श्रीगणेशाष्टकम्

श्रीगणेशाष्टकम्

गिरिस्वामिकन्यावराङ्गे वसन्तं सुरस्वामिनं केलिरूपं हसन्तम् । लघुस्थूलविघ्नं विनिनन्तमाओं सदानन्दरूपं गणेशं भजेऽहम् ॥ १॥ अजं तुन्दिलं व्योमधर्मोपमेयं भृशं दन्तपाणिं सुजातैकदन्तम् । गले हास्तिकं नागयज्ञोपवीतं सदानन्दरूपं गणेशं भजेऽहम् ॥ २॥ विभुं निर्मलं शर्वपुत्रं सुरेशं (गौरिपुत्रं) शिवं शूलिवत्रा गणेशानमीशम् । कणत्किङ्किणीनालपादौ वहन्तं सदानन्दरूपं गणेशं भजेऽहम् ॥ ३॥ दौर्वेष्टितं विघ्नविध्वंसुवर्गैः सुरैर्मण्डितैर्यज्ञयज्ञोत्तमाङ्गम् । गुणातीतमव्यक्तमेकं तुरीयं सदानन्दरूपं गणेशं भजेऽहम ॥ ४॥ नरं सिन्धुरं पञ्चवक्त्रं विचित्रं वयोयोगिनं भोगनाथं महेशम् । करं कारिणं कामिनं नागरूपं सदानन्दरूपं गणेशं भजेऽहम् ॥ ५॥ मुदा हायनं लोककर्तारमाद्यं (लोकस्रष्टारमाद्यं) लसत्केतुना बद्धहस्तैकपोतम् । सदोमालिनं देवलोकैकपूतं सदानन्दरूपं गणेशं भजेऽहम् ॥ ६॥ जगत्कारणं तर्कवेदान्तवेद्यं मुदा योगगम्यं विशुद्धाट्टहासम् । शरण्यं वरेण्यं विशुद्धं तमाचं सदानन्दरूपं गणेशं भजेऽहम् ॥ ७॥ प्रियासिद्धिभाजे धिया वामभागे लसन्माद्विकावामदेवं त्रिणेत्रम् । अमोघं सुरेशं महेशानमीशं सदानन्दरूपं गणेशं भजेऽहम् ॥ ८॥ ॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥ Proofread by Sreenivasa Rao Bhagavatula
% Text title            : gaNeshAShTakam 7
% File name             : gaNeshAShTakam7.itx
% itxtitle              : gaNeshAShTakam 7 (girisvAmikanyAvarANge vasantam)
% engtitle              : gaNeshAShTakam 7
% Category              : ganesha, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sreenivasa Rao Bhagavatula
% Description-comments  : From stotrArNavaH 01-03
% Indexextra            : (Scan)
% Latest update         : February 13, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org