% Text title : Ekadanta Stuti by Madasura % File name : ekadantastutiHmadAsureNaproktA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran % Description/comments : Mudgalapurana, Khanda 2, Adhyaya 54 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ekadanta Stuti by Madasura ..}## \itxtitle{.. ekadantastutiH madAsureNa proktA ..}##\endtitles ## gR^itsamada uvAcha \- madAsuraH praNamyAdau parashuM yamasannibham | tuShTAva vividhairvAkyaiH shastraM brahmamayaM bhayAt || 1|| madAsura uvAcha \- namaste shastrarAjAya namaste parasho mahan | tejaHpu~njamayAyaiva kAlakAlAya te namaH || 2|| ekadantasya yadvIryaM svadharmasthApanAtmakam | tvameva nAtra sandeho rakSha mAM sharaNAgatam || 3|| kAlarUpastvameveha mahApralayasUchakaH | kaH samarthashcha te vegasahane dehadhArakaH || 8|| atastvAM praNamAmyeva jyotIrUpaM mahAdbhutam | rakSha mAM bhayabhItaM vai sharaNAgatavatsala! || 5 namaste ekadantAya mAyAmAyikarUpiNe | sadA brahmamayAyaiva gaNeshAya namo namaH || 9|| mUShakArUDharUpAya mUShakadhvajine namaH | sarvatra saMsthitAyaiva bandhahInAya te namaH || 10|| chaturbAhudharAyaiva lambodara surUpiNe | nAbhisheShAya vai tubhyaM herambAya namo namaH || 11|| chintAmaNidharAyaiva chittasthAya gajAnana ! | nAnAbhUShaNayuktAya gaNAdhipataye namaH || 12|| anantavibhavAyaivAnantamAyAprachAlaka! | bhaktAnandapradAtre te vighneshAya namo namaH || 13|| yoginAM yogadAtre te yogAnAM pataye namaH | yogAkArasvarUpAya hyekadantapradhAriNe || 14|| mAyAkAraM sharIraM te ekashabdaH prakathyate | dantaH sattAmayastatra mastakaste namo namaH || 15|| mAyAsattAvihInastvaM tayoryogadharastathA | kastvAM stotuM samarthaH syAdataste vai namo namaH || 16|| sharaNAgatapAlAya sharaNAgatavatsala | punaH punaH siddhibuddhipate tubhyaM namo namaH || 17|| rakSha mAmekadantastvaM sharaNAgatama~njasA | bhaktaM bhAvena sa.nprAptaM saMsArAttArayasva cha || 18|| iti madAsureNa proktA ekadantastutiH samAptA | 2\.54 ## Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}