गणेशाष्टकम्

गणेशाष्टकम्

॥ श्रीगणेशाय नमः ॥ श्रीगणेश प्रार्थना - लम्बोदराय शिवपुत्रगणेश्वराय बुद्धिप्रदाय भवदुःखविनाशकाय । त्रैलोक्यपूज्यपरमाद्भुतकारणाय विघ्नान्तकाय सुखदाय नमो नमस्ते ॥ श्रीसरस्वती प्रार्थना - वन्दे श्रीजगदम्बिकां सरस्वतीं वन्दे जगद्व्यापिनीं वन्दे पुस्तकधारिणीं च परमां वेदान्तसारांशकाम् । वन्दे ब्रह्मस्वरूपिणीं च विमलां वन्दे जगन्मातरं वन्दे दुःख विनाशिनीं भगवतीं चैतन्यरूपां पराम् ॥ अथ श्रीगणेशाष्टकम् - अजं निर्मलं निर्गुणं ज्ञानरूपं निराकारसंसारसारं परेशम् । जगन्मङ्गलं विश्ववन्द्यं पवित्रं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ १॥ प्रसन्नं सदा ब्रह्मरूपं तुरीयं सदैकाश्रयं प्राणिनामेकमात्रम् । परं नित्यमानन्दकन्दं निरीहं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ २॥ गुरुं ज्ञानिनां योगिनां तत्त्वरूपं तथा प्राणिनां विघ्ननाशं गणेशम् । सदा मङ्गलं पार्वतीपुत्रमेकं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ३॥ सदूर्वादलं कुङ्कुमं रक्तपुष्पं तथा चन्दनं सुन्दरं रक्तवस्त्रम् । सदा धारकं ज्ञानमूर्तिं ह्यखण्डं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ४॥ सुसौम्यं निजं निर्विकल्पं वरेण्यं सुज्ञानं सुखं सत्स्वरूपं सुगम्यम् । सुसिद्धं मुनीशं महेशस्य पुत्रं प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ५॥ सदा ध्यायमाना गणेशञ्च देवाः तथा प्रार्थयन्तश्च वेदाः गणेशम् । गणेशाश्रये सन्ति जीवाः समस्ताः प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ६॥ प्रभुं धर्मकामार्थं मोक्षप्रदं तं पुनः पुत्रदं ज्ञानदं सर्वदं च । तथा साधकं सर्वकामप्रदञ्च प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ७॥ अहं त्वां सदा प्रार्थये भो गणेश प्रसन्नो भवन् सर्वदा बुद्धिनाथ । परं दर्शनं मां ददातु ह्यनन्त प्रभुं सिद्धिदं तं गणेशं नमामि ॥ ८॥ प्रातःकाले शुचिर्भूत्वा ये पठन्ति नराः सदा । श्रीगणेशाष्टकं स्तोत्रं सुखदं मोक्षदं भवेत् ॥ ९॥ इति गायत्रीस्वरूप ब्रह्मचारीविरचितं श्रीगणेशाष्टकं सम्पूर्णम् ॥ भगवत् समर्चना प्राक्कथन चौरासी लक्षयोनियों में मनुष्य योनि सर्व श्रेष्ठ है । प्रभूत पुण्य द्योतक इस मानव शरीर को पाकर कर्तव्याकर्तव्य में हमें शास्त्र प्रमाण ही मानना चाहिए । आगे चलकर यही शास्त्र हमारे लिए सच्चिदानन्द प्रभु की प्राप्ति को ही मानव जीवन की सफलता का बोध कराते हैं । शास्त्रोक्त उपासना पद्धतियों में साधक को साध्य की सिद्धि में भक्ति ही एकमात्र सरलतम साधन है । भक्त एवं भक्ति दोनों की महिमा भगवत् प्रतिपादित ही है । भक्ति सूत्रोपनद्ध श्रीहरि अपने लोक का सर्वथा त्याग कर भक्त के हृदय में निवास करते हैं । इसी विश्वास के साथ प्रार्थना स्तुति एवं आरती रूपी प्रसून सर्वान्तर्यामी प्रभु के चरणों में अर्पित कर रहा हूँ । मात्र हमारी यही लोकेषणा है कि प्रभु के चरणों में सबका प्रेम बना रहे । त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये । विनीत - गायत्रीस्वरूप ब्रह्मचारी श्रीमुमुक्षु भवन अस्सी, वाराणसी-५ भाद्रपद शुक्ल अनन्त चतुर्दशी संवत् २०२८ मूल्य भगवद्भक्ति Proofread by Vani V
% Text title            : Ganesha Ashtakam
% File name             : gaNeshAShTakam8.itx
% itxtitle              : gaNeshAShTakam 8 (gAyatrIsvarUpa brahmachArIvirachitaM ajaM nirmalaM nirguNaM)
% engtitle              : gaNeshAShTakam 8
% Category              : ganesha, aShTaka
% Location              : doc_ganesha
% Sublocation           : ganesha
% Author                : gAyatrisvarUpa brahmachari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V
% Description/comments  : Author/publisher comment mentions the cost of the book as bhagavadbhakti
% Indexextra            : (Scan)
% Latest update         : January 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org