% Text title : Shri Ganapati Stotram 5 Samantrakam % File name : gaNapatistotramsamantrakam.itx % Category : ganesha, vAsudevAnanda-sarasvatI, mantra % Location : doc\_ganesha % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ganapati Stotram Samantrakam ..}## \itxtitle{.. shrIgaNapatistotram samantrakam ..}##\endtitles ## %3 namo गणपतये तुभ्यं ज्येष्ठ ज्येष्ठाय ते नमः । स्मरणाद्यस्य ते विघ्ना न तिष्ठन्ति कदाचन ॥ 1॥ देवानां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वामिह कः कार्य\-सिद्धिं जन्तुर्गमिष्यति ॥ 2॥ स त्वं गणपतिः प्रीतो भव ब्रह्मादिपूजित ॥ चरणस्मरणात्तेऽपि ब्रह्माद्या यशस्विनः ॥ 3॥ परा परब्रह्मदाता सुराणां त्वं सुरो यतः । सन्मतिं देहि मे ब्रह्मपते ब्रह्मसमीडित ॥ 4॥ उक्तं हस्तिमुखश्रुत्या त्वं ब्रह्म परमित्यपि । कृतं वाहनमाखुस्ते कारणन्त्वत्र वेद नो ॥ 5॥ इयं महेश ते लीला न पस्पर्श यतो मतिः । त्वां न हेरम्ब कुत्रापि परतन्त्रत्वमीश ते ॥ 6॥ स त्वं कवीनां च कविर्देव आद्यो गणेश्वरः । अरविन्दाक्ष विद्येश प्रसन्नः प्रार्थनां शृणु ॥ 7॥ त्वमेकदन्त विघ्नेश देव शृण्वर्भकोक्तिवत् । सत्कवीनां मध्य एव नैकाण्वंश कविं कुरु ॥ 8॥ श्रीविनायक ते दृष्ट्या कोऽपि नूनं भवेत्कविः । तं त्वामुमासुतं नौमि सन्मतिप्रद कामद ॥ 9॥ ममापराधः क्षन्तव्यो नतिभिः सम्प्रसीद मे । न नमस्यविधिं जाने त्वं प्रसीदाद्य केवलम् ॥ 10॥ न मे श्रद्धा न मे भक्तिर्न त्वदर्चनपद्धतिः । ज्ञाता वदान्य ते स्मीति ब्रुवे साधनवर्जितः ॥ 11॥ कर्तुं स्तवं च तेऽनीशः प्रसीद कृपयोद्धर । प्रणामं कुर्वेऽतोऽनेन सदानन्द प्रसीद मे ॥ 12॥ मन्त्राद्याक्षरसहित गणानां त्वा गणपति{\m+} हवामहे कविं कवीनामुपमश्रवस्तमम् . ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिस्सीद सादनम् .. नमो ग णपतये तुभ्यं ज्येष्ठ ज्ये ष्ठाय ते नमः । स्मर NA द्यस्य ते विघ्ना न ति ष्ठ न्ति कदाचन ॥ 1॥ देवा नां चापि देवस्त्वं ज्येष्ठराज इति श्रुतः । त्यक्त्वा त्वा मिह कः कार्य\-सिदिन्ध जं तुर्गमिष्यति ॥ 2॥ स त्वं ग णपतिः प्रीतो भव ब्र ह्मादिपूजित । चर ण स्मरणात्तेऽपि ब्र ह्मा द्या यशस्विनः ॥ 3॥ परा प रब्रह्मदाता सुरा NAM त्वं सुरो यतः । सन्म तिं देहि मे ब्रह्मपते ब्र ह्मसमीडित ॥ 4॥ उक्तं ह स्तिमुखश्रुत्या त्वं ब्र ह्म परमित्यपि । कृतं वा हनमाखुस्ते कार ण न्त्वत्र वेद नो ॥ 5॥ इयं म हेश ते लीला न प स्पर्श यतो मतिः । त्वां न हे रम्ब कुत्रापि पर त न्त्रत्वमीश ते ॥ 6॥ स त्वं क वीनां च कवि\-र्देव आ द्यो गणेश्वरः । अर विं दाक्ष विद्येश प्रसं नः प्रार्थनां शृणु ॥ 7॥ त्वमे क दन्त विघ्नेश देव शृ ण्वर्भकोक्तिवत् । सत्क वी नां मध्य एव नैका ण्वं श कविं कुरु ॥ 8॥ श्रीवि ना यक ते दृष्ट्या कोऽपि नू नं भवेत्कविः । तं त्वा मु मासुतं नौमि सन्म ति प्रद कामद ॥ 9॥ ममा प राधः क्षन्तव्यो नति भिः सम्प्रसीद मे । न न म स्यविधिं जाने त्वं प्र सी दाद्य केवलम् ॥ 10॥ न मे श्र द्धा न मे भक्तिर्न त्व द र्चनपद्धतिः । ज्ञाता व दान्य ते स्मीति ब्रुवे सा धनवर्जितः ॥ 11॥ कर्तुं स्त वं च तेऽनीशः प्रसी द कृपयोद्धर । प्रणा मं कुर्वेऽतोऽनेन सदा नं द प्रसीद मे ॥ 12॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं समन्त्रकं श्रीगणपतिस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}