षोडशगणपतिस्तवम्

षोडशगणपतिस्तवम्

प्रथमं बालविघ्नेशं द्वितीयं तरुणं तथा । तृतीयं भक्तविघ्नेशं चतुर्थं वीरविघ्नकम् ॥ पञ्चमं शक्तिविघ्नेशं षष्ठं ध्वजगणाधिपम् । सप्तमं पिङ्गलं देवं तथा चोच्छिष्टनायकम् ॥ नवमं विघ्नराजेन्द्रं दशमं क्षिप्रदायकम् । एकादशं तु हेरम्बं द्वादशं लक्ष्मिनायकम् ॥ त्रयोदशं महासंज्ञं भुवनेशं चतुर्दशम् । नृत्ताख्यं पञ्चदशं षोडशोर्ध्वगणाधिपम् ॥ स्तोत्रं तु विघ्नराजस्य कथ्यते षोडशात्मकम् । धर्मार्थकाममोक्षार्थं नराणां येन विद्यते ॥ ॥ इति षोडशगणपतिस्तवं सम्पूर्णम् ॥ kamakotimandali.com/blog
% Text title            : ShoDashagaNapatistava.inf
% File name             : ShoDashagaNapatistava.itx
% itxtitle              : ShoDashagaNapatistavam
% engtitle              : Shodashaganapatistavam
% Category              : ganesha, stotra, ShoDasha, stava
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : http://www.kamakotimandali.com/blog/
% Latest update         : January 6, 2014
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org