ढुण्ढिराजविनायकगणेशस्तुतिः

ढुण्ढिराजविनायकगणेशस्तुतिः

जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक । अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत् ॥ १॥ जय सर्वगणाधीश जय सर्वगणाग्रणी । गणप्रणतपादाब्ज गणनातीतसद्गुण ॥ २॥ जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे । सर्वमायाप्रपञ्चज्ञ सर्वकर्माग्रपूजित ॥ ३॥ सर्वमङ्गलमाङ्गल्य जय त्वं सर्वमङ्गल । अमङ्गलोपशमन महामङ्गलहेतुक ॥ ४॥ जय सृष्टिकृतां वन्द्य जय स्थितिकृतानत । जय संहृतिकृत्स्तुत्य जय सत्कर्मसिद्धिद ॥ ५॥ सिद्धवन्द्यपदाम्भोज जय सिद्धिविधायक । सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक ॥ ६॥ अशेषगुणनिर्माण गुणातीत गुणाग्रणी । परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित ॥ ७॥ जय सर्वबलाधीश बलाराति बलप्रद । बलाकोज्ज्वल दन्ताग्र बालाबालपराक्रम ॥ ८॥ अनन्तमहिमाधार धराधर विदारण । दन्ताग्रप्रोता दिङ्नाग जय नागाविभूषण ॥ ९॥ ये त्वां नमन्ति करुणामयदिव्यमूर्ते सर्वैनसामपि भुवो भुविमुक्तिभाजः । तेषां सदैव हरसीहमहोपसर्गा- न्स्वर्गापवर्गमपि संप्रददासि तेभ्यः ॥ १०॥ ये विघ्नराज भवता करुणाकटाक्षैः सम्प्रेक्षिताः क्षितितले क्षणमात्रमत्र । तेषां क्षयन्ति सकलान्यपिकिल्विषाणि लक्ष्मीः कटाक्षयतितान्पुरुषोत्तमान्हि ॥ ११॥ ये त्वां स्तुवन्ति नतविघ्नविघात दक्ष- दाक्षायणीहृदयपङ्कजतिग्मरश्मे । श्रूयन्त एव त इह प्रथिता न चित्रं चित्रं तदत्र गणपा यदहो त एव ॥ १२॥ ये शीलयन्ति सततं भवतोऽङ्घ्रियुग्मं ते पुत्रपौत्रधनधान्यसमृद्धिभाजः । संशीलिताङ्घ्रिकमला बहुलाबहुभृत्यवर्गै- र्भूपालभोग्यकमलां विमलां लभन्ते ॥ १३॥ त्वं कारणं परमकारणकारणानां वेद्योऽसि वेदविदुषां सततं त्वमेकः । त्वं मार्गणीयमसि किञ्चन मूलवाचां वाचामगोचरचराचरदिव्यमूर्ते ॥ १४॥ वेदा विदन्ति न यथार्थतया भवन्तं ब्रह्मादयोऽपि न चराचर सूत्रधार । त्वं हंसि पासि विदधासि समस्तमेकः कस्तेस्तुतिव्यतिकरोमनसाप्यगम्य ॥ १५॥ त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि दैत्यान्पुरान्धकजलन्धरमुख्यकांश्च । कास्यास्ति शक्तिरिह यस्त्वदृतेऽपि तुच्छं वाञ्छेद्विधातुमिह सिद्धिदकार्यजातम् ॥ १६॥ अन्वेषणे ढुण्ढिरयं प्रथितोऽस्तिधातुः सर्वार्थढुण्ढिततया तव ढुण्ढि नाम । काशीप्रवेशमपि को लभतेऽत्र देही तोषं विना तव विनायकढुण्ढिराज ॥ १७॥ ढुण्ढे प्रणम्यपुरतस्तवपादपद्मं यो मां नमस्यति पुमानिह काशिवासी । तत्कर्णमूलमधिगम्य पुरा दिशामि तत्किञ्चिदत्र न पुनर्भवतास्ति येन ॥ १८॥ स्नात्वा नरः प्रथमतो मणिकर्णिकाया- मुद्धूलिताङ्घ्रियुगलस्तु सचैलमाशु । देवर्षिमानवपितॄनपि तर्पयित्वा ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम् ॥ १९॥ सामोदमोदकभरैर्वरधूपदिपै- र्माल्यैः सुगन्धबहुलैरनुलेपनैश्च । सम्प्रीण्यकाशिनगरीफलदानदक्षं प्रोक्त्वाथ मां क इह सिध्यति नैव ढुण्ढे ॥ २०॥ तिर्थान्तराणि च ततः क्रमवर्जितोऽपि संसाधयन्निह भवत्करुणाकटाक्षैः । दूरीकृतस्वहितघात्युपसर्गवर्गो ढुण्ढे लभेदविकलं फलमत्र काश्याम् ॥ २१॥ यः प्रत्यहं नमति ढुण्ढिविनायकं त्वां काश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः । नो तस्य जातु जगतीतलवर्ति वस्तु दुष्प्रापमत्र च परत्र च किङ्चनापि ॥ २२॥ यो नाम ते जपति ढुण्ढिविनायकस्य तं वै जपन्त्यनुदिनं हृदि सिद्धयोऽष्टौ । भोगान्विभुज्य विविधान्विबुधोपभोग्या- न्निर्वाणया कमलया प्रियते स चान्ते ॥ २३॥ दूरेस्थितोऽप्यहरहस्तव पादपीठं यः संस्मरेत्सकलसिद्धिद ढुण्ढिराज । काशीस्थिते रविकलं सफलं लभेत नैवान्यथा न वितथा मम वाक्कदाचित् ॥ २४॥ जाने विघ्नानसङ्ख्यातान्विनिहन्तुमनेकधा । क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः ॥ २५॥ इति स्कन्दपुराणे काशीखण्डे सप्तपञ्चाशतमोऽध्यान्तर्गता ढुण्ढिविनायकस्तुतिः समाप्ता । अध्याय ५७ श्लोकाः १७-४१ Encoded and proofread by Divya K Suresh, NA
% Text title            : Dhundhiraja Vinayaka Ganesha Stuti
% File name             : DhuNDhirAjavinAyakagaNeshastutiH.itx
% itxtitle              : DhuNDhirAjavinAyakagaNeshastutiH (skandapurANAntargatA)
% engtitle              : DhuNDhirAjavinAyakagaNeshastutiH
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Divya k Suresh
% Proofread by          : Divya k Suresh, NA
% Description/comments  : kAshi khaNDa adhyAya 57 shlokAH 17-41
% Indexextra            : (Scan, text)
% Latest update         : April 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org