः । ॐ सर्वसङ्क्षोभिणिशक्त्यै नमः । ॐ सर्वाह्लादकर्यै नमः । ६० ॐ प्रियायै नमः । ॐ सर्वाकर्षिणिकाशक्त्यै नमः । ॐ सर्वविद्राविण्यै नमः । ॐ सर्वसम्मोहिनिशक्त्यै नमः । ॐ सर्वस्तम्भनकारिण्यै नमः । ॐ सर्वजृम्भणिकाशक्त्यै नमः । ॐ सर्वत्र शङ्कर्यै नमः । ॐ महासौभाग्यगम्भीरायै नमः । ॐ पीनवृत्तघनस्तन्यै नमः । ॐ रत्नकोटिविनिक्षिप्तायै नमः । ७० var रत्नपीठविनिक्षिप्तायै ॐ साधकेप्सितभूषणायै नमः । ॐ नानाशस्त्रधरायै नमः । ॐ दिव्यायै नमः । ॐ वसत्यै नमः । ॐ हर्षिताननायै नमः । ॐ खड्गपात्रधरायै देव्यै नमः । ॐ दिव्यवस्त्रायै नमः । ॐ सर्वसिद्धिप्रदायै नमः । ॐ सर्वसम्पत्प्रदायै नमः । ॐ सर्वप्रियङ्कर्यै नमः । ८० ॐ सर्वमङ्गलकारिण्यै नमः । ॐ वैष्णव्यै नमः । ॐ शैव्यै नमः । ॐ महारौद्र्यै नमः । ॐ शिवायै नमः । ॐ क्षमायै नमः । ॐ कौमार्यै नमः । ॐ पार्वत्यै नमः । ॐ सर्वमङ्गलदायिन्यै नमः । ॐ ब्राह्म्यै नमः । ९० ॐ माहेश्वर्यै नमः । ॐ कौमार्यै नमः । ॐ वैष्णव्यै नमः । ॐ परायै नमः । ॐ वाराह्यै नमः । ॐ माहेन्द्र्यै नमः । ॐ चामुण्डायै नमः । ॐ सर्वदेवतायै नमः । ॐ अणिमायै नमः । ॐ महिमायै नमः । १०० ॐ लघिमायै नमः । ॐ सिद्ध्यै नमः । ॐ शिवरूपिकायै नमः । ॐ वशित्वसिद्ध्यै नमः । ॐ प्राकाम्यामुक्त्यै नमः । ॐ इच्छाष्टमिपरायै नमः । ॐ सर्वाकर्षणिकाशक्त्यै नमः । ॐ सर्वाह्लादकर्यै नमः । ॐ प्रियायै नमः । ॐ सर्वसम्मोहिनीशक्त्यै नमः । ११० ॐ सर्वस्तम्भनकारिण्यै नमः । ॐ सर्वजृम्भणिकाशक्त्यै नमः । ॐ सर्ववशङ्कर्यै नमः । ॐ सर्वार्थजनिकाशक्त्यै नमः । ॐ सर्वसम्पत्तिशङ्कर्यै नमः । ॐ सर्वार्थरञ्जिनीशक्त्यै नमः । ॐ सर्वोन्मोदनकारिण्यै नमः । ॐ सर्वार्थसाधिकाशक्त्यै नमः । var सर्वार्थसाधक्यै ॐ सर्वसम्पत्तिपूरिकायै नमः । var सर्वसम्पत्तिपूरक्यै ॐ सर्वमन्त्रमयीशक्त्यै नमः । १२० ॐ सर्वद्वन्द्वक्षयङ्कर्यै नमः । ॐ सर्वकामप्रदायै देव्यै नमः । ॐ सर्वदुःखप्रमोचन्यै नमः । ॐ सर्वमृत्युप्रशमन्यै नमः । ॐ सर्वविघ्ननिवारिण्यै नमः । ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ सर्वविघ्ननिवारिण्यै नमः । ॐ सर्वसौभाग्यदायिन्यै नमः । ॐ सर्वरक्षाकर्यै नमः । ॐ अक्षवर्णविराजितायै नमः । १३० ॐ जगद्धात्र्यै नमः । var जगतां धात्र्यै ॐ योगनिद्रास्वरूपिण्यै नमः । ॐ सर्वस्याद्यायै नमः । ॐ विशालाक्ष्यै नमः । ॐ नित्यबुद्धिस्वरूपिण्यै नमः । ॐ श्वेतपर्वतसङ्काशायै नमः । ॐ श्वेतवस्त्रायै नमः । ॐ महासत्यै नमः । ॐ नीलहस्तायै नमः । ॐ रक्तमध्यायै नमः । १४० ॐ सुश्वेतस्तनमण्डलायै नमः । ॐ रक्तपादायै नमः । ॐ नीलजङ्घायै नमः । ॐ सुचित्रजघनायै नमः । ॐ विभवे नमः । ॐ चित्रमाल्याम्बरधरायै नमः । ॐ चित्रगन्धानुलेपनायै नमः । ॐ जपाकुसुमवर्णाभायै नमः । ॐ रक्ताम्बरविभूषणायै नमः । ॐ रक्तायुधायै नमः । १५० ॐ रक्तनेत्रायै नमः । ॐ रक्तकुञ्चितमूर्धजायै नमः । ॐ सर्वस्याद्यायै नमः । ॐ महालक्ष्म्यै नमः । ॐ नित्यायै नमः । ॐ बुद्धिस्वरूपिण्यै नमः । ॐ चतूर्भुजायै नमः । ॐ रक्तदन्तायै नमः । ॐ जगद्व्याप्य व्यवस्थितायै नमः । ॐ नीलाञ्जनचयप्रख्यायै नमः । १६० ॐ महादंष्ट्रायै नमः । ॐ महाननायै नमः । ॐ विस्तीर्णलोचनायै देव्यै नमः । ॐ वृत्तपीनपयोधरायै नमः । ॐ एकवीरायै नमः । ॐ कालरात्र्यै नमः । ॐ कामदायै नमः । ॐ स्तुतायै नमः । ॐ भीमादेव्यै नमः । ॐ चैत्र्यै नमः । १७० ॐ सम्पूज्यायै नमः । ॐ पुत्रपौत्रप्रदायिन्यै नमः । var पुत्रप्रदायिन्यै ॐ सात्त्विकगुणायै नमः । ॐ विशिष्टसरस्वत्यै नमः । ॐ देवस्तुतायै नमः । ॐ गौर्यै नमः । ॐ स्वदेहात्तरुणीं सृजते नमः । ॐ ख्यातायै नमः । ॐ कौशिक्यै नमः । ॐ कृष्णायै नमः । १८० ॐ सत्यै नमः । ॐ हिमाचलकृतस्थानायै नमः । ॐ कालिकायै नमः । ॐ विश्रुतायै नमः । ॐ महासरस्वत्यै नमः । ॐ शुम्भासुरनिबर्हिण्यै नमः । ॐ श्वेतपर्वतसङ्काशायै नमः । ॐ श्वेतवस्त्रविभूषणायै नमः । ॐ नानारत्नसमाकीर्णायै नमः । ॐ वेदविद्याविनोदिन्यै नमः । १९० ॐ शस्त्रव्रातसमायुक्तायै नमः । ॐ भारत्यै नमः । ॐ सरस्वत्यै नमः । ॐ वागीश्वर्यै नमः । ॐ पीतवर्णायै नमः । ॐ कामदालयायै नमः । ॐ कृष्णवर्णायै नमः । ॐ महालम्बायै नमः । ॐ नीलोत्पलविलोचनायै नमः । ॐ गम्भीरनाभ्यै नमः । २०० ॐ त्रिवलीविभूषिततनूदर्यै नमः । ॐ सुकर्कशायै नमः । ॐ चन्द्रभासायै नमः । ॐ वृत्तपीनपयोधरायै नमः । ॐ चतुर्भुजायै नमः । ॐ विशालाक्ष्यै नमः । ॐ कामिन्यै नमः । ॐ पद्मलोचनायै नमः । ॐ शाकम्भर्यै नमः । ॐ शताक्ष्यै नमः । २१० ॐ वनशङ्कर्यै नमः । ॐ शुच्यै नमः । ॐ शाकम्भर्यै नमः । ॐ पूजनीयायै नमः । ॐ त्रिपुरविजयायै नमः । ॐ भीमायै नमः । ॐ तारायै नमः । ॐ त्रैलोक्यसुन्दर्यै नमः । ॐ शाम्भव्यै नमः । ॐ त्रिजगन्मात्रे नमः । २२० ॐ स्वरायै नमः । ॐ त्रिपुरसुन्दर्यै नमः । ॐ कामाक्ष्यै नमः । ॐ कमलाक्ष्यै नमः । ॐ धृत्यै नमः । ॐ त्रिपुरतापिन्यै नमः । ॐ जयायै नमः । ॐ जयन्त्यै नमः । ॐ शिवदायै नमः । ॐ जलेश्यै नमः । २३० ॐ चरणप्रियायै नमः । ॐ गजवक्त्रायै नमः । ॐ त्रिनेत्रायै नमः । ॐ शङ्खिन्यै नमः । ॐ अपराजितायै नमः । ॐ महिषघ्न्यै नमः । ॐ शुभानन्दायै नमः । ॐ स्वधायै नमः । ॐ स्वाहायै नमः । ॐ शुभाननायै नमः । २४० var शिवासनायै ॐ विद्युज्जिह्वायै नमः । ॐ त्रिवक्त्रायै नमः । ॐ चतुर्वक्त्रायै नमः । ॐ सदाशिवायै नमः । ॐ कोटराक्ष्यै नमः । ॐ शिखिरवायै नमः । ॐ त्रिपदायै नमः । ॐ सर्वमङ्गलायै नमः । ॐ मयूरवदनायै नमः । ॐ सिद्ध्यै नमः । २५० ॐ बुद्ध्यै नमः । ॐ काकरवायै नमः । ॐ सत्यै नमः । ॐ हुङ्कारायै नमः । ॐ तालकेश्यै नमः । ॐ सर्वतारायै नमः । ॐ सुन्दर्यै नमः । ॐ सर्पास्यायै नमः । ॐ महाजिह्वायै नमः । ॐ पाशपाण्यै नमः । २६० ॐ गरुत्मत्यै नमः । ॐ पद्मावत्यै नमः । ॐ सुकेश्यै नमः । ॐ पद्मकेश्यै नमः । ॐ क्षमावत्यै नमः । ॐ पद्मावत्यै नमः । ॐ सुरमुख्यै नमः । ॐ पद्मवक्त्रायै नमः । ॐ षडाननायै नमः । ॐ त्रिवर्गफलदायै नमः । २७० ॐ मायायै नमः । ॐ रक्षोघ्न्यै नमः । ॐ पद्मवासिन्यै नमः । ॐ प्रणवेश्यै नमः । ॐ महोल्काभायै नमः । ॐ विघ्नेश्यै नमः । ॐ स्तम्भिन्यै नमः । ॐ खलायै नमः । ॐ मातृकावर्णरूपायै नमः । ॐ अक्षरोच्चारिण्यै नमः । २८० ॐ गुहायै नमः । ॐ अजपायै नमः । ॐ मोहिन्यै नमः । ॐ श्यामायै नमः । ॐ जयरूपायै नमः । ॐ बलोत्कटायै नमः । ॐ वाराह्यै नमः । ॐ वैष्णव्यै नमः । ॐ जृम्भायै नमः । ॐ वात्याल्यै नमः । २९० var वार्ताल्यै ॐ दैत्यतापिन्यै नमः । ॐ क्षेमङ्कर्यै नमः । ॐ सिद्धिकर्यै नमः । ॐ बहुमायायै नमः । ॐ सुरेश्वर्यै नमः । ॐ छिन्नमूर्ध्ने नमः । ॐ छिन्नकेश्यै नमः । ॐ दानवेन्द्रक्षयङ्कर्यै नमः । ॐ शाकम्भर्यै नमः । ॐ मोक्षलक्ष्म्यै नमः । ३०० ॐ जृम्भिण्यै नमः । ॐ बगलामुख्यै नमः । ॐ अश्वारूढायै नमः । ॐ महाक्लिन्नायै नमः । ॐ नारसिंह्यै नमः । ॐ गजेश्वर्यै नमः । ॐ सिद्धेश्वर्यै नमः । ॐ विश्वदुर्गायै नमः । ॐ चामुण्डायै नमः । ॐ शववाहनायै नमः । ३१० ॐ ज्वालामुख्यै नमः । ॐ कराल्यै नमः । ॐ चिपिटायै नमः । var त्रिपीठायै ॐ खेचरेश्वर्यै नमः । ॐ शुम्भघ्न्यै नमः । ॐ दैत्यदर्पघ्न्यै नमः । ॐ विन्ध्याचलनिवासिन्यै नमः । ॐ योगिन्यै नमः । ॐ विशालाक्ष्यै नमः । ॐ त्रिपुरभैरव्यै नमः । ३२० ॐ मातङ्गिन्यै नमः । ॐ करालाक्ष्यै नमः । ॐ गजारूढायै नमः । ॐ महेश्वर्यै नमः । ॐ पार्वत्यै नमः । ॐ कमलायै नमः । ॐ लक्ष्म्यै नमः । ॐ श्वेताचलनिभायै नमः । ॐ उमायै नमः । ॐ कात्यायन्यै नमः । ३३० ॐ शङ्खरवायै नमः । ॐ घुर्घुरायै नमः । ॐ सिंहवाहिन्यै नमः । ॐ नारायण्यै नमः । ॐ ईश्वर्यै नमः । ॐ चण्ड्यै नमः । ॐ घण्टाल्यै नमः । ॐ देवसुन्दर्यै नमः । ॐ विरूपायै नमः । ॐ वामन्यै नमः । ३४० ॐ कुब्जायै नमः । ॐ कर्णकुब्जायै नमः । ॐ घनस्तन्यै नमः । ॐ नीलायै नमः । ॐ शाकम्भर्यै नमः । ॐ दुर्गायै नमः । ॐ सर्वदुर्गार्तिहारिण्यै नमः । ॐ दंष्ट्राङ्कितमुखायै नमः । ॐ भीमायै नमः । ॐ नीलपत्रशिरोधरायै नमः । ३५० ॐ महिषघ्न्यै नमः । ॐ महादेव्यै नमः । ॐ कुमार्यै नमः । ॐ सिंहवाहिन्यै नमः । ॐ दानवांस्तर्जयन्त्यै नमः । ॐ सर्वकामदुघायै नमः । ॐ शिवायै नमः । ॐ कन्यायै नमः । ॐ कुमारिकायै नमः । ॐ देवेश्यै नमः । ३६० ॐ त्रिपुरायै नमः । ॐ कल्याण्यै नमः । ॐ रोहिण्यै नमः । ॐ कालिकायै नमः । ॐ चण्डिकायै नमः । ॐ परायै नमः । ॐ शाम्भव्यै नमः । ॐ दुर्गायै नमः । ॐ सुभद्रायै नमः । ॐ यशस्विन्यै नमः । ३७० ॐ कालात्मिकायै नमः । ॐ कलातीतायै नमः । ॐ कारुण्यहृदयायै नमः । ॐ शिवायै नमः । ॐ कारुण्यजनन्यै नमः । ॐ नित्यायै नमः । ॐ कल्याण्यै नमः । ॐ करुणाकरायै नमः । ॐ कामाधारायै नमः । ॐ कामरूपायै नमः । ३८० ॐ कालचण्डस्वरूपिण्यै नमः । var कालदण्डस्वरूपिण्यै ॐ कामदायै नमः । ॐ करुणाधारायै नमः । ॐ कालिकायै नमः । ॐ कामदायै नमः । ॐ शुभायै नमः । ॐ चण्डवीरायै नमः । ॐ चण्डमायायै नमः । ॐ चण्डमुण्डविनाशिन्यै नमः । ॐ चण्डिकाशक्त्यै नमः । ३९० ॐ अत्युग्रायै नमः । ॐ चण्डिकायै नमः । ॐ चण्डविग्रहायै नमः । ॐ गजाननायै नमः । ॐ सिंहमुख्यै नमः । ॐ गृध्रास्यायै नमः । ॐ महेश्वर्यै नमः । ॐ उष्ट्रग्रीवायै नमः । ॐ हयग्रीवायै नमः । ॐ कालरात्र्यै नमः । ४०० ॐ निशाचर्यै नमः । ॐ कङ्काल्यै नमः । ॐ रौद्रचीत्कार्यै नमः । ॐ फेत्कार्यै नमः । ॐ भूतडामर्यै नमः । ॐ वाराह्यै नमः । ॐ शरभास्यायै नमः । ॐ शताक्ष्यै नमः । ॐ मांसभोजन्यै नमः । ॐ कङ्काल्यै नमः । ४१० ॐ शुक्लाङ्ग्यै नमः । ॐ कलहप्रियायै नमः । ॐ उलूकिकायै नमः । ॐ शिवारावायै नमः । ॐ धूम्राक्ष्यै नमः । ॐ चित्रनादिन्यै नमः । ॐ ऊर्ध्वकेश्यै नमः । ॐ भद्रकेश्यै नमः । ॐ शवहस्तायै नमः । ॐ मालिन्यै नमः । ४२० var आन्त्रमालिन्यै ॐ कपालहस्तायै नमः । ॐ रक्ताक्ष्यै नमः । ॐ श्येन्यै नमः । ॐ रुधिरपायिन्यै नमः । ॐ खड्गिन्यै नमः । ॐ दीर्घलम्बोष्ठ्यै नमः । ॐ पाशहस्तायै नमः । ॐ बलाकिन्यै नमः । ॐ काकतुण्डायै नमः । ॐ पात्रहस्तायै नमः । ४३० ॐ धूर्जट्यै नमः । ॐ विषभक्षिण्यै नमः । ॐ पशुघ्न्यै नमः । ॐ पापहन्त्र्यै नमः । ॐ मयूर्यै नमः । ॐ विकटाननायै नमः । ॐ भयविध्वंसिन्यै नमः । ॐ प्रेतास्यायै नमः । ॐ प्रेतवाहिन्यै नमः । ॐ कोटराक्ष्यै नमः । ४४० ॐ लसज्जिह्वायै नमः । ॐ अष्टवक्त्रायै नमः । ॐ सुरप्रियायै नमः । ॐ व्यात्तास्यायै नमः । ॐ धूमनिःश्वासायै नमः । ॐ त्रिपुरायै नमः । ॐ भुवनेश्वर्यै नमः । ॐ बृहत्तुण्डायै नमः । ॐ चण्डहस्तायै नमः । ॐ प्रचण्डायै नमः । ४५० ॐ चण्डविक्रमायै नमः । ॐ स्थूलकेश्यै नमः । ॐ बृहत्कुक्ष्यै नमः । ॐ यमदूत्यै नमः । ॐ करालिन्यै नमः । ॐ दशवक्त्रायै नमः । ॐ दशपदायै नमः । ॐ दशहस्तायै नमः । ॐ विलासिन्यै नमः । ॐ अनाद्यन्तस्वरूपायै नमः । ४६० ॐ क्रोधरूपायै नमः । ॐ मनोगत्यै नमः । ॐ मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसनात्मिकायै नमः । ॐ var मन आत्मिकायै, श्रुत्यात्मिकायै, ॐ स्मृत्यात्मिकायै, घ्राणात्मिकायै, चक्षुरात्मिकायै, ॐ त्वगात्मिकायै, रसनात्मिकायै ॐ योगिमानससंस्थायै नमः । ॐ योगसिद्धिप्रदायिकायै नमः । ॐ उग्राण्यै नमः । ॐ उग्ररूपायै नमः । ॐ उग्रतारास्वरूपिण्यै नमः । ॐ उग्ररूपधरायै नमः । ॐ उग्रेश्यै नमः । ४७० ॐ उग्रवासिन्यै नमः । ॐ भीमायै नमः । ॐ भीमकेश्यै नमः । ॐ भीममूर्त्यै नमः । ॐ भामिन्यै नमः । ॐ भीमायै नमः । ॐ अतिभीमरूपायै नमः । ॐ भीमरूपायै नमः । ॐ जगन्मय्यै नमः । ॐ खड्गिन्यै नमः । ४८० ॐ अभयहस्तायै नमः । ॐ घण्टाडमरुधारिण्यै नमः । ॐ पाशिन्यै नमः । ॐ नागहस्तायै नमः । ॐ अङ्कुशधारिण्यै नमः । ॐ यज्ञायै नमः । ॐ यज्ञमूर्त्यै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । ॐ यज्ञदीक्षाधरायै देव्यै नमः । ॐ यज्ञसिद्धिप्रदायिन्यै नमः । ४९० ॐ हिरण्यबाहुचरणायै नमः । ॐ शरणागतपालिन्यै नमः । ॐ अनाम्न्यै नमः । ॐ अनेकनाम्न्यै नमः । ॐ निर्गुणायै नमः । ॐ गुणात्मिकायै नमः । ॐ मनो जगत्प्रतिष्ठायै नमः । ॐ सर्वकल्याणमूर्तिन्यै नमः । ॐ ब्रह्मादिसुरवन्द्यायै नमः । ॐ गङ्गाधरजटास्थितायै नमः । ५०० var गङ्गाधरजजटाश्रितायै ॐ महामोहायै नमः । ॐ महादीप्त्यै नमः । ॐ सिद्धविद्यायोगिन्यै नमः । ॐ चण्डिकायै नमः । ॐ सिद्धायै नमः । ॐ सिद्धसाद्ध्यायै नमः । ॐ शिवप्रियायै नमः । ॐ सरय्वे नमः । ॐ गोमत्यै नमः । ॐ भीमायै नमः । ५१० ॐ गौतम्यै नमः । ॐ नर्मदायै नमः । ॐ मह्यै नमः । ॐ भागीरथ्यै नमः । ॐ कावेर्यै नमः । ॐ त्रिवेण्यै नमः । ॐ गण्डक्यै नमः । ॐ सरायै नमः । var शरायै ॐ सुषुप्त्यै नमः । ॐ जागृत्यै नमः । ५२० ॐ निद्रायै नमः । ॐ स्वप्नायै नमः । ॐ तुर्यायै नमः । ॐ चक्रिण्यै नमः । ॐ अहल्यायै नमः । ॐ अरुन्धत्यै नमः । ॐ तारायै नमः । ॐ मन्दोदर्यै नमः । ॐ देव्यै नमः । var दिव्यायै ॐ पद्मावत्यै नमः । ५३० ॐ त्रिपुरेशस्वरूपिण्यै नमः । ॐ एकवीरायै नमः । ॐ कनकाढ्यायै नमः । var कनकाङ्गायै ॐ देवतायै नमः । ॐ शूलिन्यै नमः । ॐ परिघास्त्रायै नमः । ॐ खड्गिन्यै नमः । ॐ आबाह्यदेवतायै नमः । ॐ कौबेर्यै नमः । ॐ धनदायै नमः । ५४० ॐ याम्यायै नमः । ॐ आग्नेय्यै नमः । ॐ वायुतन्वे नमः । ॐ निशायै नमः । ॐ ईशान्यै नमः । ॐ नैरृत्यै नमः । ॐ सौम्यायै नमः । ॐ माहेन्द्र्यै नमः । ॐ वारुणीसमायै नमः । var वारुण्यै ॐ सर्वर्षिपूजनीयाङ्घ्र्यै नमः । ५५० ॐ सर्वयन्त्राधिदेवतायै नमः । ॐ सप्तधातुमय्यै नमः । ॐ मूर्त्यै नमः । ॐ सप्तधात्वन्तराश्रयायै नमः । ॐ देहपुष्ट्यै नमः । ॐ मनस्तुष्ट्यै नमः । ॐ अन्नपुष्ट्यै नमः । ॐ बलोद्धतायै नमः । ॐ तपोनिष्ठायै नमः । ॐ तपोयुक्तायै नमः । ५६० ॐ तापसःसिद्धिदायिन्यै नमः । ॐ तपस्विन्यै नमः । ॐ तपःसिद्ध्यै नमः । ॐ तापस्यै नमः । ॐ तपःप्रियायै नमः । ॐ ओषध्यै नमः । ॐ वैद्यमात्रे नमः । ॐ द्रव्यशक्त्यै नमः । ॐ प्रभाविन्यै नमः । ॐ वेदविद्यायै नमः । ५७० ॐ वेद्यायै नमः । ॐ सुकुलायै नमः । ॐ कुलपूजितायै नमः । ॐ जालन्धरशिरच्छेत्र्यै नमः । ॐ महर्षिहितकारिण्यै नमः । ॐ योगनीत्यै नमः । ॐ महायोगायै नमः । ॐ कालरात्र्यै नमः । ॐ महारवायै नमः । ॐ अमोहायै नमः । ५८० ॐ प्रगल्भायै नमः । ॐ गायत्र्यै नमः । ॐ हरवल्लभायै नमः । ॐ विप्राख्यायै नमः । ॐ व्योमाकारायै नमः । ॐ मुनिविप्रप्रियायै नमः । ॐ सत्यै नमः । ॐ जगत्कर्त्र्यै नमः । var जगत्कीर्त्यै ॐ जगत्कार्यै नमः । ॐ जगच्छायायै नमः । ५९० var जगच्छ्वासायै ॐ जगन्निध्यै नमः । ॐ जगत्प्राणायै नमः । ॐ जगद्दंष्ट्रायै नमः । ॐ जगज्जिह्वायै नमः । ॐ जगद्रसायै नमः । ॐ जगच्चक्षुषे नमः । ॐ जगद्घ्राणायै नमः । ॐ जगच्छ्रोत्रायै नमः । ॐ जगन्मुखायै नमः । ॐ जगच्छत्रायै नमः । ६०० ॐ जगद्वक्त्रायै नमः । ॐ जगद्भर्त्र्यै नमः । ॐ जगत्पित्रे नमः । ॐ जगत्पत्न्यै नमः । ॐ जगन्मात्रे नमः । ॐ जगद्भ्रात्रे नमः । ॐ जगत्सुहृते नमः । ॐ जगद्धात्र्यै नमः । ॐ जगत्प्राणायै नमः । ॐ जगद्योन्यै नमः । ६१० ॐ जगन्मय्यै नमः । var जगन्मत्यै ॐ सर्वस्तम्भ्यै नमः । ॐ महामायायै नमः । ॐ जगद्दीक्षायै नमः । ॐ जयायै नमः । ॐ भक्तैकलभ्यायै नमः । ॐ द्विविधायै नमः । ॐ त्रिविधायै नमः । ॐ चतुर्विधायै नमः । ॐ इन्द्राक्ष्यै नमः । ६२० ॐ पञ्चभूतायै नमः । var पञ्चरूपायै ॐ सहस्ररूपधारिण्यै नमः । ॐ मूलादिवासिन्यै नमः । ॐ अम्बापुरनिवासिन्यै नमः । ॐ नवकुम्भायै नमः । ॐ नवरुच्यै नमः । ॐ कामज्वालायै नमः । ॐ नवाननायै नमः । ॐ गर्भज्वालायै नमः । ॐ बालायै नमः । ६३० ॐ चक्षुर्ज्वालायै नमः । ॐ नवाम्बरायै नमः । ॐ नवरूपायै नमः । ॐ नवकलायै नमः । ॐ नवनाड्यै नमः । ॐ नवाननायै नमः । ॐ नवक्रीडायै नमः । ॐ नवविधायै नमः । ॐ नवयोगिनिकायै नमः । ॐ वेदविद्यायै नमः । ६४० ॐ महाविद्यायै नमः । ॐ विद्यादात्र्यै नमः । var विद्याधात्र्यै ॐ विशारदायै नमः । ॐ कुमार्यै नमः । ॐ युवत्यै नमः । ॐ बालायै नमः । ॐ कुमारीव्रतचारिण्यै नमः । ॐ कुमारीभक्तसुखिन्यै नमः । ॐ कुमारीरूपधारिण्यै नमः । ॐ भवान्यै नमः । ६५० ॐ विष्णुजनन्यै नमः । ॐ ब्रह्मादिजनन्यै नमः । ॐ परायै नमः । ॐ गणेशजनन्यै नमः । ॐ शक्त्यै नमः । ॐ कुमारजनन्यै नमः । ॐ शुभायै नमः । ॐ भाग्याश्रयायै नमः । ॐ भगवत्यै नमः । ॐ भक्ताभीष्टप्रदायिन्यै नमः । ६६० ॐ भगात्मिकायै नमः । ॐ भगाधाररूपिण्यै नमः । ॐ भगमालिन्यै नमः । ॐ भगरोगहरायै नमः । ॐ भव्यायै नमः । ॐ सुश्रुवे नमः । ॐ परममङ्गलायै नमः । var सुभ्रुवे, पर्वतमङ्गलायै ॐ शर्वाण्यै नमः । ॐ चपलापाङ्ग्यै नमः । ॐ चारुचन्द्रकलाधरायै नमः । ६७० चारुचन्द्रकलापरायै ॐ विशालाक्ष्यै नमः । ॐ विश्वमात्रे नमः । ॐ विश्ववन्द्यायै नमः । ॐ विलासिन्यै नमः । ॐ शुभप्रदायै नमः । ॐ शुभावर्तायै नमः । ॐ वृत्तपीनपयोधरायै नमः । ॐ अम्बायै नमः । ॐ संसारमथिन्यै नमः । ॐ मृडान्यै नमः । ६८० ॐ सर्वमङ्गलायै नमः । ॐ विष्णुसंसेवितायै नमः । ॐ शुद्धायै नमः । ॐ ब्रह्मादिसुरसेवितायै नमः । ॐ परमानन्दशक्त्यै नमः । ॐ परमानन्दरूपिण्यै नमः । ॐ परमानन्दजनन्यै नमः । ॐ परमानन्ददायिन्यै नमः । ॐ परोपकारनिरतायै नमः । ॐ परमायै नमः । ६९० ॐ भक्तवत्सलायै नमः । ॐ आनन्दभैरव्यै नमः । ॐ बालाभैरव्यै नमः । var बालभैरव्यै ॐ बटुभैरव्यै नमः । ॐ श्मशानभैरव्यै नमः । ॐ कालीभैरव्यै नमः । var कालभैरव्यै ॐ पुरभैरव्यै नमः । var त्रिषुभैरव्यै ॐ पूर्णचन्द्राभवदनायै नमः । var पूर्णचन्द्रार्धवदनायै ॐ पूर्णचन्द्रनिभांशुकायै नमः । ॐ शुभलक्षणसम्पन्नायै नमः । ७०० ॐ शुभानन्तगुणार्णवायै नमः । ॐ शुभसौभाग्यनिलयायै नमः । ॐ शुभाचाररतायै नमः । ॐ प्रियायै नमः । ॐ सुखसम्भोगभवनायै नमः । ॐ सर्वसौख्यनिरूपिण्यै नमः । ॐ अवलम्बायै नमः । ॐ वाग्म्यै नमः । ॐ प्रवरायै नमः । ॐ वाग्विवादिन्यै नमः । ७१० ॐ घृणाधिपावृतायै नमः । ॐ कोपादुत्तीर्णकुटिलाननायै नमः । ॐ पापदायै नमः । ॐ पापनाशायै नमः । ॐ ब्रह्माग्नीशापमोचन्यै नमः । ॐ सर्वातीतायै नमः । ॐ उच्छिष्टचाण्डाल्यै नमः । ॐ परिघायुधायै नमः । ॐ ओङ्कार्यै नमः । ॐ वेदकार्यै नमः । ७२० var वेदकारिण्यै ॐ ह्रीङ्कार्यै नमः । ॐ सकलागमायै नमः । ॐ यङ्कारीचर्चितायै नमः । ॐ चर्चिचर्चितायै नमः । var चर्च्यै ॐ चक्ररूपिण्यै नमः । ॐ महाव्याधवनारोहायै नमः । ॐ धनुर्बाणधरायै नमः । ॐ धरायै नमः । ॐ लम्बिन्यै नमः । ॐ पिपासायै नमः । ७३० ॐ क्षुधायै नमः । ॐ सन्देशिकायै नमः । ॐ भुक्तिदायै नमः । ॐ मुक्तिदायै देव्यै नमः । ॐ सिद्धिदायै नमः । ॐ शुभदायिन्यै नमः । ॐ सिद्धिदायै नमः । ॐ बुद्धिदायै नमः । ॐ मात्रे नमः । ॐ वर्मिण्यै नमः । ७४० ॐ फलदायिन्यै नमः । ॐ चण्डिकायै नमः । ॐ चण्डमथन्यै नमः । ॐ चण्डदर्पनिवारिण्यै नमः । ॐ चण्डमार्तण्डनयनायै नमः । ॐ चन्द्राग्निनयनायै नमः । ॐ सत्यै नमः । ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ रक्तायै नमः । ॐ रक्तवस्त्रोत्तरीयकायै नमः । ७५० ॐ जपापावकसिन्दुरायै नमः । ॐ रक्तचन्दनधारिण्यै नमः । ॐ कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिन्यै नमः । ॐ विचित्ररत्नपृथिव्यै नमः । ॐ कल्मषघ्न्यै नमः । ॐ तलस्थितायै नमः । var तलास्थितायै ॐ भगात्मिकायै नमः । ॐ भगाधारायै नमः । ॐ रूपिण्यै नमः । ॐ भगमालिन्यै नमः । ७६० ॐ लिङ्गाभिधायिन्यै नमः । ॐ लिङ्गप्रियायै नमः । ॐ लिङ्गनिवासिन्यै नमः । ॐ भगलिङ्गस्वरूपायै नमः । ॐ भगलिङ्गसुखावहायै नमः । ॐ स्वयम्भूकुसुमप्रीतायै नमः । ॐ स्वयम्भूकुसुमार्चितायै नमः । ॐ स्वयम्भूकुसुमस्नातायै नमः । ॐ स्वयम्भूपुष्पतर्पितायै नमः । ॐ स्वयम्भूपुष्पतिलकायै नमः । ७७० ॐ स्वयम्भूपुष्पधारिण्यै नमः । ॐ पुण्डरीककरायै नमः । ॐ पुण्यायै नमः । ॐ पुण्यदायै नमः । var पुण्यदायिन्यै ॐ पुण्यरूपिण्यै नमः । ॐ पुण्यज्ञेयायै नमः । ॐ पुण्यवन्द्यायै नमः । ॐ पुण्यवेद्यायै नमः । ॐ पुरातन्यै नमः । ॐ अनवद्यायै नमः । ७८० ॐ वेदवेद्यायै नमः । ॐ वेदवेदान्तरूपिण्यै नमः । ॐ मायातीतायै नमः । ॐ सृष्टमायायै नमः । ॐ मायायै नमः । var मायाधर्मात्मवन्दितायै ॐ धर्मात्मवन्दितायै नमः । ॐ असृष्टायै नमः । ॐ सङ्गरहितायै नमः । ॐ सृष्टिहेतवे नमः । ॐ कपर्दिन्यै नमः । ७९० ॐ वृषारूढायै नमः । ॐ शूलहस्तायै नमः । ॐ स्थितिसंहारकारिण्यै नमः । ॐ मन्दस्थित्यै नमः । ॐ शुद्धरूपायै नमः । ॐ शुद्धचित्तमुनिस्तुतायै नमः । ॐ महाभाग्यवत्यै नमः । ॐ दक्षायै नमः । ॐ दक्षाध्वरविनाशिन्यै नमः । ॐ अपर्णायै नमः । ८०० ॐ अनन्यशरणायै नमः । ॐ भक्ताभीष्टफलप्रदायै नमः । ॐ नित्यसिन्दूरसर्वाङ्ग्यै नमः । ॐ सच्चिदानन्दलक्षणायै नमः । ॐ कमलायै नमः । var कर्मजायै ॐ केशिजायै नमः । var केलिकायै ॐ केश्यै नमः । ॐ कर्षायै नमः । ॐ कर्पूरकालिजायै नमः । var कर्बुरकालजायै ॐ गिरिजायै नमः । ८१० ॐ गर्वजायै नमः । ॐ गोत्रायै नमः । ॐ अकुलायै नमः । ॐ कुलजायै नमः । ॐ दिनजायै नमः । ॐ दिनमानायै नमः । var दिनमात्रे ॐ वेदजायै नमः । ॐ वेदसम्भृतायै नमः । ॐ क्रोधजायै नमः । ॐ कुटजाधारायै नमः । ८२० ॐ परमबलगर्वितायै नमः । ॐ सर्वलोकोत्तराभावायै नमः । ॐ सर्वकालोद्भवात्मिकायै नमः । ॐ कुण्डगोलोद्भवप्रीतायै नमः । var कुण्डकीलोद्भवप्रीतायै ॐ कुण्डगोलोद्भवात्मिकायै नमः । ॐ कुण्डपुष्पसदाप्रीत्यै नमः । var कुण्डप्रीत्यै ॐ पुष्पगोलसदारत्यै नमः । var रत्यै ॐ शुक्रमूर्त्यै नमः । ॐ शुक्रदेहायै नमः । ॐ शुक्रपुजितमूर्तिन्यै नमः । ८३० var शुक्रपुजकमूर्तिन्यै ॐ विदेहायै नमः । ॐ विमलायै नमः । ॐ क्रूरायै नमः । ॐ चोलायै नमः । ॐ कर्नाटक्यै नमः । ॐ त्रिमात्रे नमः । ॐ उत्कलायै नमः । ॐ मौण्ड्यै नमः । ॐ विरेखायै नमः । ॐ वीरवन्दितायै नमः । ८४० ॐ श्यामलायै नमः । ॐ गौरव्यै नमः । ॐ पीनायै नमः । ॐ मागधेश्वरवन्दितायै नमः । ॐ पार्वत्यै नमः । ॐ कर्मनाशायै नमः । ॐ कैलासवासिकायै नमः । ॐ शालग्रामशिलामालिने नमः । ॐ शार्दूलायै नमः । ॐ पिङ्गकेशिन्यै नमः । ८५० ॐ नारदायै नमः । ॐ शारदायै नमः । ॐ रेणुकायै नमः । ॐ गगनेश्वर्यै नमः । ॐ धेनुरूपायै नमः । ॐ रुक्मिण्यै नमः । ॐ गोपिकायै नमः । ॐ यमुनाश्रयायै नमः । ॐ सुकण्ठकोकिलायै नमः । ॐ मेनायै नमः । ८६० ॐ चिरानन्दायै नमः । ॐ शिवात्मिकायै नमः । ॐ कन्दर्पकोटिलावण्यायै नमः । ॐ सुन्दरायै नमः । ॐ सुन्दरस्तन्यै नमः । ॐ विश्वपक्षायै नमः । ॐ विश्वरक्षायै नमः । ॐ विश्वनाथप्रियायै नमः । ॐ सत्यै नमः । ॐ योगयुक्तायै नमः । ८७० ॐ योगाङ्गध्यानशालिन्यै नमः । ॐ योगपट्टधरायै नमः । ॐ मुक्तायै नमः । ॐ मुक्तानां परमागत्यै नमः । ॐ कुरुक्षेत्रायै नमः । ॐ अवन्यै नमः । ॐ काश्यै नमः । ॐ मथुरायै नमः । ॐ काञ्च्यै नमः । ॐ अवन्तिकायै नमः । ८८० ॐ अयोध्यायै नमः । ॐ द्वारकायै नमः । ॐ मायायै नमः । ॐ तीर्थायै नमः । ॐ तीर्थकर्यै नमः । var तीर्थकरीप्रियायै ॐ प्रियायै नमः । ॐ त्रिपुष्करायै नमः । ॐ अप्रमेयायै नमः । ॐ कोशस्थायै नमः । ॐ कोशवासिन्यै नमः । ८९० ॐ कुशावर्तायै नमः । ॐ कौशिक्यै नमः । ॐ कोशाम्बायै नमः । ॐ कोशवर्धिन्यै नमः । ॐ पद्मकोशायै नमः । ॐ कोशदाक्ष्यै नमः । ॐ कुसुम्भकुसुमप्रियायै नमः । ॐ तुलाकोट्यै नमः । ॐ काकुत्स्थायै नमः । ॐ स्थावरायै नमः । ९०० var वरायै ॐ वराश्रयायै नमः । var कुचवराश्रयायै ॐ पुत्रदायै नमः । ॐ पौत्रदायै नमः । ॐ पुत्र्यै नमः । var पौत्र्यै ॐ द्रव्यदायै नमः । var दिव्यदायै ॐ दिव्यभोगदायै नमः । ॐ आशापूर्णायै नमः । ॐ चिरञ्जीव्यै नमः । ॐ लङ्काभयविवर्धिन्यै नमः । ॐ स्रुक् स्रुवायै नमः । ९१० var स्रुचे ॐ सुग्रावणे नमः । ॐ सामिधेन्यै नमः । ॐ सुश्रद्धायै नमः । ॐ श्राद्धदेवतायै नमः । ॐ मात्रे नमः । ॐ मातामह्यै नमः । ॐ तृप्त्यै नमः । ॐ पितुर्मात्रे नमः । ॐ पितामह्यै नमः । ॐ स्नुषायै नमः । ९२० ॐ दौहित्रिण्यै नमः । ॐ पुत्र्यै नमः । ॐ लोकक्रीडाभिनन्दिन्यै नमः । ॐ पोषिण्यै नमः । ॐ शोषिण्यै नमः । ॐ शक्त्यै नमः । ॐ दीर्घकेश्यै नमः । ॐ सुलोमशायै नमः । ॐ सप्ताब्धिसंश्रयायै नमः । ॐ नित्यायै नमः । ९३० ॐ सप्तद्वीपाब्धिमेखलायै नमः । ॐ सूर्यदीप्त्यै नमः । ॐ वज्रशक्त्यै नमः । ॐ मदोन्मत्तायै नमः । var महोन्मत्तायै ॐ पिङ्गलायै नमः । ॐ सुचक्रायै नमः । ॐ चक्रमध्यस्थायै नमः । ॐ चक्रकोणनिवासिन्यै नमः । ॐ सर्वमन्त्रमय्यै नमः । ॐ विद्यायै नमः । ९४० ॐ सर्वमन्त्राक्षरायै नमः । ॐ वरायै नमः । ॐ सर्वज्ञदायै नमः । var सर्वप्रदायै ॐ विश्वमात्रे नमः । ॐ भक्तानुग्रहकारिण्यै नमः । ॐ विश्वप्रियायै नमः । ॐ प्राणशक्त्यै नमः । ॐ अनन्तगुणनामधिये नमः । ॐ पञ्चाशद्विष्णुशक्त्यै नमः । ॐ पञ्चाशन्मातृकामय्यै नमः । ९५० ॐ द्विपञ्चाशद्वपुश्रेण्यै नमः । ॐ त्रिषष्ट्यक्षरसंश्रयायै नमः । ॐ चतुःषष्टिमहासिद्धये योगिन्यै नमः । ॐ वृन्दवन्दिन्यै नमः । ॐ चतुःषड्वर्णनिर्णेय्यै नमः । ॐ चतुःषष्टिकलानिधये नमः । ॐ अष्टषष्टिमहातीर्थक्षेत्रभैरववासिन्यै नमः । ॐ चतुर्नवतिमन्त्रात्मने नमः । ॐ षण्णवत्यधिकाप्रियायै नमः । ॐ सहस्रपत्रनिलयायै नमः । ९६० ॐ सहस्रफणिभूषणायै नमः । ॐ सहस्रनामसंस्तोत्रायै नमः । ॐ सहस्राक्षबलापहायै नमः । ॐ प्रकाशाख्यायै नमः । ॐ विमर्शाख्यायै नमः । ॐ प्रकाशकविमर्शकायै नमः । ॐ निर्वाणचरणदेव्यै नमः । ॐ चतुश्चरणसंज्ञकायै नमः । ॐ चतुर्विज्ञानशक्त्याढ्यायै नमः । ॐ सुभगायै नमः । ९७० ॐ क्रियायुतायै नमः । ॐ स्मरेशायै नमः । ॐ शान्तिदायै नमः । ॐ इच्छायै नमः । ॐ इच्छाशक्तिसमान्वितायै नमः । ॐ निशाम्बरायै नमः । ॐ राजन्यपूजितायै नमः । ॐ निशाचर्यै नमः । ॐ सुन्दर्यै नमः । ॐ ऊर्ध्वकेश्यै नमः । ९८० ॐ कामदायै नमः । var कामनायै ॐ मुक्तकेशिकायै नमः । ॐ मानिन्यै नमः । ॐ वीराणां जयदायिन्यै नमः । ॐ यामल्यै नमः । ॐ नासाग्रबिन्दुमालिन्यै नमः । ॐ गङ्गायै नमः । var कङ्कायै ॐ करालाङ्ग्यै नमः । ॐ चन्द्रिकाचलसंश्रयायै नमः । var चन्द्रकलायै, संश्रयायै ॐ चक्रिण्यै नमः । ९९० ॐ शङ्खिन्यै नमः । ॐ रौद्रायै नमः । ॐ एकपादायै नमः । ॐ त्रिलोचनायै नमः । ॐ भीषण्यै नमः । ॐ भैरव्यै नमः । ॐ भीमायै नमः । ॐ चन्द्रहासायै नमः । ॐ मनोरमायै नमः । ॐ विश्वरूपायै नमः । १००० ॐ घोररूपप्रकाशिकायै नमः । ॐ कपालमालिकायुक्तायै नमः । ॐ मूलपीठस्थितायै नमः । ॐ रमायै नमः । ॐ विष्णुरूपायै नमः । ॐ सर्वदेवर्षिपूजितायै नमः । ॐ सर्वतीर्थपरायै देव्यै नमः । ॐ तीर्थदक्षिणतःस्थितायै नमः । १००८ इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्रे विष्णुशङ्करसंवादे श्रीयोगेश्वरीसहस्रनामावलिः सम्पूर्णा ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com For printing

॥ श्रीयोगेश्वरीसहस्रनामावलिः ॥

ॐ योगिन्यै नमः । योगमायायै । योगपीठस्थितिप्रियायै । योगदीक्षायै । योगरूपायै । योगगम्यायै । योगरतायै । योगीहृदयवासिन्यै । योगस्थितायै । योगयुतायै । सदा योगमार्गरतायै । योगेश्वर्यै । योगनिद्रायै । योगदात्र्यै । सरस्वत्यै । तपोयुक्तायै । तपःप्रीत्यै । तपःसिद्धिप्रदायै । परायै निशुम्भशुम्भसंहन्त्र्यै । (संहर्त्र्यै) रक्तबीजविनाशिन्यै नमः ॥ २०॥ ॐ मधुकैटभहन्त्र्यै नमः । महिषासुरघातिन्यै । शारदेन्दुप्रतीकाशायै । चन्द्रकोटिप्रकाशिन्यै । महामायायै । महाकाल्यै । महामार्यै । क्षुधायै । तृषायै । निद्रायै । तृष्णायै । एकवीरायै । कालरात्र्यै । दुरत्ययायै । महाविद्यायै । महावाण्यै । भारत्यै । वाचे । सरस्वत्यै । आर्यायै नमः ॥ ४०॥ ॐ ब्राह्म्यै नमः । महाधेनवे । वेदगर्भायै । अधीश्वर्यै । करालायै । विकरालायै । अतिकाल्यै । दीपकायै । एकलिङ्गायै । डाकिन्यै । भैरव्यै । महाभैरवकेन्द्राक्ष्यै । असिताङ्ग्यै । सुरेश्वर्यै । शान्त्यै । चन्द्रोपमाकर्षायै । कलाकान्त्यै । कलानिधये । सर्वसङ्क्षोभिणिशक्त्यै । सर्वाह्लादकर्यै नमः ॥ ६०॥ ॐ प्रियायै नमः । सर्वाकर्षिणिकाशक्त्यै । सर्वविद्राविण्यै । सर्वसम्मोहिनिशक्त्यै । सर्वस्तम्भनकारिण्यै । सर्वजृम्भणिकाशक्त्यै । सर्वत्रशङ्कर्यै । महासौभाग्यगम्भीरायै । पीनवृत्तघनस्तन्यै । रत्नकोटिविनिक्षिप्तायै (रत्नपीठविनिक्षिप्तायै) । साधकेप्सितभूषणायै । नानाशस्त्रधरायै । दिव्यायै । वसत्यै । हर्षिताननायै । खड्गपात्रधरादेव्यै । दिव्यवस्त्रायै । सर्वसिद्धिप्रदायै । सर्वसम्पत्प्रदायै । सर्वप्रियङ्कर्यै नमः ॥ ८०॥ ॐ सर्वमङ्गलकारिण्यै नमः । वैष्णव्यै । शैव्यै । महारौद्र्यै । शिवायै । क्षमायै । कौमार्यै । पार्वत्यै । सर्वमङ्गलदायिन्यै । ब्राह्म्यै । माहेश्वर्यै । कौमार्यै । वैष्णव्यै । परायै । वाराह्यै । माहेन्द्र्यै । चामुण्डायै । सर्वदेवतायै । अणिमायै । महिमायै नमः ॥ १००॥ ॐ लघिमायै नमः । सिद्ध्यै । शिवरूपिकायै । वशित्वसिद्ध्यै । प्राकाम्यामुक्त्यै । इच्छाष्टमिपरायै । सर्वाकर्षणिकाशक्त्यै । सर्वाह्लादकर्यै । प्रियायै । सर्वसम्मोहिनीशक्त्यै । सर्वस्तम्भनकारिण्यै । सर्वजृम्भणिकाशक्त्यै । सर्ववशङ्कर्यै । सर्वार्थजनिकाशक्त्यै । सर्वसम्पत्तिशङ्कर्यै । सर्वार्थरञ्जिनीशक्त्यै । सर्वोन्मोदनकारिण्यै । सर्वार्थसाधिकाशक्त्यै (सर्वार्थसाधक्यै) । सर्वसम्पत्तिपूरिकायै (सर्वसम्पत्तिपूरक्यै) । सर्वमन्त्रमयीशक्त्यै नमः ॥ १२०॥ ॐ सर्वद्वन्द्वक्षयङ्कर्यै नमः । सर्वकामप्रदायै देव्यै । सर्वदुःखप्रमोचन्यै । सर्वमृत्युप्रशमन्यै । सर्वविघ्ननिवारिण्यै । सर्वाङ्गसुन्दर्यै । सर्वविघ्ननिवारिण्यै । सर्वसौभाग्यदायिन्यै । सर्वरक्षाकर्यै । अक्षवर्णविराजितायै । जगद्धात्र्यै (जगतां धात्र्यै) । योगनिद्रास्वरूपिण्यै । सर्वस्याद्यायै । विशालाक्ष्यै । नित्यबुद्धिस्वरूपिण्यै । श्वेतपर्वतसङ्काशायै । श्वेतवस्त्रायै । महासत्यै । नीलहस्तायै । रक्तमध्यायै नमः ॥ १४०॥ ॐ सुश्वेतस्तनमण्डलायै नमः । रक्तपादायै । नीलजङ्घायै । सुचित्रजघनायै । विभवे । चित्रमाल्याम्बरधरायै । चित्रगन्धानुलेपनायै । जपाकुसुमवर्णाभायै । रक्ताम्बरविभूषणायै । रक्तायुधायै । रक्तनेत्रायै । रक्तकुञ्चितमूर्धजायै । सर्वस्याद्यायै । महालक्ष्म्यै । नित्यायै । बुद्धिस्वरूपिण्यै । चतूर्भुजायै । रक्तदन्तायै । जगद्व्याप्य व्यवस्थितायै । नीलाञ्जनचयप्रख्यायै नमः ॥ १६०॥ ॐ महादंष्ट्रायै नमः । महाननायै । विस्तीर्णलोचनायै देव्यै । वृत्तपीनपयोधरायै । एकवीरायै । कालरात्र्यै । कामदायै । स्तुतायै । भीमादेव्यै । चैत्र्यै । सम्पूज्यायै । पुत्रपौत्रप्रदायिन्यै । (पुत्रप्रदायिन्यै) सात्त्विकगुणायै । विशिष्टसरस्वत्यै । देवस्तुतायै । गौर्यै । स्वदेहात्तरुणीं सृजते । ख्यातायै । कौशिक्यै । कृष्णायै नमः ॥ १८०॥ ॐ सत्यै नमः । हिमाचलकृतस्थानायै । कालिकायै । विश्रुतायै । महासरस्वत्यै । शुम्भासुरनिबर्हिण्यै । श्वेतपर्वतसङ्काशायै । श्वेतवस्त्रविभूषणायै । नानारत्नसमाकीर्णायै । वेदविद्याविनोदिन्यै । शस्त्रव्रातसमायुक्तायै । भारत्यै । सरस्वत्यै । वागीश्वर्यै । पीतवर्णायै । कामदालयायै । कृष्णवर्णायै । महालम्बायै । नीलोत्पलविलोचनायै । गम्भीरनाभ्यै नमः ॥ २००॥ ॐ त्रिवलीविभूषिततनूदर्यै नमः । सुकर्कशायै । चन्द्रभासायै । वृत्तपीनपयोधरायै । चतुर्भुजायै । विशालाक्ष्यै । कामिन्यै । पद्मलोचनायै । शाकम्भर्यै । शताक्ष्यै । वनशङ्कर्यै । शुच्यै । शाकम्भर्यै । पूजनीयायै । त्रिपुरविजयायै । भीमायै । तारायै । त्रैलोक्यसुन्दर्यै । शाम्भव्यै । त्रिजगन्मात्रे नमः ॥ २२०॥ ॐ स्वरायै नमः । त्रिपुरसुन्दर्यै । कामाक्ष्यै । कमलाक्ष्यै । धृत्यै । त्रिपुरतापिन्यै । जयायै । जयन्त्यै । शिवदायै । जलेश्यै । चरणप्रियायै । गजवक्त्रायै । त्रिनेत्रायै । शङ्खिन्यै । अपराजितायै । महिषघ्न्यै । शुभानन्दायै । स्वधायै । स्वाहायै । शुभाननायैनमः (शिवासनायै) ॥ २४०॥ ॐ विद्युज्जिह्वायै नमः । त्रिवक्त्रायै । चतुर्वक्त्रायै । सदाशिवायै । कोटराक्ष्यै । शिखिरवायै । त्रिपदायै । सर्वमङ्गलायै । मयूरवदनायै । सिद्ध्यै । बुद्ध्यै । काकरवायै । सत्यै । हुङ्कारायै । तालकेश्यै । सर्वतारायै । सुन्दर्यै । सर्पास्यायै । महाजिह्वायै । पाशपाण्यै नमः ॥ २६०॥ ॐ गरुत्मत्यै नमः । पद्मावत्यै । सुकेश्यै । पद्मकेश्यै । क्षमावत्यै । पद्मावत्यै । सुरमुख्यै । पद्मवक्त्रायै । षडाननायै । त्रिवर्गफलदायै । मायायै । रक्षोघ्न्यै । पद्मवासिन्यै । प्रणवेश्यै । महोल्काभायै । विघ्नेश्यै । स्तम्भिन्यै । खलायै । मातृकावर्णरूपायै । अक्षरोच्चारिण्यै नमः ॥ २८०॥ ॐ गुहायै नमः । अजपायै । मोहिन्यै । श्यामायै । जयरूपायै । बलोत्कटायै । वाराह्यै । वैष्णव्यै । जृम्भायै । वात्याल्यै (वार्ताल्यै) । दैत्यतापिन्यै । क्षेमङ्कर्यै । सिद्धिकर्यै । बहुमायायै । सुरेश्वर्यै । छिन्नमूर्ध्ने । छिन्नकेश्यै । दानवेन्द्रक्षयङ्कर्यै । शाकम्भर्यै । मोक्षलक्ष्म्यै नमः ॥ ३००॥ ॐ जृम्भिण्यै नमः । बगलामुख्यै । अश्वारूढायै । महाक्लिन्नायै । नारसिंह्यै । गजेश्वर्यै । सिद्धेश्वर्यै । विश्वदुर्गायै । चामुण्डायै । शववाहनायै । ज्वालामुख्यै । कराल्यै । चिपिटायै (त्रिपीठायै) । खेचरेश्वर्यै । शुम्भघ्न्यै । दैत्यदर्पघ्न्यै । विन्ध्याचलनिवासिन्यै । योगिन्यै । विशालाक्ष्यै । त्रिपुरभैरव्यै नमः ॥ ३२०॥ ॐ मातङ्गिन्यै नमः । करालाक्ष्यै । गजारूढायै । महेश्वर्यै । पार्वत्यै । कमलायै । लक्ष्म्यै । श्वेताचलनिभायै । उमायै । कात्यायन्यै । शङ्खरवायै । घुर्घुरायै । सिंहवाहिन्यै । नारायण्यै । ईश्वर्यै । चण्ड्यै । घण्टाल्यै । देवसुन्दर्यै । विरूपायै । वामन्यै नमः ॥ ३४०॥ ॐ कुब्जायै नमः । कर्णकुब्जायै । घनस्तन्यै । नीलायै । शाकम्भर्यै । दुर्गायै । सर्वदुर्गार्तिहारिण्यै । दंष्ट्राङ्कितमुखायै । भीमायै । नीलपत्रशिरोधरायै । महिषघ्न्यै । महादेव्यै । कुमार्यै । सिंहवाहिन्यै । दानवांस्तर्जयन्त्यै । सर्वकामदुघायै । शिवायै । कन्यायै । कुमारिकायै । देवेश्यै नमः ॥ ३६०॥ ॐ त्रिपुरायै नमः । कल्याण्यै । रोहिण्यै । कालिकायै । चण्डिकायै । परायै । शाम्भव्यै । दुर्गायै । सुभद्रायै । यशस्विन्यै । कालात्मिकायै । कलातीतायै । कारुण्यहृदयायै । शिवायै । कारुण्यजनन्यै । नित्यायै । कल्याण्यै । करुणाकरायै । कामाधारायै । कामरूपायै नमः ॥ ३८०॥ ॐ कालचण्डस्वरूपिण्यै नमः (कालदण्डस्वरूपिण्यै) । कामदायै । करुणाधारायै । कालिकायै । कामदायै । शुभायै । चण्डवीरायै । चण्डमायायै । चण्डमुण्डविनाशिन्यै । चण्डिकाशक्त्यै । अत्युग्रायै । चण्डिकायै । चण्डविग्रहायै । गजाननायै । सिंहमुख्यै । गृध्रास्यायै । महेश्वर्यै । उष्ट्रग्रीवायै । हयग्रीवायै । कालरात्र्यै नमः ॥ ४००॥ ॐ निशाचर्यै नमः । कङ्काल्यै । रौद्रचीत्कार्यै । फेत्कार्यै । भूतडामर्यै । वाराह्यै । शरभास्यायै । शताक्ष्यै । मांसभोजन्यै । कङ्काल्यै । शुक्लाङ्ग्यै । कलहप्रियायै । उलूकिकायै । शिवारावायै । धूम्राक्ष्यै । चित्रनादिन्यै । ऊर्ध्वकेश्यै । भद्रकेश्यै । शवहस्तायै । मालिन्यै नमः ॥ ४२० (आन्त्रमालिन्यै)॥ ॐ कपालहस्तायै नमः । रक्ताक्ष्यै । श्येन्यै । रुधिरपायिन्यै । खड्गिन्यै । दीर्घलम्बोष्ठ्यै । पाशहस्तायै । बलाकिन्यै । काकतुण्डायै । पात्रहस्तायै । धूर्जट्यै । विषभक्षिण्यै । पशुघ्न्यै । पापहन्त्र्यै । मयूर्यै । विकटाननायै । भयविध्वंसिन्यै । प्रेतास्यायै । प्रेतवाहिन्यै । कोटराक्ष्यै नमः ॥ ४४०॥ ॐ लसज्जिह्वायै नमः । अष्टवक्त्रायै । सुरप्रियायै । व्यात्तास्यायै । धूमनिःश्वासायै । त्रिपुरायै । भुवनेश्वर्यै । बृहत्तुण्डायै । चण्डहस्तायै । प्रचण्डायै । चण्डविक्रमायै । स्थूलकेश्यै । बृहत्कुक्ष्यै । यमदूत्यै । करालिन्यै । दशवक्त्रायै । दशपदायै । दशहस्तायै । विलासिन्यै । अनाद्यन्तस्वरूपायै नमः ॥ ४६०॥ ॐ क्रोधरूपायै नमः । मनोगत्यै । मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसनात्मिकायै । (मन आत्मिकायै, श्रुत्यात्मिकायै,) स्मृत्यात्मिकायै, घ्राणात्मिकायै, चक्षुरात्मिकायै, त्वगात्मिकायै, रसनात्मिकायै योगिमानससंस्थायै । योगसिद्धिप्रदायिकायै । उग्राण्यै । उग्ररूपायै । उग्रतारास्वरूपिण्यै । उग्ररूपधरायै । उग्रेश्यै । उग्रवासिन्यै । भीमायै । भीमकेश्यै । भीममूर्त्यै । भामिन्यै । भीमायै । अतिभीमरूपायै । भीमरूपायै । जगन्मय्यै । खड्गिन्यै नमः ॥ ४८०॥ ॐ अभयहस्तायै नमः । घण्टाडमरुधारिण्यै । पाशिन्यै । नागहस्तायै । अङ्कुशधारिण्यै । यज्ञायै । यज्ञमूर्त्यै । दक्षयज्ञविनाशिन्यै । यज्ञदीक्षाधरायै देव्यै । यज्ञसिद्धिप्रदायिन्यै । हिरण्यबाहुचरणायै । शरणागतपालिन्यै । अनाम्न्यै । अनेकनाम्न्यै । निर्गुणायै । गुणात्मिकायै । मनो जगत्प्रतिष्ठायै । सर्वकल्याणमूर्तिन्यै । ब्रह्मादिसुरवन्द्यायै । गङ्गाधरजटास्थितायै नमः ॥ ५०० (गङ्गाधरजजटाश्रितायै)॥ ॐ महामोहायै नमः । महादीप्त्यै । सिद्धविद्यायोगिन्यै । चण्डिकायै । सिद्धायै । सिद्धसाद्ध्यायै । शिवप्रियायै । सरय्वे । गोमत्यै । भीमायै । गौतम्यै । नर्मदायै । मह्यै । भागीरथ्यै । कावेर्यै । त्रिवेण्यै । गण्डक्यै । सरायै (शरायै) । सुषुप्त्यै । जागृत्यै नमः ॥ ५२०॥ ॐ निद्रायै नमः । स्वप्नायै । तुर्यायै । चक्रिण्यै । अहल्यायै । अरुन्धत्यै । तारायै । मन्दोदर्यै । देव्यै (दिव्यायै) । पद्मावत्यै । त्रिपुरेशस्वरूपिण्यै । एकवीरायै । कनकाढ्यायै (कनकाङ्गायै) । देवतायै । शूलिन्यै । परिघास्त्रायै । खड्गिन्यै । आबाह्यदेवतायै । कौबेर्यै । धनदायै नमः ॥ ५४०॥ ॐ याम्यायै नमः । आग्नेय्यै । वायुतन्वे । निशायै । ईशान्यै । नैरृत्यै । सौम्यायै । माहेन्द्र्यै । वारुणीसमायै (वारुण्यै) । सर्वर्षिपूजनीयाङ्घ्र्यै । सर्वयन्त्राधिदेवतायै । सप्तधातुमय्यै । मूर्त्यै । सप्तधात्वन्तराश्रयायै । देहपुष्ट्यै । मनस्तुष्ट्यै । अन्नपुष्ट्यै । बलोद्धतायै । तपोनिष्ठायै । तपोयुक्तायै नमः ॥ ५६०॥ ॐ तापसःसिद्धिदायिन्यै नमः । तपस्विन्यै । तपःसिद्ध्यै । तापस्यै । तपःप्रियायै । ओषध्यै । वैद्यमात्रे । द्रव्यशक्त्यै । प्रभाविन्यै । वेदविद्यायै । वेद्यायै । सुकुलायै । कुलपूजितायै । जालन्धरशिरच्छेत्र्यै । महर्षिहितकारिण्यै । योगनीत्यै । महायोगायै । कालरात्र्यै । महारवायै । अमोहायै नमः ॥ ५८०॥ ॐ प्रगल्भायै नमः । गायत्र्यै । हरवल्लभायै । विप्राख्यायै । व्योमाकारायै । मुनिविप्रप्रियायै । सत्यै । जगत्कर्त्र्यै (जगत्कीर्त्यै) । जगत्कार्यै । जगच्छायायै (जगच्छ्वासायै) । जगन्निध्यै । जगत्प्राणायै । जगद्दंष्ट्रायै । जगज्जिह्वायै । जगद्रसायै । जगच्चक्षुषे । जगद्घ्राणायै । जगच्छ्रोत्रायै । जगन्मुखायै । जगच्छत्रायै नमः ॥ ६००॥ ॐ जगद्वक्त्रायै नमः । जगद्भर्त्र्यै । जगत्पित्रे । जगत्पत्न्यै । जगन्मात्रे । जगद्भ्रात्रे । जगत्सुहृते । जगद्धात्र्यै । जगत्प्राणायै । जगद्योन्यै । जगन्मय्यै (जगन्मत्यै) । सर्वस्तम्भ्यै । महामायायै । जगद्दीक्षायै । जयायै । भक्तैकलभ्यायै । द्विविधायै । त्रिविधायै । चतुर्विधायै । इन्द्राक्ष्यै नमः ॥ ६२०॥ ॐ पञ्चभूतायै (पञ्चरूपायै) नमः । सहस्ररूपधारिण्यै । मूलादिवासिन्यै । अम्बापुरनिवासिन्यै । नवकुम्भायै । नवरुच्यै । कामज्वालायै । नवाननायै । गर्भज्वालायै । बालायै । चक्षुर्ज्वालायै । नवाम्बरायै । नवरूपायै । नवकलायै । नवनाड्यै । नवाननायै । नवक्रीडायै । नवविधायै । नवयोगिनिकायै । वेदविद्यायै नमः ॥ ६४०॥ ॐ महाविद्यायै नमः । विद्यादात्र्यै (विद्याधात्र्यै) । विशारदायै । कुमार्यै । युवत्यै । बालायै । कुमारीव्रतचारिण्यै । कुमारीभक्तसुखिन्यै । कुमारीरूपधारिण्यै । भवान्यै । विष्णुजनन्यै । ब्रह्मादिजनन्यै । परायै । गणेशजनन्यै । शक्त्यै । कुमारजनन्यै । शुभायै । भाग्याश्रयायै । भगवत्यै । भक्ताभीष्टप्रदायिन्यै नमः ॥ ६६०॥ ॐ भगात्मिकायै नमः । भगाधाररूपिण्यै । भगमालिन्यै । भगरोगहरायै । भव्यायै । सुश्रुवे (सुभ्रुवे) । परममङ्गलायै (पर्वतमङ्गलायै) । शर्वाण्यै । चपलापाङ्ग्यै । चारुचन्द्रकलाधरायै । चारुचन्द्रकलापरायै विशालाक्ष्यै । विश्वमात्रे । विश्ववन्द्यायै । विलासिन्यै । शुभप्रदायै । शुभावर्तायै । वृत्तपीनपयोधरायै । अम्बायै । संसारमथिन्यै । मृडान्यै नमः ॥ ६८०॥ ॐ सर्वमङ्गलायै नमः । विष्णुसंसेवितायै । शुद्धायै । ब्रह्मादिसुरसेवितायै । परमानन्दशक्त्यै । परमानन्दरूपिण्यै । परमानन्दजनन्यै । परमानन्ददायिन्यै । परोपकारनिरतायै । परमायै । भक्तवत्सलायै । आनन्दभैरव्यै । बालाभैरव्यै (बालभैरव्यै) । बटुभैरव्यै । श्मशानभैरव्यै । कालीभैरव्यै (कालभैरव्यै) । पुरभैरव्यै (त्रिषुभैरव्यै) । पूर्णचन्द्राभवदनायै । (पूर्णचन्द्रार्धवदनायै) पूर्णचन्द्रनिभांशुकायै । शुभलक्षणसम्पन्नायै नमः ॥ ७००॥ ॐ शुभानन्तगुणार्णवायै नमः । शुभसौभाग्यनिलयायै । शुभाचाररतायै । प्रियायै । सुखसम्भोगभवनायै । सर्वसौख्यनिरूपिण्यै । अवलम्बायै । वाग्म्यै । प्रवरायै । वाग्विवादिन्यै । घृणाधिपावृतायै । कोपादुत्तीर्णकुटिलाननायै । पापदायै । पापनाशायै । ब्रह्माग्नीशापमोचन्यै । सर्वातीतायै । उच्छिष्टचाण्डाल्यै । परिघायुधायै । ओङ्कार्यै । वेदकार्यै नमः ॥ ७२० (वेदकारिण्यै)॥ ॐ ह्रीङ्कार्यै नमः । सकलागमायै । यङ्कारीचर्चितायै । चर्चिचर्चितायै (चर्च्यै) । चक्ररूपिण्यै । महाव्याधवनारोहायै । धनुर्बाणधरायै । धरायै । लम्बिन्यै । पिपासायै । क्षुधायै । सन्देशिकायै । भुक्तिदायै । मुक्तिदायै देव्यै । सिद्धिदायै । शुभदायिन्यै । सिद्धिदायै । बुद्धिदायै । मात्रे । वर्मिण्यै नमः ॥ ७४०॥ ॐ फलदायिन्यै नमः । चण्डिकायै । चण्डमथन्यै । चण्डदर्पनिवारिण्यै । चण्डमार्तण्डनयनायै । चन्द्राग्निनयनायै । सत्यै । सर्वाङ्गसुन्दर्यै । रक्तायै । रक्तवस्त्रोत्तरीयकायै । जपापावकसिन्दुरायै । रक्तचन्दनधारिण्यै । कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिन्यै । विचित्ररत्नपृथिव्यै । कल्मषघ्न्यै । तलस्थितायै (तलास्थितायै) । भगात्मिकायै । भगाधारायै । रूपिण्यै । भगमालिन्यै नमः ॥ ७६०॥ ॐ लिङ्गाभिधायिन्यै नमः । लिङ्गप्रियायै । लिङ्गनिवासिन्यै । भगलिङ्गस्वरूपायै । भगलिङ्गसुखावहायै । स्वयम्भूकुसुमप्रीतायै । स्वयम्भूकुसुमार्चितायै । स्वयम्भूकुसुमस्नातायै । स्वयम्भूपुष्पतर्पितायै । स्वयम्भूपुष्पतिलकायै । स्वयम्भूपुष्पधारिण्यै । पुण्डरीककरायै । पुण्यायै । पुण्यदायै (पुण्यदायिन्यै) । पुण्यरूपिण्यै । पुण्यज्ञेयायै । पुण्यवन्द्यायै । पुण्यवेद्यायै । पुरातन्यै । अनवद्यायै नमः ॥ ७८०॥ ॐ वेदवेद्यायै नमः । वेदवेदान्तरूपिण्यै । मायातीतायै । सृष्टमायायै । मायायै । (मायाधर्मात्मवन्दितायै) धर्मात्मवन्दितायै । असृष्टायै । सङ्गरहितायै । सृष्टिहेतवे । कपर्दिन्यै । वृषारूढायै । शूलहस्तायै । स्थितिसंहारकारिण्यै । मन्दस्थित्यै । शुद्धरूपायै । शुद्धचित्तमुनिस्तुतायै । महाभाग्यवत्यै । दक्षायै । दक्षाध्वरविनाशिन्यै । अपर्णायै नमः ॥ ८००॥ ॐ अनन्यशरणायै नमः । भक्ताभीष्टफलप्रदायै । नित्यसिन्दूरसर्वाङ्ग्यै । सच्चिदानन्दलक्षणायै । कमलायै (कर्मजायै) । केशिजायै (केलिकायै) । केश्यै । कर्षायै । कर्पूरकालिजायै । (कर्बुरकालजायै) गिरिजायै । गर्वजायै । गोत्रायै । अकुलायै । कुलजायै । दिनजायै । दिनमानायै (दिनमात्रे) । वेदजायै । वेदसम्भृतायै । क्रोधजायै । कुटजाधारायै नमः ॥ ८२०॥ ॐ परमबलगर्वितायै नमः । सर्वलोकोत्तराभावायै । सर्वकालोद्भवात्मिकायै । कुण्डगोलोद्भवप्रीतायै (कुण्डकीलोद्भवप्रीतायै) । कुण्डगोलोद्भवात्मिकायै । कुण्डपुष्पसदाप्रीत्यै (कुण्डप्रीत्यै) । पुष्पगोलसदारत्यै । शुक्रमूर्त्यै । शुक्रदेहायै । शुक्रपुजितमूर्तिन्यै (शुक्रपुजकमूर्तिन्यै) । विदेहायै । विमलायै । क्रूरायै । चोलायै । कर्नाटक्यै । त्रिमात्रे । उत्कलायै । मौण्ड्यै । विरेखायै । वीरवन्दितायै नमः ॥ ८४०॥ ॐ श्यामलायै नमः । गौरव्यै । पीनायै । मागधेश्वरवन्दितायै । पार्वत्यै । कर्मनाशायै । कैलासवासिकायै । शालग्रामशिलामालिने । शार्दूलायै । पिङ्गकेशिन्यै । नारदायै । शारदायै । रेणुकायै । गगनेश्वर्यै । धेनुरूपायै । रुक्मिण्यै । गोपिकायै । यमुनाश्रयायै । सुकण्ठकोकिलायै । मेनायै नमः ॥ ८६०॥ ॐ चिरानन्दायै नमः । शिवात्मिकायै । कन्दर्पकोटिलावण्यायै । सुन्दरायै । सुन्दरस्तन्यै । विश्वपक्षायै । विश्वरक्षायै । विश्वनाथप्रियायै । सत्यै । योगयुक्तायै । योगाङ्गध्यानशालिन्यै । योगपट्टधरायै । मुक्तायै । मुक्तानां परमागत्यै । कुरुक्षेत्रायै । अवन्यै । काश्यै । मथुरायै । काञ्च्यै । अवन्तिकायै नमः ॥ ८८०॥ ॐ अयोध्यायै नमः । द्वारकायै । मायायै । तीर्थायै । तीर्थकर्यै । (तीर्थकरीप्रियायै) प्रियायै । त्रिपुष्करायै । अप्रमेयायै । कोशस्थायै । कोशवासिन्यै । कुशावर्तायै । कौशिक्यै । कोशाम्बायै । कोशवर्धिन्यै । पद्मकोशायै । कोशदाक्ष्यै । कुसुम्भकुसुमप्रियायै । तुलाकोट्यै । काकुत्स्थायै । स्थावरायै नमः ॥ ९०० (वरायै)॥ ॐ वराश्रयायै (कुचवराश्रयायै) नमः । पुत्रदायै । पौत्रदायै । पुत्र्यै (पौत्र्यै) । द्रव्यदायै (दिव्यदायै) । दिव्यभोगदायै । आशापूर्णायै । चिरञ्जीव्यै । लङ्काभयविवर्धिन्यै । स्रुक् स्रुवायै (स्रुचे) । सुग्रावणे । सामिधेन्यै । सुश्रद्धायै । श्राद्धदेवतायै । मात्रे । मातामह्यै । तृप्त्यै । पितुर्मात्रे । पितामह्यै । स्नुषायै नमः ॥ ९२०॥ ॐ दौहित्रिण्यै नमः । पुत्र्यै । लोकक्रीडाभिनन्दिन्यै । पोषिण्यै । शोषिण्यै । शक्त्यै । दीर्घकेश्यै । सुलोमशायै । सप्ताब्धिसंश्रयायै । नित्यायै । सप्तद्वीपाब्धिमेखलायै । सूर्यदीप्त्यै । वज्रशक्त्यै । मदोन्मत्तायै (महोन्मत्तायै) । पिङ्गलायै । सुचक्रायै । चक्रमध्यस्थायै । चक्रकोणनिवासिन्यै । सर्वमन्त्रमय्यै । विद्यायै नमः ॥ ९४०॥ ॐ सर्वमन्त्राक्षरायै नमः । वरायै । सर्वज्ञदायै । (सर्वप्रदायै) विश्वमात्रे । भक्तानुग्रहकारिण्यै । विश्वप्रियायै । प्राणशक्त्यै । अनन्तगुणनामधिये । पञ्चाशद्विष्णुशक्त्यै । पञ्चाशन्मातृकामय्यै । द्विपञ्चाशद्वपुश्रेण्यै । त्रिषष्ट्यक्षरसंश्रयायै । चतुःषष्टिमहासिद्धये योगिन्यै । वृन्दवन्दिन्यै । चतुःषड्वर्णनिर्णेय्यै । चतुःषष्टिकलानिधये । अष्टषष्टिमहातीर्थक्षेत्रभैरववासिन्यै । चतुर्नवतिमन्त्रात्मने । षण्णवत्यधिकाप्रियायै । सहस्रपत्रनिलयायै नमः ॥ ९६०॥ ॐ सहस्रफणिभूषणायै नमः । सहस्रनामसंस्तोत्रायै । सहस्राक्षबलापहायै । प्रकाशाख्यायै । विमर्शाख्यायै । प्रकाशकविमर्शकायै । निर्वाणचरणदेव्यै । चतुश्चरणसंज्ञकायै । चतुर्विज्ञानशक्त्याढ्यायै । सुभगायै । क्रियायुतायै । स्मरेशायै । शान्तिदायै । इच्छायै । इच्छाशक्तिसमान्वितायै । निशाम्बरायै । राजन्यपूजितायै । निशाचर्यै । सुन्दर्यै । ऊर्ध्वकेश्यै नमः ॥ ९८०॥ ॐ कामदायै (कामनायै) नमः । मुक्तकेशिकायै । मानिन्यै । वीराणां जयदायिन्यै । यामल्यै । नासाग्रबिन्दुमालिन्यै । गङ्गायै (कङ्कायै) । करालाङ्ग्यै । चन्द्रिकाचलसंश्रयायै (चन्द्रकलायै, संश्रयायै) । चक्रिण्यै । शङ्खिन्यै । रौद्रायै । एकपादायै । त्रिलोचनायै । भीषण्यै । भैरव्यै । भीमायै । चन्द्रहासायै । मनोरमायै । विश्वरूपायै नमः ॥ १०००॥ ॐ घोररूपप्रकाशिकायै नमः । कपालमालिकायुक्तायै । मूलपीठस्थितायै । रमायै । विष्णुरूपायै । सर्वदेवर्षिपूजितायै । सर्वतीर्थपरायै देव्यै । तीर्थदक्षिणतःस्थितायै नमः ॥ १००८॥ इति श्रीरुद्रयामले उत्तरखण्डे देवीचरित्रे विष्णुशङ्करसंवादे श्रीयोगेश्वरीसहस्रनामावलिः सम्पूर्णा ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : Shri Yogeshwari Sahasranamavali
% File name             : yogeshvarIsahasranAmAvalI.itx
% itxtitle              : yogeshvarIsahasranAmAvaliH (rudrayAmalAntargatA)
% engtitle              : Yogeshwari Sahasranamavali
% Category              : sahasranAmAvalI, devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : rudrayAmale uttarakhaNDe devIcharitre (unsure)
% Source                : Also Indic Manuscript Collection at dla.library.upenn.edu
% Acknowledge-Permission: http://chitpavanfoundation.org/Chitpavans/
% Latest update         : June 5, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org