% Text title : Ganapati Trailokyamohana Kavacham % File name : gaNapatitrailokyamohanakavacham.itx % Category : ganesha, kavacha % Location : doc\_ganesha % Transliterated by : Krishna Vallapareddy % Proofread by : Krishna Vallapareddy, Yash Khasbage % Description/comments : Vighneshvara Stuti Manjari I, (ed.) S. V. Radhakrishna Sastri. Expanded with phalashrutih % Latest update : February 2, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ganapati Trailokya Mohana Kavacham ..}## \itxtitle{.. श्रीमन्गणपतेः त्रैलोक्यमोहनकवचम् ..}##\endtitles ## श्री गणेशाय नमः । नमस्तस्मै गणेशाय सर्वविघ्नविनाशिने । कार्यारम्भेषु सर्वेषु पूज्यते यः सुरैरपि ॥ 1॥ श्रीमन्महागणपतेः कवचस्य ऋषिः शिवः । गणपतिर्देवता च गायत्री छन्दः एव च । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः । शक्तिः स्वाहा ग्लौँ बीजं विनियोगस्य कीर्तितः ॥ अथ न्यासः । OM श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः । ग्लौँ गँ गणपतये तर्जनीभ्यां नमः । वरवरद मध्यमाभ्यां नमः । सर्वजनं मे अनामिकाभ्यां नमः । वशमानय कनिष्ठिकाभ्यां नमः । स्वाहा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः ॥ ध्यानं \- हस्तीन्द्राननमिन्दुचूडमरुणच्छायं त्रिनेत्रं रसा दाश्लिष्टं प्रियया सपद्मकरया स्वाङ्कस्थया सन्ततम् । बीजापूरगदाधनुस्त्रिशिखयुक् चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहन्तं भजे । अथ कवचम् । OM ब्रह्मबीजं शिरः पातु केवलं मुक्तिदायकम् । श्रीँ बीजमक्षिणी पातु सर्वसिद्धिसमर्पकम् ॥ 1॥ हृल्लेखा श्रोत्रयोः पातु सर्वशत्रुविनाशिनी । कामबीजं कपोलौ च सर्वदुष्टनिवारणम् ॥ 2॥ ग्लौँ गँ च गणपतये वाचं पातु विनायकः । वरबीजं तथा जिह्वां वरदं हस्तयोस्तथा ॥ 3॥ सर्वजनं मे च बाहुद्वयं कण्ठं गणेश्वरः । वशं मे पातु हृदयं पातु सिद्धीश्वरस्तथा ॥ 4॥ नाभिमानय मे पातु सर्वसिद्धिविनायकः । जङ्घयोर्गुल्फयोः स्वाहा सर्वाङ्गं विघ्ननायकः ॥ 5॥ गणपतिस्त्वग्रतः पातु गणेशः पृष्ठतस्तथा । दक्षिणे सिद्धिदः पातु वामे विश्वार्तिहारकः ॥ 6॥ दुर्जयो रक्षतु प्राच्यामाग्नेय्यां गणपस्तथा । दक्षिणस्यां गिरिजजो नैरृत्यां शम्भुनन्दनः ॥ 7॥ प्रतीच्यां स्थाणुजः पातु वायव्यामाखुवाहनः । कौबेर्यामीश्वरः पातु ईशान्यामीश्वरात्मजः ॥ 8॥ अधो गणपतिः पातु ऊर्धं पातु विनायकः । एताभ्यो दशदिग्भ्यस्तु पातु नित्यं गणेश्वरः ॥ 9॥ इदं कवचमाहाम्यं न देयं यस्यकस्यचित् । यस्य स्मरणमात्रेण मृत्योर्मृत्युभवेत्स्वयम् ॥ 10॥ इतीदं कथितं देवि ब्रह्मविद्याकलेवरम् । त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ॥ 11॥ सप्तकोटिमहामन्त्रास्तत्रादौ कथिताः प्रिये । महागणपतेर्यद्दिव्यं कवचं मन्मुखोदितम् ॥ 12॥ गुरुमभ्यर्च्य विधिवत्कवचं यः पठेद्यतः । त्रिः सकृद्वा यथान्यासं सोऽपि पुण्ययुतो नरः ॥ 13॥ देशिकः सर्वमन्त्रेषु ह्याधिकारी जपादिषु । देवमभ्यर्च्य विधिवत्पुरश्चर्यां समाचरेत ॥ 14॥ अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम । ततस्तु सिद्धकवचः पूर्णतामदनोपमः ॥ 15॥ मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः । गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रजापते ॥ 16॥ वक्त्रे तस्य वसेद्वाणी कमला निश्चला गृहे । पुष्पाञ्जल्यष्टकं दत्वा मूले नैव पठेत्सकृत् ॥ 17॥ अपि वर्षसहस्रायाः पूजायाः फलमाप्नुयात् । विलिख्य भूर्जपत्रे तु स्वर्णस्थ धारयेद्यदि ॥ 18॥ कण्ठे वा दक्षिणे बाहौ सकुर्याद्दासवत् जगत् । त्रैलोक्यं क्षोभवत्येव त्रैलोक्यविजयी भवेत् ॥ 19॥ तद्गात्रं प्राप्य शस्त्राणि ब्रह्मास्त्रादीनि याति च । मान्यानि कुसुमानीव सुखदानि भवन्ति हि ॥ 20॥ स्पर्धान्निर्धूय भवने लक्ष्मीर्वाणी मुखे वसेत् ॥ 21॥ इदं कवचमज्ञात्वा यो जपेद्गणनायकम् । न स सिद्धिमवाप्नोति मूढो वर्षशतैरपि ॥ 22॥ सर्वशत्रुक्षयकरं सर्वविघ्ननिवारणम् । सर्वापत्त्येकशमनं सर्वमोक्षस्य हेतुकम् ॥ 23॥ इति श्रीरुद्रयामले गणपतेः त्रैलोक्यमोहनकवचं सम्पूर्णम् । ## Encoded and proofread by Krishna Vallapareddy, Yash Khasbage \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}