योगिनीस्तोत्रसारम्

योगिनीस्तोत्रसारम्

योगिनीस्तोत्रसारं च श्रवणाद्धारणाद् यतिः । अप्रकाश्यमिदं रत्नं नृणामिष्टफलप्रदम् ॥ ३१-३७॥ यस्य विज्ञानमात्रेण शिवो भवति साधकः ॥ ३१-३८॥ कङ्काली कुलपण्डिता कुलकला कालानला श्यामला । योगेन्द्रेन्द्रसुराज्यनाथयजिताऽन्या योगिनीं मोक्षदा । मामेकं कुजडं सुखास्तमधनं हीनं च दीनं खलं यद्येवं परिपालनं करोषि नियतं त्वं त्राहि तामाश्रये ॥ ३१-३९॥ यज्ञेशी शशिशेखरा स्वमपरा हेरम्बयोगास्पदा । दात्री दानपरा हराहरिहराऽघोरामराशङ्करा । भद्रे बुद्धिविहीन देहजडितं पूजाजपावर्जितं मामेकार्भमकिञ्चनं यदि सरत्त्वं योगिनी रक्षसि ॥ ३१-४०॥ भाव्या भावनतत्परस्य करणा सा चारणा योगिनी । चन्द्रस्था निजनाथदेहसुगता मन्दारमालावृता । योगेशी कुलयोगिनी त्वममरा धाराधराच्छादिनी योगेन्द्रोत्सवरागयागजडिता या मातृसिद्धिस्थिता ॥ ३१-४१॥ त्वं मां पाहि परेश्वरी सुरतरी श्रीभास्करी योगगं मायापाशविबन्धनं तव कथालापामृतावर्जितम् । नानाधर्मविवर्जितं कलिकुले संव्याकुलालक्षणं मय्येके यदि दृष्टिपातकमला तत् केवलं मे बलम् ॥ ३१-४२॥ मायामयी हृदि यदा मम चित्तलग्नं राज्यं तदा किमु फलं फलसाधनं वा । इत्याशया भगवती मम शक्तिदेवी भाति प्रिये श्रुतिदले मुखरार्पणं ते ॥ ३१-४३॥ या योगिनी सकलयोगसुमन्त्रणाढ्या देवी महद्गुणमयी करुणानिधाना । सा मे भयं हरतु वारणमत्तचित्ता संहारिणी भवतु सोदरवक्षहारा ॥ ३१-४४॥ यदि पठति मनोज्ञो गोरसामीश्वरं यो वशयति रिपुवर्गं क्रोधपुञ्जं विहन्ति । भुवनपवनभक्षो भावुकः स्यात् सुसङ्गी रतिपतिगुणतुल्यो रामचन्द्रो यथेशः ॥ ३१-४५॥ एतत्स्तोत्रं पठेद्यस्तु स भक्तो भवति प्रियः । मूलपद्मे स्थिरो भूत्त्वा षट्चक्रे राज्यमाप्नुयात् ॥ ३१-४६॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने षट्चक्रप्रकाशे सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे भेदिन्यादिस्तोत्रं नाम एकत्रिंशः पटलः ॥ ३१॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra. Proofread by Aruna Narayanan
% Text title            : Yogini Stotrasaram
% File name             : yoginIstotrasAram.itx
% itxtitle              : yoginIstotrasAram (rudrayAmalAntargatam)
% engtitle              : yoginIstotrasAram
% Category              : devii, ShaTchakrashakti, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : ShaTchakrashakti
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : staff of Muktabodha.org Mark S.G. Dyczkowski
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : rudrayAmale uttaratantre 1 bhairava bhairavI sa.nvAde
% Source                : Rudrayamalam part 1 edited by Ram Prasad Tripathi and Sudhakar Malaviya
% Acknowledge-Permission: Marjorie Woollacott, Ph.D., Digital Library Coordinator muktabodha.org
% Latest update         : February 16, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org