% Text title : Dhumravarna Stuti by Ahamasura % File name : dhUmravarNastutiHahamasureNaproktA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran % Description/comments : Mudgalapurana, Khanda 8, Adhyaya 7 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Dhumravarna Stuti by Ahamasura ..}## \itxtitle{.. dhUmravarNastutiH ahamasureNa proktA ..}##\endtitles ## dhUmravarNastu tureNa gataM pAshaM vilokyaivAha~NkAro guruNA yutaH | dhUmravarNa jagAmA.asau taM dR^iShTvA praNanAma ha || 12|| punarutthAya vighneshaM pUjayAmAsa bhaktitaH | punaH praNamya sarveshaM tuShTAva sa kR^itA~njaliH || 13|| ahamuvAcha \- dhUmravarNAya vai tubhyaM gaNeshAya parAtmane | avyakAyAdibIjAya pareshAya namo namaH || 14|| lambodarAya devAya daityanAthAya te namaH | herambAya maheshAnAM bAlakAya namo namaH || 15|| karmaNe karmarUpAya nAnAkarmaprachAriNe | j~nAnAya j~nAnadAtre te j~nAnaj~nAnAya vai namaH || 16|| charAya chararUpAya ja~NgamasthAya te namaH | sthAvarAya sadA tadrUpAya tadrUpadhAriNe || 17|| sthAvaraja~NgamAbhyAM cha hInAya te namo namaH | yogAya yoganAthAya yogine yogadAyine || 18|| yogebhyo yogadAtre te namashchintAmaNe namaH | shAntAya shAntachittaistu prApyAya shAnta mUryate || 19|| brahmaNAM pataye tubhyaM brahmaNe siddhibuddhida! | siddhinAthAya buddhIsha! tayoryogAya te namaH || 20|| mUShakopari saMsthAya mUShakadhvajadhAriNe | chaturbhujAya svAnandapataye te namo namaH || 21|| kiM staumi tvAM gaNAdhIsha! dhUmravarNasvarUpiNam | avyaktaM vedavAdeShu kathitaM satataM prabho! || 22|| svarUpaM te kathayituM vedA dhUmrAyitA babhuH | yogashAntidharAste kathayituM dhruvaM akShamAH || 23|| atastvAM dhUmravarNAkhyaM vadante vedavAdinaH | pashyAmi taM dhUmravarNa evA.ahaM yogidurlabham || 24|| dhanyo.ahaM sakulo nAtha! tvada~NgiyugadarshanAt | dhUmravarNa uvAcha \- tvayA kR^itaM idaM stotraM sarvasiddhipradAyakam | mama bhaktipradaM chaiva bhaviShyati na saMshayaH || 28|| shR^iNuyAdyaH paThedetattasyAha~NkArajaM bhayam | na bhasiShyati daityesha bhuktimuktipradaM bhavet || 29|| yadyadichChati tattachcha dAsyAmi stotrapAThataH | mama priyo bhavet so.api sadA mohavivarjitaH || 30|| iti ahamasureNaproktA dhUmravarNastutiH samAptA | 8\.7 ## Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}