एकविंशतिगणेशमन्त्राः

एकविंशतिगणेशमन्त्राः

अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् । गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥ बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् । नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥ अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः । ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥ विनायकः कालसंज्ञो नागेशाख्यो विनायकः । अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४॥ तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च । गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ५॥ विनायकश्च मित्रादिरथ वानन्दकानने । व्यवस्थिता गणेशा ये ते वक्ष्यन्ते मयाधुना ॥ ६॥ मोदः प्रमोदः सुमुखो दुर्मुखो गणनायकः । विनायको ज्ञानपूर्वो द्वारविघ्नेश एव च ॥ ७॥ अविमुक्तेशनिकटे त्वविमुक्तविनायकः । योगिन्यश्च क्रमादेषां कीर्त्यन्ते प्रेतवाहनाः ॥ ८॥ दन्दशूककरा रौद्री मृगशीर्षा वृषानना । व्यालास्या धूर्तविश्वासा व्योमैकचरणार्धदृक् ॥ ९॥ तापिनी तुष्टिपूर्वा च शोषिणी कोटरी तथा । विद्युत्प्रभा स्थूलनासा मार्जारी कण्ठपूरणा ॥ १०॥ कामाक्ष्यट्टाट्टहासा च बलाका गतिपुण्यदा । मूकास्या चेति योगिन्यो ङेऽन्तं नाम नमोऽन्तकम् ॥ ११॥ स्वबीजाद्यं भवेन्मन्त्रो यथानामार्थकारकः । इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते पश्चिमाम्नायगणपतिमन्त्रकथने एकोनविंशे प्रकाशे प्रोक्ताः एकविंशतिगणेशमन्त्राः सम्पूर्णाः । अथ नामावलिः - ॐ गां गीं गूं गैं गौं गः द्विदन्तविनायकाय नमः । १ ॐ गां गीं गूं गैं गौं गः द्वितुण्डविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः द्व्यक्षविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः ज्येष्ठविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः गजविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः कालविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः नागेशविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः सृष्टिगणेशाय नमः । ॐ गां गीं गूं गैं गौं गः यक्षविघ्नेशाय नमः । ॐ गां गीं गूं गैं गौं गः गजकर्णाय नमः । १० ॐ गां गीं गूं गैं गौं गः चित्रघण्टाय नमः । ॐ गां गीं गूं गैं गौं गः मङ्गलविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः मित्रादिविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः मोदगणेशाय नमः । ॐ गां गीं गूं गैं गौं गः प्रमोदगणेशाय नमः । ॐ गां गीं गूं गैं गौं गः सुमुखाय नमः । ॐ गां गीं गूं गैं गौं गः दुर्मुखाय नमः । ॐ गां गीं गूं गैं गौं गः गणनायकाय नमः । ॐ गां गीं गूं गैं गौं गः ज्ञानविनायकाय नमः । ॐ गां गीं गूं गैं गौं गः द्वारविघ्नेशाय नमः । २० ॐ गां गीं गूं गैं गौं गः अविमुक्तेशविनायकाय नमः । २१ श्लोकानि ४९३-५०३ Encoded and proofread by Rasika Vaze
% Text title            : Ekavimshati Ganesha MantraH 21 Ganesha Mantras
% File name             : ekaviMshatigaNeshamantrAH.itx
% itxtitle              : ekaviMshatigaNeshamantrAH (merutantrAntargatAH)
% engtitle              : ekaviMshatigaNeshamantrAH
% Category              : ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rasika Vaze
% Proofread by          : Rasika Vaze
% Description/comments  : Merutantra, pashchimAmnAyagaNapatimantrakathane ekonaviMshe prakAshe
% Indexextra            : (Hindi)
% Latest update         : March 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org