गणाधिपाष्टकम्

गणाधिपाष्टकम्

ॐ श्रीगणेशाय नमः । श्रियमनपायिनीं प्रदिशतु श्रितकल्पतरुः शिवतनयः शिरोविधृतशीतमयूखशिशुः । अविरतकर्णतालजमरुद्गमनागमनै- रनभिमतं (धुनोति च मुदं) वितनोति च यः ॥ १॥ सकलसुरासुरादिशरणीकरणीयपदः करटिमुखः करोतु करुणाजलधिः कुशलम् । प्रबलतरान्तरायतिमिरौघनिराकरण- प्रसृमरचन्द्रिकायितनिरन्तरदन्तरुचिः ॥ २॥ द्विरदमुखो धुनोतु दुरितानि दुरन्तमद- त्रिदशविरोधियूथकुमुदाकरतिग्मकरः । नतशतकोटिपाणिमकुटीतटवज्रमणि- प्रचुरमरीचिवीचिगुणिताङ्ग्रिनखांशुचयः ॥ ३॥ कलुषमपाकरोतु कृपया कलभेन्द्रमुखः कुलगिरिनन्दिनीकुतुकदोहनसंहननः । तुलितसुधाझरस्वकरशीकरशीतलता- शमितनताशयज्वलदशर्मकृशानुशिखः ॥ ४॥ गजवदनो धिनोतु धियमाधिपयोधिवल- त्सुजनमनःप्लवायितपदाम्बुरुहोऽविरतम् । करटकटाहनिर्गलदनर्गलदानझरी- परिमललोलुपभ्रमददभ्रमदभ्रमरः ॥ ५। दिशतु शतक्रतुप्रभृतिनिर्जरतर्जनकृ- द्दितिजचमूचमूरुमृगराडिभराजमुखः । प्रमदमदक्षिणाङ्घ्रिविनिवेशितजीवसमा- घनकुचकुम्भगाढपरिरम्भणकण्टकितः । ६। अतुलबलोऽतिवेलमघवन्मतिदर्पहरः स्फुरदहितापकारिमहिमा वपुषीढविधुः । हरतु विनायकः स विनताशयकौतुकदः कुटिलतरद्विजिह्वकुलकल्पितखेदभरम् । ७॥ निजरदशूलपाशनवशालिशिरोरिगदा- कुवलयमातुलुङ्गकमलेक्षुशरासकरः । दधदथ शुण्डया मणिघटं दयितासहितो वितरतु वाञ्छितं झटिति शक्तिगणाधिपतिः ॥ ८॥ पठतु गणाधिपाष्टकमिदं सुजनोऽनुदिनं कठिनशुचाकुठावलिकठोरकुठारवरम् । विमतपराभवोद्भटनिदाघनवीनघनं विमलवचोविलासकमलाकरबालरविम् ॥ ९॥ इति गणाधिपाष्टकं सम्पूर्णम् । Entered by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran
% Text title            : Ganadhipa Ashtakam
% File name             : gaNAdhipAShTakam.itx
% itxtitle              : gaNAdhipAShTakam
% engtitle              : gaNAdhipAShTakam
% Category              : ganesha, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan shivakumar24 at gmail
% Proofread by          : Sivakumar Thyagarajan, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : March 14, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org