श्रीगणेशदशोत्तरशतनामावलिः

श्रीगणेशदशोत्तरशतनामावलिः

ॐ विघ्नेशाय नमः । विश्ववरदाय (विश्ववदनाय) । विश्वचक्षुषे (विध्वचक्षुषे) । जगत्प्रभवे (जगत्पतये) । हिरण्यरूपाय । सर्वात्मने । ज्ञानरूपाय । जगन्मयाय । ऊध्वरेतसे । महाबाहवे नमः ॥ १० ॐ अमेयाय नमः (अव्ययाय) । अमितविक्रमाय । वेदवेद्याय । महाकालाय (महाकायाय) । विद्यानिधये । अनामयाय । सर्वज्ञाय । सर्वगाय । शान्ताय । गजास्याय नमः ॥ २० ॐ चित्तेश्वराय नमः । विगतज्वराय । विश्वमूर्तये । अमेयात्मने । विश्वाधाराय । सनातनाय । सामगानप्रियाय । मन्त्रिणे । सत्त्वाधाराय । सुराधीशाय (सुराधिपाय) नमः ॥ ३० ॐ समस्तसाक्षिणे नमः । निर्द्वन्द्वाय । निर्लोकाय (निर्लिप्ताय) । अमोघविक्रमाय । निर्मलाय । पुण्याय । कामदाय । कान्तिदाय । (कवये) कामरूपिणे । कामपोषिणे (कामवेषाय) नमः ॥ ४० ॐ कमलाक्षाय नमः । गजाननाय (कलाधराय) । सुमुखाय । शर्मदाय । मूषकाधिपवाहनाय । शुद्धाय । दीर्घतुण्डाय (दीर्घतुण्डधराय) । श्रीपतये (श्रीमते) । अनन्ताय । मोहवर्जिताय नमः ॥ ५० ॐ वक्रतुण्डाय नमः । शूर्पकर्णाय । परमाय (पवनाय) । (पावनाय) योगीशाय । योगधाम्ने (योगिवन्द्याङ्घ्रये । उमासुताय (उमासूनवे) । आपद्धन्त्रे (अघापहाय) । एकदन्ताय । महाग्रीवाय । शरण्याय नमः ॥ ६० ॐ सिद्धसेनाय (सिद्धिसेविताय) नमः । सिद्धवेदाय (सिद्धिदाय) । करुणाय । सिद्धाय । (करुणासिन्धवे) भगवते । अव्यग्राय (भव्यविग्रहाय) । विकटाय । कपिलाय । ढुण्ढिराजाय (ढुण्ढये) । उग्राय । भीमोदराय (भीमाय) नमः ॥ ७० ॐ हराय नमः । शुभाय । गणाध्यक्षाय । गणेशाय । गणाराध्याय । गणनायकाय । ज्योतिःस्वरूपाय । भूतात्मने । धूम्रकेतवे । अनुकूलाय नमः ॥ ८० ॐ कुमारगुरवे नमः । आनन्दाय । हेरम्बाय । वेदस्तुताय । नागयज्ञोपवीतिने । दुर्धर्षाय । बालदूर्वाङ्कुरप्रियाय । भालचन्द्राय । विश्वधात्रे (विश्वधाम्ने) । शिवपुत्राय नमः ॥ ९० ॐ विनायकाय नमः । लीलासेविताय (लीलावलम्बितवपुषे) । पूर्णाय । परमसुन्दराय । विघ्नान्तकाराय (विघ्नान्धकारमार्ताण्डाय) । (विघ्नारण्यदवानलाय) सिन्दूरवदनाय । नित्याय । विभवे । प्रथमपूजिताय (विष्णुप्रथमपूजिताय) नमः ॥ १०० ॐ दिव्यपादाब्जाय (शरण्यदिव्यपादाब्जाय) नमः । भक्तमन्दाराय (भक्तमन्दारभूरुहाय)। महाशूराय । रत्नसिंहासनाय (रत्नसिंहासनासीनाय)। मणिकुण्डलमण्डिताय । भक्तकल्याणाय (भक्तकल्याणदाय)। अमेयाय । कल्याणगुरवे । (अमेयकल्याणगुणसंश्रयाय) सहस्रशीर्ष्णे । महागणपतये नमः ॥ ११० इति गणेशदशोत्तरशतनामावलिः सम्पाता । सङ्कष्टहर विकटमहागणपति Proofread by PSA Easwaran
% Text title            : gaNeshadashottarashatanAmAvaliH
% File name             : gaNeshadashottarashatanAmAvaliH.itx
% itxtitle              : gaNeshadashottarashatanAmAvaliH saNkaShTahara vikaTamahAgaNapatiaShTottarashatanAmAvaliH
% engtitle              : gaNeshadashottarashatanAmAvaliH
% Category              : ganesha, aShTottarashatanAmAvalI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 2)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : September 28, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org