गणेशाष्टकम् ३

गणेशाष्टकम् ३

गजवदन गणेश त्वं विभो विश्वमूर्ते! हरसि सकलविघ्नान् विघ्नराज प्रजानाम् । भवति जगति पूजा पूर्वमेव त्वदीया वरदवर कृपालो चन्द्रमौले प्रसीद ॥ १॥ सपदि सकलविघ्नां यान्ति दूरे दयालो तव शुचि रुचिरं स्यान्नामसङ्कीर्तनं चेत् । अत इह मनुजास्त्वां सर्वकार्ये स्मरन्ति वरदवर कृपालो चन्द्रमौले प्रसीद ॥ २॥ सकलदुरितहन्तुः त स्वर्गमोक्षादिदातुः सुररिपुवधकर्त्तुः सर्वविघ्नप्रहर्त्तुः । तव भवति कृपातोऽशेष-सम्पत्तिलाभो वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ३॥ तव गणप गुणानां वर्णने नैव शक्ता जगति सकलवन्द्या शारदा सर्वकाले । तदितर मनुजानां का कथा भालदृष्टे वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ४॥ बहुतरमनुजैस्ते दिव्यनाम्नां सहस्रैः । स्तुतिहुतिकरणेन प्राप्यते सर्वसिद्धिः । विधिरयमखिलो वै तन्त्रशास्त्रे प्रसिद्धः वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ५॥ त्वदितरदिह नास्ते सच्चिदानन्दमूर्त्ते इति निगदति शास्त्रं विश्वरूपं त्रिनेत्र । त्वमसि हरिरथ त्वं शङ्करस्त्वं विधाता वरदवर कृपालो चन्द्रमौलेः प्रसीद ॥ ६॥ सकलसुखद माया या त्वदीया प्रसिद्धा शशधरधरसूने त्वं तया क्रीडसीह । नट इव बहुवेषं सर्वदा संविधाय वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ७॥ भव इह पुरतस्ते पात्ररूपेण भर्त्तः बहुविधनरलीलां त्वां प्रदर्श्याशु याचे । सपदि भवसमुद्रान्मां समुद्धारयस्व वरदवर कृपालो चन्द्रमौले प्रसीद ॥ ८॥ अष्टकं गणनाथस्य भक्त्या यो मानवः पठेत् तस्य विघ्नाः प्रणश्यन्ति गणेशस्य प्रसादतः ॥ ९॥ इति जगद्गुरु-शङ्कराचार्य-स्वामिश्रीशान्तानन्दसरस्वती-शिष्य- स्वामि- श्रीमदनन्तानन्दसरस्वतीविरचितं गणेशाष्टकं सम्पूर्णम् । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : gaNeshAShTakam 3
% File name             : gaNeshAShTakam3.itx
% itxtitle              : gaNeshAShTakam 3 (anantAnandasarasvatIvirachitam gajavadana gaNesha)
% engtitle              : gaNeshAShTakam 3
% Category              : ganesha, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Latest update         : February 19, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org