% Text title : devarShikRitaMgajAnanastotram % File name : devarShikRitaMgajAnanastotram.itx % Category : ganesha, stotra % Location : doc\_ganesha % Author : Traditional % Transliterated by : http://www.webdunia.com % Proofread by : Karthik Chandan.P : Amith K Nagaraj (amithkn at rediffmail.com) % Description-comments : mudgalapurANa % Latest update : March 9, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. devarShikRitaM gajAnanastotram ..}## \itxtitle{.. gajAnanastotraM devarShikR^itam ..}##\endtitles ## श्री गणेशाय नमः ॥ मुद्वदल उवाच \- शान्ति\-रूप\-धरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसम्पुटैः ॥ (सुरर्षय ऊचुः \-) देवर्षय ऊचुः । विदेहरूपं भवबन्धहारं सदा स्वनिष्ठं स्वसुखप्रदम् तम् । अमेयसांख्येन च लक्ष्मीशं गजाननं भक्तियुतं भजामः ॥ 1॥ मुनीन्द्रवन्द्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशान्तम् । विकारहीनं सकलांमकं वै गजाननं भक्तियुतं भजामः ॥ 2॥ अमेय रूपं हृदि संस्थितं तं ब्रह्माऽहमेकं भ्रमनाशकारम् । अनादि\-मध्यान्तमपाररूपं गजाननं भक्तियुतं भजामः ॥ 3॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादिहीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुतं भजामः ॥ 4॥ न पृथ्विरूपं न जलप्रकाशनं न तेजसंस्थं न समीरसंस्थम् । न खे गतं पंचविभूतिहीनं गजाननं भक्तियुतं भजामः ॥ 5॥ न विश्वगं तैजसगं न प्राज्ञं समष्टि\-व्यष्टिस्थ\-मनन्तगं तम् । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुतं भजामः ॥ 6॥ गणेशगं नैव च बिन्दुसंस्थं न देहिनं बोधमयं न ढुण्ढी । सुयोगहीनं प्रवदन्ति तत्स्थं गजाननं भक्तियुतं भजामः ॥ 7॥ अनागतं ग्रैवगतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रतिदेहसंस्थं गजाननं भक्तियुतं भजामः ॥ 8॥ यदि त्वया नाथ! घृतं न किंचित्तदा कथं सर्वमिदं भजामि । अतो महात्मानमचिन्त्यमेवं गजानन भक्तियुतं भजामः ॥ 9॥ सुसिद्धिदं भक्तजनस्य देवं सकामिकानामिह सौख्यदं तम् । अकामिकानां भवबन्धहारं गजाननं भक्तियुतं भजामः ॥ 10॥ सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयन्तम् । अनन्तबाहु मूषकध्वजं तं गजाननं भक्तियुतं भजामः ॥ 11॥ सदा सुखानन्दमयं जले च समुद्रजे इक्षुरसे निवासम् । द्वन्द्वस्य यानेन च नाशरूपे गजाननं भक्तियुतं भजामः ॥ 12॥ चतुःपदार्था विविधप्रकाशस्तदेव हस्तं सुचतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुतं भजामः ॥ 13॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुतं भजामः ॥ 14॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुतं भजामः ॥ 15॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवन्द्यमेवम् । अचालकं चालकबीजरूपं गजाननं भक्तियुतं भजामः ॥ 16॥ शिवादि\-देवैश्च खगैश्च वन्द्यं नरैर्लता\-वृक्ष\-पशुप्रमुख्यैः । चराऽचरैर्लोक\-विहीनमेवं गजाननं भक्तियुतं भजामः ॥ 17॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथाऽपि देवं पुरसंस्थितं तं गजाननं भक्तियुतं भजामः ॥ 18॥ वयं सुधन्या गणपस्तवेन तथैव मर्त्यार्चनतस्तथैव । गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुतं भजामः ॥ 19॥ गजाख्यबीजं प्रवदन्ति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । गच्छन्ति तेनैव गजाननं तं गजाननं भक्तियुतं भजामः ॥ 20॥ पुराणवेदाः शिवविष्णुकाद्यामराः शुकाद्या गणपस्तवे वै । विकुण्ठिताः किं च वयं स्तवामो गजाननं भक्तियुतं भजामः ॥ 21॥ मुद्गल उवाच ॥ एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ 22॥ गजानन उवाच ॥ वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् । स्तोत्रेण प्रीतिसंयुक्तो दास्यामि वांछितं परम् ॥ 23॥ गजाननवचः श्रुत्वा हर्षयुक्ता सुरर्षयः । जगुस्तं भक्तिभावेन साश्रुनेत्रा प्रजापते ॥ 24॥ देवर्षय ऊचुः ॥ यदि गजानन स्वामिन् प्रसन्नो वरदोऽसि मे । तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ 25॥ लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा । तया गजदिदं सर्वं वरयुक्तं कृतं त्वया ॥ 26॥ अधुना देवदेवेश! कर्मयुक्ता द्विजातयः । भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ 27॥ स्व\-स्वधर्मरताः सर्वे कृतास्त्वया गजानन!| अतः परं वरं ढुण्ढे याचमानः किमप्यहो!॥ 28॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा संकटहीनान् वै कुरू त्वं नो गजानन!॥ 29॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । तानुवाच सप्रीत्यात्मा भक्ताधीनः स्वभावतः ॥ 30॥ गजानन उवाच ॥ यद्यच्च प्रार्थितं देवा मुनयः सर्वमंजसा । भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ 31॥ भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्ति\-प्रदायकम् ॥ 32॥ पुत्र\-पौत्र\-प्रदं पूर्णं धन\-धान्य\-प्रवर्धनम् । सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ 33॥ मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ 34॥ संग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनादिषु च प्रशस्तं तद् भविष्यति ॥ 35॥ कारागृहगतस्यैव बन्धनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ 36॥ एकविंशति वारं तत् चैकविंशद्दिनावधिम् । प्रयोगं यः करोत्येव सर्वसिद्धियुतो भवेत् ॥ 37॥ धर्माऽर्थकाम\-मोक्षाणां ब्रह्मभूतस्य दायकम् । भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ॥ 38॥ एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥ इति मुद्गलपुराणान्तर्गतं गजाननस्तोत्रं सम्पूर्णम् ॥ ##proofread by Karthik Chandan.P (kardan5380@yahoo.com) Amith K Nagaraj (amithkn@rediffmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}