गणेशाष्टकम् २

गणेशाष्टकम् २

गणपति-परिवारं चारुकेयूरहारं गिरिधरवरसारं योगिनीचक्रचारम् । भव-भय-परिहारदुःख-दारिद्र्य-दूरं- गणपतिमभिवन्देवक्रतुण्डावतारम् ॥ १॥ अखिलमलविनाशम्पाणिनाहस्तपाशं- कनकगिरिनिकाशंसूर्यकोटिप्रकाशम् । भजभवगिरिनाशमालतीतीरवासं- गणपतिमभिवन्देमानसेराजहंसम् ॥ २॥ विविध-मणिमयूखैः शोभमानं विदूरैः- कनक-रचित-चित्रङ्कण्ठदेशेविचित्रम् । दधति विमलहारं सर्वदा यत्नसारं गणपतिमभिवन्दे वक्रतुण्डावतारम् ॥ ३॥ दुरितगजममन्दं वारुणीं चैव वेदं विदितमखिलनादं नृत्यमानन्दकन्दम् । दधतिशशिसुवक्त्रं चाङ्कुशंयोविशेषं गणपतिमभिवन्दे सर्वदाऽऽनन्दकन्दम् ॥ ४॥ त्रिनयनयुतभालेशोभमाने विशाले- मुकुट-मणि-सुढाले मौक्तिकानां च जाले । धवलकुसुममाले यस्य शीर्ष्णः सताले गणपतिमभिवन्दे सर्वदा चक्रपाणिम् ॥ ५॥ वपुषि महति रूपं पीठमादौ सुदीपं तदुपरि रसकोणं यस्य चोर्ध्वं त्रिकोणम् । गजमितदलपद्मं संस्थितं चारुछद्मं गणपतिमभिवन्दे कल्पवृक्षस्य वृन्दे ॥ ६॥ वरदविशदशस्तं दक्षिणं यस्य हस्तं सदयमभयदं तं चिन्तये चित्तसंस्थम् । शबलकुटिलशुण्डञ्चैकतुण्डं द्वितुण्डं गणपतिमभिवन्दे सर्वदा वक्रतुण्डम् ॥ ७॥ कल्पद्रुमाधःस्थित-कामधेनुं चिन्तामणिं दक्षिणपाणिशुण्डम् । बिभ्राणमत्यद्भूतचित्तरूपं यः पूजयेत् तस्य समस्तसिद्धिः ॥ ८॥ व्यासाऽष्टकमिदं पुण्यं गणेशस्तवनं नृणाम् । पठतां दुःखनाशाय विद्यां संश्रियमश्नुते ॥ ९॥ इति श्रीपद्भपुराणे उत्तरखण्डे व्यासविरचितं गणेशाष्टकं सम्पूर्णम् । Proofread by Ravin Bhalekar, Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : gaNeshAShTakam 2
% File name             : gaNeshAShTakam2.itx
% itxtitle              : gaNeshAShTakam 2 (padmapurNAntargatam vyAsavirachitam gaNapatiparivAraM)
% engtitle              : gaNeshAShTakam 2
% Category              : ganesha, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : Maharshi Vyas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri, padmapurNa
% Latest update         : February 19, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org