% Text title : gaNeshabAhyapUjA % File name : gaNeshabAhyapUjA.itx % Category : pUjA, ganesha % Location : doc\_ganesha % Author : Traditional % Transliterated by : http://www.webdunia.com % Proofread by : Karthik Chandan.P : Amith K Nagaraj(amithkn at rediffmail.com) % Description-comments : mudgalapurANa % Latest update : March 9, 2004 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIgaNeshabAhyapUjA ..}## \itxtitle{.. shrIgaNeshabAhyapUjA ..}##\endtitles ## श्री गणेशाय नमः ॥ ऐल उवाच ॥ बाह्यपूजां वद विभो! गृत्समदप्रकीर्तिताम् । येन मार्गेण विघ्नेशं भजिष्यसि निरन्तरम् ॥ 1॥ गार्ग्य उवाच ॥ आदौ च मानसीं पूजां कृत्वा गृत्समदो मुनिः । बाह्यां चकार विधिवत्तां शृणुष्व सुखप्रदाम् ॥ 2॥ हृदि ध्यात्त्वा गणेशानं परिवारादिसंयुतम् । नासिकारन्ध्रमार्गेण तं बाह्यांग चकार ह ॥ 3॥ आदौ वैदिकमन्त्रं स गणानां त्वेति सम्पठन् । पश्चाच्छ्लोक समुच्चार्य पूजयामास विघ्नपम् ॥ 4॥ गृत्समद उवाच ॥ चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्त वर्णकम् । पाशांकुशादि\-संयुक्तं मायायुक्त प्रचिन्तयेत् ॥ 5॥ आगच्छ ब्रह्मणां नाथ सुरा\-.असुर\-वरार्चित । सिद्धि\-बुद्ध्यादि\-संयुक्त! भक्तिग्रहणलालस!॥ 6॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो । विघ्नेशाऽनुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ 7॥ रत्नसिंहासनं स्वामिन् गृहाण गणनायक । तत्रोपविश्य विघ्नेश रक्ष भक्तान् विशेषतः ॥ 8॥ सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो!| शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ 9॥ सर्वतीर्थाहृतं तोयं सुवासितं सुवस्तुभिः । आचमनं च तेनैव कुरूष्व गणनायक ॥ 10॥ रत्न\-प्रवाल\-मुक्ताद्यैरनर्ध्यैः संस्कृतं प्रभो । अर्ध्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ 11॥ दधि\-मधु\-घृतैर्युक्तं मधुपर्कं गजानन । गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ 12॥ पाद्ये च मधुपर्के च स्नाने वस्त्रोपधारणे । उपवीते भोजनान्ते पुनराचमनं कुरू ॥ 13॥ चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् । अभ्यंगं कुरू सर्वेश! लम्बोदर! नमोऽस्तु ते ॥ 14॥ यक्ष\-कर्दमकाद्यैश्च विघ्नेश भक्तवत्सल!| उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ 15॥ नानातीर्थजलैर्ढुण्ढे! सुखोष्णभावरूपकैः । कमण्डलूद्भवैः स्नानं कुरू ढुण्ढे समर्पितैः ॥ 16॥ कामधेनु समद्भूतं पयः परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥ 17॥ पंचामृतानां मध्ये तु जलैः स्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेभ्यो गंगादिभ्यः समाहृतैः ॥ 18॥ दधि धेनुपयोद्भूतं मलापहरणं परम् । गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ 19॥ धेनुदुग्धोद्भवं ढुण्ढे घृतं सन्तोषकारकम् । महामलापघातार्थं तेन स्नानं कुरू प्रभो ॥ 20॥ सारघं सस्कृतं पूर्णं मधु मधुरसोद्भवम् । गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ 21॥ इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् । गृहाण गणनाथ त्वं तया स्नानं समाचर ॥ 22॥ यक्षकर्दमकाद्यैश्च स्नानं कुरू गणेश्वर । अन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यकारकम् ॥ 23॥ ततो गन्धाक्षतादींश्च दूर्वांकुरान् गजानन । समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ 24॥ ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं करोमि ते गृहाण द्विरदानन ॥ 25॥ तत आचमनं देव सुवासितजलेन च । कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ 26॥ वस्त्रयुग्मं गृहाण त्वमनर्घ्यं रक्तवर्णकम् । लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ 27॥ उत्तरीयं सुचित्रं वै नभस्तारांकितं यथा । गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ 28॥ उपवीतं गणाध्यक्ष गृहाण च ततः परम् । त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ 29॥ ततः सिन्दूरकं देव गृहाण गणनायक । अंगलेपनभावार्थं सदानन्दविवर्धनम् ॥ 30॥ नानाभूषणकानि त्वमंगेषु विविधेषु च । भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ 31॥ अष्टगन्ध\-समायुक्तं गन्धं रक्तं गजानन । द्वादशांगेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ 32॥ रक्तचन्दनसंयुक्तानथ वा कुंकुमैर्युतान् । अक्षतान् विघ्नराज त्वं गृहाण भालमण्डले ॥ 33॥ चम्पकादि\-सुवृक्षेभ्यः सम्भूतानि गजानन । पुष्पाणि शमी\-मन्दार\-दूर्वादीनि गृहाण च ॥ 34॥ दशांग गुग्गुलं धूपं सर्वसौरभकारकम् । गृहाण त्वं मया दत्तं विनायक महोदर ॥ 35॥ नानाजातिभवं दीप गृहाण गणनायक । अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥ 36॥ चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् । नैवेद्यं ते मया दत्त भोजनं कुरू विघ्नप ॥ 37॥ सुवासितं गृहाणेदं जलं तीर्थ समाहृतम् । भुक्तिमध्ये च पानार्थं देवदेवेश ते नमः ॥ 38॥ भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च । कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ 39॥ दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै । गृहाण देवदेवेश नानामधुरकाणि तु ॥ 40॥ अष्टांग देव ताम्बूलं गृहाण मुखवासनम् । असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ 41॥ दक्षिणां कांचनाद्यां तु नानाधातुसमुद्भवाम् । रत्नाद्यैः संयुतां ढुंढे गृहाण सकलप्रिय ॥ 42॥ राजोपचारकाद्यानि गृहाण गणनायक । दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ 43॥ तत आभरणं तेऽहमर्पयामि विधानतः । विविधैरूपचारैश्च तेन तुष्टो भव प्रभो ॥ 44॥ ततो दूर्वांकुरान् ढुंढे एकविंशतिसंख्यकान् । गृहाण कार्यसिद्ध्यर्थं भक्तवात्सल्यकारणात् ॥ 45॥ नानादीपसमायुक्तं नीराजनं गजानन । गृहाण भावसंयुक्तं सर्वाज्ञानादिनाशन ॥ 46॥ गणानां त्वेति मन्त्रस्य जपं साहस्रकं परम् । गृहाण गणनाथ त्वं सर्वसिद्धिप्रदो भव ॥ 47॥ आर्तिक्यं च सुकर्पूरं नानादीपमयं प्रभो । गृहाण ज्योतिषां नाथ तथा नीराजयाम्यहम् ॥ 48॥ पादयोस्ते तु चत्वारि नाभौ द्वे वदने प्रभो । एकं तु सप्तवारं वै सर्वांगेषु निरंजनम् ॥ 49॥ चतुर्वेदभवैर्मन्त्रैर्गाणपत्यैर्गजानन । मन्त्रितानि गृहाण त्वं पुष्पपत्राणि विघ्नप ॥ 50॥ पंचप्रकारकैः स्तोत्रैर्गाणपत्यैर्गणाधिप । स्तौमि त्वां तेन सन्तुष्टो भव भक्तिप्रदायक ॥ 51॥ एकविंशतिसंख्यं वा त्रिसंख्यं वा गजानन । प्रादक्षिण्यं गृहाण त्वं ब्रह्मन् ब्रह्मेशभावन ॥ 52॥ साष्टांगा प्रणतिं नाथ एकविंशतिसम्मिताम् । हेरम्ब सर्वपूज्य त्वं गृहाण तु मया कृताम् ॥ 53॥ न्यूनातिरिक्तभावार्थं किंचिद् दुर्वांकुरान् प्रभो । समर्पयामि तेन त्वं सांगां पूजां कुरूष्व ताम् ॥ 54॥ त्वया दत्तं स्वहस्तेन निर्माल्यं चिन्तयाम्यहम् । शिखायां धारयाम्येव सदा सर्वप्रदं च तत् ॥ 55॥ अपराधानसंख्यातान् क्षमस्व गणनायक । भक्तं कुरु च मां ढुंढे तव पादप्रियं सदा ॥ 56॥ त्वं माता त्वं पिता मे वै सुहृत्सम्बन्धिकादयः । त्वमेव कुलदेवश्च सर्वं त्वं मे न संशयः ॥ 57॥ जाग्रत्\-स्वप्न\-सुषुप्तिभिर्देह\-वांग्मनसैः कृतम् । सांसर्गिकेण यत्कर्म गणेशाय समर्पये ॥ 58॥ ब्राह्यं नानाविधं पापं महोग्रं तल्लयं व्रजेत् । गणेशपादतीर्थस्य मस्तके धारणात् किल ॥ 59॥ पादोदकं गणेशस्य पीतं मर्त्येण तत्क्षणात् । सर्वांतर्गतजं पापं नश्यति गणनातिगम् ॥ 60॥ गणेशूच्छिष्टगन्धं वै द्वादशांगेषु चर्चयेत् । गणेशतुल्यरूपः स दर्शनात् सर्वपापहा ॥ 61॥ यदि गणेशपूजादौ गन्धभस्मादिकं चरेत् । अथवोच्छिष्टगन्धं तु नो चेत्तत्र विधिं चरेत् ॥ 62॥ द्वादशांगेषु विघ्नेशं नाममन्त्रेण चाऽर्चयेत् । तेन सोऽपि गणेशेन समो भवति भूतले ॥ 63॥ आदौ गणेश्वरं मूर्ध्नि ललाटे विघ्ननायकम् । दक्षिणे कर्णमूले तु वक्रतुण्डं समर्चयेत् ॥ 64॥ वामे कर्णस्य मूले वै चैकदन्तं समर्चयेत् । कण्ठे लम्बोदरं देवं हृदि चिन्तामणिं तथा ॥ 65॥ बाहौ दक्षिणके चैव हेरंबं वामबाहुके । विकटं नाभिदेशे तु विघ्ननाथं समर्चयेत् ॥ 66॥ कुक्षौ दक्षिणगायां तु मयूरेशं समर्चयेत् । वामकुक्षौ गजास्यं वै पृष्ठे स्वानन्दवासिनम् ॥ 67॥ सर्वांगलेपनं शस्तं चित्रितं चाऽष्टगन्धकैः । गाणेशानां विशेषेण सर्वभद्रस्य कारणात् ॥ 68॥ ततोच्छिष्टं तु नैवेद्यं गणेशस्य भुनज्म्यहम् । भुक्ति\-मुक्तिप्रदं पूर्णं नानापापनिकृन्तनम् ॥ 69॥ गणेशस्मरणेनैव करोमि कालखण्डनम् । गाणपत्यैश्च संवासः सदाऽस्तु मे गजानन ॥ 70॥ गार्ग्य उवाच ॥ एवं गृत्समदश्चैव चकार बाह्यपूजनम् । त्रिकालेषु महायोगी सदा भक्तिसमन्वितः ॥ 71॥ तथा कुरु महीपाल गाणपत्यो भविष्यसि । तथा गृत्समदः साक्षात्तथा त्वमपि निश्चितम् ॥ 72॥ इति श्रीमदान्त्ये मुद्गलपुराणे गणेशबाह्यपूजा समाप्ता ॥ ##proofread by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}