श्रीगणपतिषोडशनामावलिः

श्रीगणपतिषोडशनामावलिः

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥ १॥ धूमकेतुर्गणाध्यक्षः भालचन्द्रो गजाननः । वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ २॥ षोडशैतानि नामानि यः पठेत् श‍ृणुयादपि । विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ ३॥ अथ नामावलिः । ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः । ॐ कपिलाय नमः । ॐ गजकर्णकाय नमः । ॐ लम्बोदराय नमः । ॐ विकटाय नमः । ॐ विघ्नराजाय नमः । ॐ विनायकाय नमः । ॐ धूमकेतवे नमः । ॐ गणाध्यक्षाय नमः । ॐ भालचन्द्राय नमः । ॐ गजाननाय नमः । ॐ वक्रतुण्डाय नमः । ॐ शूर्पकर्णाय नमः । ॐ हेरम्बाय नमः । ॐ स्कन्दपूर्वजाय नमः । इति श्रीगणपतिषोडशनामावलिः समाप्ता ।
% Text title            : Ganapati Shodasha NamavaliH
% File name             : gaNapatiShoDashanAmAvaliH.itx
% itxtitle              : gaNapatiShoDashanAmAvaliH stotraM cha
% engtitle              : gaNapatiShoDashanAmAvaliH
% Category              : ganesha, ShoDasha, nAmAvalI, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan)
% Latest update         : September 30, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org